ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [877]    Ājīvavipattipaccayā   kati   āpattiyo   āpajjati  .
Ājīvavipattipaccayā   cha   āpattiyo  āpajjati  ājīvahetu  ājīvakāraṇā
pāpiccho    icchāpakato    asantaṃ    abhūtaṃ   uttarimanussadhammaṃ   ullapati
āpatti    pārājikassa    .    ājīvahetu    ājīvakāraṇā   sañcarittaṃ
samāpajjati    āpatti   saṅghādisesassa   .   ājīvahetu   ājīvakāraṇā
yo   te   vihāre   vasati   so  bhikkhu  arahāti  bhaṇati  paṭivijānantassa
āpatti thullaccayassa.
     {877.1}  Ājīvahetu  ājīvakāraṇā  bhikkhu  paṇītabhojanāni  attano
atthāya   viññāpetvā   bhuñjati   āpatti   pācittiyassa  .  ājīvahetu
ājīvakāraṇā   bhikkhunī   paṇītabhojanāni   attano   atthāya  viññāpetvā
bhuñjati  āpatti  pāṭidesanīyassa  .  ājīvahetu  ājīvakāraṇā  bhikkhu  1-
sūpaṃ  vā  odanaṃ  vā  agilāno  attano  atthāya  viññāpetvā  bhuñjati
āpatti dukkaṭassa. Ājīvavipattipaccayā imā cha āpattiyo āpajjati.
     {877.2} Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti .pe. Sattannaṃ
samathānaṃ  katīhi  samathehi  sammanti  .  tā  āpattiyo catunnaṃ vipattīnaṃ dve
@Footnote: 1 Ma. Yu. ayaṃ pāṭho na dissati.
Vipattiyo    bhajanti    siyā    sīlavipattiṃ    siyā    ācāravipattiṃ  .
Sattannaṃ    āpattikkhandhānaṃ    chahi   āpattikkhandhehi   saṅgahitā   siyā
pārājikāpattikkhandhena     siyā     saṅghādisesāpattikkhandhena     siyā
thullaccayāpattikkhandhena      siyā      pācittiyāpattikkhandhena     siyā
pāṭidesanīyāpattikkhandhena siyā dukkaṭāpattikkhandhena.
     {877.3}     Channaṃ    āpattisamuṭṭhānānaṃ    chahi    samuṭṭhānehi
samuṭṭhahanti   siyā   kāyato   samuṭṭhahanti   na   vācato   na   cittato
siyā   vācato  samuṭṭhahanti  na  kāyato  na  cittato  siyā  kāyato  ca
vācato   ca   samuṭṭhahanti   na  cittato  siyā  kāyato  ca  cittato  ca
samuṭṭhahanti   na  vācato  siyā  vācato  ca  cittato  ca  samuṭṭhahanti  na
kāyato  siyā  kāyato  ca  vācato  ca  cittato  ca samuṭṭhahanti. Catunnaṃ
adhikaraṇānaṃ    āpattādhikaraṇaṃ    .   sattannaṃ   samathānaṃ   tīhi   samathehi
sammanti    siyā    sammukhāvinayena    ca   paṭiññātakaraṇena   ca   siyā
sammukhāvinayena ca tiṇavatthārakena ca.
                Vipattipaccayavāraṃ niṭṭhitaṃ catutthaṃ.
     [878]   Vivādādhikaraṇapaccayā   kati   āpattiyo   āpajjati  .
Vivādādhikaraṇapaccayā     dve     āpattiyo    āpajjati    upasampannaṃ
omasati   āpatti   pācittiyassa   .   anupasampannaṃ   omasati   āpatti
dukkaṭassa  .  vivādādhikaraṇapaccayā  imā  dve  āpattiyo  āpajjati .
Tā   āpattiyo   catunnaṃ   vipattīnaṃ   kati   vipattiyo   bhajanti   .pe.
Sattannaṃ    samathānaṃ   katīhi   samathehi   sammanti   .   tā   āpattiyo
Catunnaṃ   vipattīnaṃ   ekaṃ   vipattiṃ   bhajanti   ācāravipattiṃ   .  sattannaṃ
āpattikkhandhānaṃ      dvīhi     āpattikkhandhehi     saṅgahitā     siyā
pācittiyāpattikkhandhena     siyā     dukkaṭāpattikkhandhena    .    channaṃ
āpattisamuṭṭhānānaṃ    tīhi    samuṭṭhānehi   samuṭṭhahanti   siyā   kāyato
ca  cittato  ca  samuṭṭhahanti  na  vācato  siyā  vācato  ca  cittato  ca
samuṭṭhahanti   na   kāyato   siyā  kāyato  ca  vācato  ca  cittato  ca
samuṭṭhahanti    .    catunnaṃ   adhikaraṇānaṃ   āpattādhikaraṇaṃ   .   sattannaṃ
samathānaṃ    tīhi    samathehi    sammanti    siyā    sammukhāvinayena    ca
paṭiññātakaraṇena ca siyā sammukhāvinayena ca tiṇavatthārakena ca.
     [879]   Anuvādādhikaraṇapaccayā   kati   āpattiyo   āpajjati .
Anuvādādhikaraṇapaccayā   tisso   āpattiyo   āpajjati   bhikkhuṃ  amūlakena
pārājikena   dhammena  anuddhaṃseti  āpatti  saṅghādisesassa  .  amūlakena
saṅghādisesena    anuddhaṃseti    āpatti    pācittiyassa   .   amūlikāya
ācāravipattiyā  anuddhaṃseti  āpatti  dukkaṭassa  .  anuvādādhikaraṇapaccayā
imā     tisso    āpattiyo    āpajjati    .    tā    āpattiyo
catunnaṃ   vipattīnaṃ   kati   vipattiyo   bhajanti   .pe.   sattannaṃ  samathānaṃ
katīhi   samathehi   sammanti   .   tā  āpattiyo  catunnaṃ  vipattīnaṃ  dve
vipattiyo    bhajanti    siyā    sīlavipattiṃ    siyā    ācāravipattiṃ  .
Sattannaṃ    āpattikkhandhānaṃ    tīhi   āpattikkhandhehi   saṅgahitā   siyā
saṅghādisesāpattikkhandhena     siyā     pācittiyāpattikkhandhena     siyā
Dukkaṭāpattikkhandhena   .   channaṃ   āpattisamuṭṭhānānaṃ   tīhi  samuṭṭhānehi
samuṭṭhahanti   siyā   kāyato   ca   cittato  ca  samuṭṭhahanti  na  vācato
siyā  vācato  ca  cittato  ca  samuṭṭhahanti  na  kāyato  siyā kāyato ca
vācato    ca    cittato    ca   samuṭṭhahanti   .   catunnaṃ   adhikaraṇānaṃ
āpattādhikaraṇaṃ   .   sattannaṃ   samathānaṃ   tīhi   samathehi  sammanti  siyā
sammukhāvinayena   ca   paṭiññātakaraṇena   ca   siyā   sammukhāvinayena   ca
tiṇavatthārakena ca.
     [880]   Āpattādhikaraṇapaccayā   kati   āpattiyo   āpajjati .
Āpattādhikaraṇapaccayā     catasso     āpattiyo    āpajjati    bhikkhunī
jānaṃ   pārājikaṃ  dhammaṃ  paṭicchādeti  āpatti  pārājikassa  .  vematikā
paṭicchādeti   āpatti   thullaccayassa  .  bhikkhu  saṅghādisesaṃ  paṭicchādeti
āpatti    pācittiyassa    .    ācāravipattiṃ    paṭicchādeti   āpatti
dukkaṭassa    .    āpattādhikaraṇapaccayā    imā   catasso   āpattiyo
āpajjati.
     {880.1}  Tā  āpattiyo  catunnaṃ  vipattīnaṃ  kati  vipattiyo bhajanti
.pe.   sattannaṃ   samathānaṃ  katīhi  samathehi  sammanti  .  tā  āpattiyo
catunnaṃ   vipattīnaṃ   dve   vipattiyo   bhajanti   siyā   sīlavipattiṃ   siyā
ācāravipattiṃ   .   sattannaṃ   āpattikkhandhānaṃ   catūhi   āpattikkhandhehi
saṅgahitā   siyā   pārājikāpattikkhandhena   siyā  thullaccayāpattikkhandhena
siyā     pācittiyāpattikkhandhena     siyā    dukkaṭāpattikkhandhena   .
Channaṃ         āpattisamuṭṭhānānaṃ         ekena        samuṭṭhānena
Samuṭṭhahanti   kāyato   ca   vācato   ca   cittato   ca  samuṭṭhahanti .
Catunnaṃ    adhikaraṇānaṃ    āpattādhikaraṇaṃ    .   sattannaṃ   samathānaṃ   tīhi
samathehi    sammanti   siyā   sammukhāvinayena   ca   paṭiññātakaraṇena   ca
siyā sammukhāvinayena ca tiṇavatthārakena ca.
     [881]    Kiccādhikaraṇapaccayā   kati   āpattiyo   āpajjati  .
Kiccādhikaraṇapaccayā    pañca    āpattiyo   āpajjati   ukkhittānuvattikā
bhikkhunī    yāvatatiyaṃ    samanubhāsanāya   nappaṭinissajjati   ñattiyā   dukkaṭaṃ
dvīhi     kammavācāhi    thullaccayā    kammavācāpariyosāne    āpatti
pārājikassa    .    bhedakānuvattakā   bhikkhū   yāvatatiyaṃ   samanubhāsanāya
nappaṭinissajjanti    āpatti    saṅghādisesassa   .   pāpikāya   diṭṭhiyā
yāvatatiyaṃ    samanubhāsanāya   nappaṭinissajjati   āpatti   pācittiyassa  .
Kiccādhikaraṇapaccayā imā pañca āpattiyo āpajjati.
     {881.1}  Tā  āpattiyo  catunnaṃ  vipattīnaṃ  kati  vipattiyo bhajanti
.pe.   sattannaṃ   samathānaṃ  katīhi  samathehi  sammanti  .  tā  āpattiyo
catunnaṃ   vipattīnaṃ   dve   vipattiyo   bhajanti   siyā   sīlavipattiṃ   siyā
ācāravipattiṃ   .   sattannaṃ   āpattikkhandhānaṃ   pañcahi  āpattikkhandhehi
saṅgahitā   siyā  pārājikāpattikkhandhena  siyā  saṅghādisesāpattikkhandhena
siyā      thullaccayāpattikkhandhena      siyā     pācittiyāpattikkhandhena
siyā    dukkaṭāpattikkhandhena   .   channaṃ   āpattisamuṭṭhānānaṃ   ekena
samuṭṭhānena    samuṭṭhahanti   kāyato   ca   vācato   ca   cittato   ca
Samuṭṭhahanti    .    catunnaṃ   adhikaraṇānaṃ   āpattādhikaraṇaṃ   .   sattannaṃ
samathānaṃ  tīhi  samathehi  sammanti  siyā  sammukhāvinayena  ca paṭiññātakaraṇena
ca siyā sammukhāvinayena ca tiṇavatthārakena ca.
     [882]  Ṭhapetvā  satta  āpattiyo  satta āpattikkhandhe avasesā
āpattiyo   catunnaṃ   vipattīnaṃ   kati   vipattiyo   bhajanti   .   sattannaṃ
āpattikkhandhānaṃ    katīhi    āpattikkhandhehi    saṅgahitā    .    channaṃ
āpattisamuṭṭhānānaṃ    katīhi    samuṭṭhānehi    samuṭṭhahanti    .   catunnaṃ
adhikaraṇānaṃ   katamaṃ   adhikaraṇaṃ   .   sattannaṃ   samathānaṃ   katīhi   samathehi
sammanti    .    ṭhapetvā   satta   āpattiyo   satta   āpattikkhandhe
avasesā   āpattiyo   catunnaṃ   vipattīnaṃ   na  katamaṃ  vipattiṃ  bhajanti .
Sattannaṃ  āpattikkhandhānaṃ  na  1-  katamena  āpattikkhandhena  saṅgahitā.
Channaṃ   āpattisamuṭṭhānānaṃ  na  1-  katamena  samuṭṭhānena  samuṭṭhahanti .
Catunnaṃ   adhikaraṇānaṃ   na   1-  katamaṃ  adhikaraṇaṃ  .  sattannaṃ  samathānaṃ  na
katamena   samathena   sammanti   .   taṃ  kissa  hetu  .  ṭhapetvā  satta
āpattiyo satta āpattikkhandhe natthaññā āpattiyoti.
               Adhikaraṇapaccayavāraṃ niṭṭhitaṃ pañcamaṃ.
                 Anantarapeyyālaṃ 2- niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 8 page 254-259. https://84000.org/tipitaka/read/roman_item.php?book=8&item=877&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=8&item=877&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=8&item=877&items=6              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=877&items=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=877              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]