ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [877]    Ājīvavipattipaccayā   kati   āpattiyo   āpajjati  .
Ājīvavipattipaccayā   cha   āpattiyo  āpajjati  ājīvahetu  ājīvakāraṇā
pāpiccho    icchāpakato    asantaṃ    abhūtaṃ   uttarimanussadhammaṃ   ullapati
āpatti    pārājikassa    .    ājīvahetu    ājīvakāraṇā   sañcarittaṃ
samāpajjati    āpatti   saṅghādisesassa   .   ājīvahetu   ājīvakāraṇā
yo   te   vihāre   vasati   so  bhikkhu  arahāti  bhaṇati  paṭivijānantassa
āpatti thullaccayassa.
     {877.1}  Ājīvahetu  ājīvakāraṇā  bhikkhu  paṇītabhojanāni  attano
atthāya   viññāpetvā   bhuñjati   āpatti   pācittiyassa  .  ājīvahetu
ājīvakāraṇā   bhikkhunī   paṇītabhojanāni   attano   atthāya  viññāpetvā
bhuñjati  āpatti  pāṭidesanīyassa  .  ājīvahetu  ājīvakāraṇā  bhikkhu  1-
sūpaṃ  vā  odanaṃ  vā  agilāno  attano  atthāya  viññāpetvā  bhuñjati
āpatti dukkaṭassa. Ājīvavipattipaccayā imā cha āpattiyo āpajjati.
     {877.2} Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti .pe. Sattannaṃ
samathānaṃ  katīhi  samathehi  sammanti  .  tā  āpattiyo catunnaṃ vipattīnaṃ dve
@Footnote: 1 Ma. Yu. ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page255.

Vipattiyo bhajanti siyā sīlavipattiṃ siyā ācāravipattiṃ . Sattannaṃ āpattikkhandhānaṃ chahi āpattikkhandhehi saṅgahitā siyā pārājikāpattikkhandhena siyā saṅghādisesāpattikkhandhena siyā thullaccayāpattikkhandhena siyā pācittiyāpattikkhandhena siyā pāṭidesanīyāpattikkhandhena siyā dukkaṭāpattikkhandhena. {877.3} Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhahanti siyā kāyato samuṭṭhahanti na vācato na cittato siyā vācato samuṭṭhahanti na kāyato na cittato siyā kāyato ca vācato ca samuṭṭhahanti na cittato siyā kāyato ca cittato ca samuṭṭhahanti na vācato siyā vācato ca cittato ca samuṭṭhahanti na kāyato siyā kāyato ca vācato ca cittato ca samuṭṭhahanti. Catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ . sattannaṃ samathānaṃ tīhi samathehi sammanti siyā sammukhāvinayena ca paṭiññātakaraṇena ca siyā sammukhāvinayena ca tiṇavatthārakena ca. Vipattipaccayavāraṃ niṭṭhitaṃ catutthaṃ. [878] Vivādādhikaraṇapaccayā kati āpattiyo āpajjati . Vivādādhikaraṇapaccayā dve āpattiyo āpajjati upasampannaṃ omasati āpatti pācittiyassa . anupasampannaṃ omasati āpatti dukkaṭassa . vivādādhikaraṇapaccayā imā dve āpattiyo āpajjati . Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti .pe. Sattannaṃ samathānaṃ katīhi samathehi sammanti . tā āpattiyo

--------------------------------------------------------------------------------------------- page256.

Catunnaṃ vipattīnaṃ ekaṃ vipattiṃ bhajanti ācāravipattiṃ . sattannaṃ āpattikkhandhānaṃ dvīhi āpattikkhandhehi saṅgahitā siyā pācittiyāpattikkhandhena siyā dukkaṭāpattikkhandhena . channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhahanti siyā kāyato ca cittato ca samuṭṭhahanti na vācato siyā vācato ca cittato ca samuṭṭhahanti na kāyato siyā kāyato ca vācato ca cittato ca samuṭṭhahanti . catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ . sattannaṃ samathānaṃ tīhi samathehi sammanti siyā sammukhāvinayena ca paṭiññātakaraṇena ca siyā sammukhāvinayena ca tiṇavatthārakena ca. [879] Anuvādādhikaraṇapaccayā kati āpattiyo āpajjati . Anuvādādhikaraṇapaccayā tisso āpattiyo āpajjati bhikkhuṃ amūlakena pārājikena dhammena anuddhaṃseti āpatti saṅghādisesassa . amūlakena saṅghādisesena anuddhaṃseti āpatti pācittiyassa . amūlikāya ācāravipattiyā anuddhaṃseti āpatti dukkaṭassa . anuvādādhikaraṇapaccayā imā tisso āpattiyo āpajjati . tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti .pe. sattannaṃ samathānaṃ katīhi samathehi sammanti . tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti siyā sīlavipattiṃ siyā ācāravipattiṃ . Sattannaṃ āpattikkhandhānaṃ tīhi āpattikkhandhehi saṅgahitā siyā saṅghādisesāpattikkhandhena siyā pācittiyāpattikkhandhena siyā

--------------------------------------------------------------------------------------------- page257.

Dukkaṭāpattikkhandhena . channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhahanti siyā kāyato ca cittato ca samuṭṭhahanti na vācato siyā vācato ca cittato ca samuṭṭhahanti na kāyato siyā kāyato ca vācato ca cittato ca samuṭṭhahanti . catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ . sattannaṃ samathānaṃ tīhi samathehi sammanti siyā sammukhāvinayena ca paṭiññātakaraṇena ca siyā sammukhāvinayena ca tiṇavatthārakena ca. [880] Āpattādhikaraṇapaccayā kati āpattiyo āpajjati . Āpattādhikaraṇapaccayā catasso āpattiyo āpajjati bhikkhunī jānaṃ pārājikaṃ dhammaṃ paṭicchādeti āpatti pārājikassa . vematikā paṭicchādeti āpatti thullaccayassa . bhikkhu saṅghādisesaṃ paṭicchādeti āpatti pācittiyassa . ācāravipattiṃ paṭicchādeti āpatti dukkaṭassa . āpattādhikaraṇapaccayā imā catasso āpattiyo āpajjati. {880.1} Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti .pe. sattannaṃ samathānaṃ katīhi samathehi sammanti . tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti siyā sīlavipattiṃ siyā ācāravipattiṃ . sattannaṃ āpattikkhandhānaṃ catūhi āpattikkhandhehi saṅgahitā siyā pārājikāpattikkhandhena siyā thullaccayāpattikkhandhena siyā pācittiyāpattikkhandhena siyā dukkaṭāpattikkhandhena . Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena

--------------------------------------------------------------------------------------------- page258.

Samuṭṭhahanti kāyato ca vācato ca cittato ca samuṭṭhahanti . Catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ . sattannaṃ samathānaṃ tīhi samathehi sammanti siyā sammukhāvinayena ca paṭiññātakaraṇena ca siyā sammukhāvinayena ca tiṇavatthārakena ca. [881] Kiccādhikaraṇapaccayā kati āpattiyo āpajjati . Kiccādhikaraṇapaccayā pañca āpattiyo āpajjati ukkhittānuvattikā bhikkhunī yāvatatiyaṃ samanubhāsanāya nappaṭinissajjati ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā kammavācāpariyosāne āpatti pārājikassa . bhedakānuvattakā bhikkhū yāvatatiyaṃ samanubhāsanāya nappaṭinissajjanti āpatti saṅghādisesassa . pāpikāya diṭṭhiyā yāvatatiyaṃ samanubhāsanāya nappaṭinissajjati āpatti pācittiyassa . Kiccādhikaraṇapaccayā imā pañca āpattiyo āpajjati. {881.1} Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti .pe. sattannaṃ samathānaṃ katīhi samathehi sammanti . tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti siyā sīlavipattiṃ siyā ācāravipattiṃ . sattannaṃ āpattikkhandhānaṃ pañcahi āpattikkhandhehi saṅgahitā siyā pārājikāpattikkhandhena siyā saṅghādisesāpattikkhandhena siyā thullaccayāpattikkhandhena siyā pācittiyāpattikkhandhena siyā dukkaṭāpattikkhandhena . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhahanti kāyato ca vācato ca cittato ca

--------------------------------------------------------------------------------------------- page259.

Samuṭṭhahanti . catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ . sattannaṃ samathānaṃ tīhi samathehi sammanti siyā sammukhāvinayena ca paṭiññātakaraṇena ca siyā sammukhāvinayena ca tiṇavatthārakena ca. [882] Ṭhapetvā satta āpattiyo satta āpattikkhandhe avasesā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti . sattannaṃ āpattikkhandhānaṃ katīhi āpattikkhandhehi saṅgahitā . channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhahanti . catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ . sattannaṃ samathānaṃ katīhi samathehi sammanti . ṭhapetvā satta āpattiyo satta āpattikkhandhe avasesā āpattiyo catunnaṃ vipattīnaṃ na katamaṃ vipattiṃ bhajanti . Sattannaṃ āpattikkhandhānaṃ na 1- katamena āpattikkhandhena saṅgahitā. Channaṃ āpattisamuṭṭhānānaṃ na 1- katamena samuṭṭhānena samuṭṭhahanti . Catunnaṃ adhikaraṇānaṃ na 1- katamaṃ adhikaraṇaṃ . sattannaṃ samathānaṃ na katamena samathena sammanti . taṃ kissa hetu . ṭhapetvā satta āpattiyo satta āpattikkhandhe natthaññā āpattiyoti. Adhikaraṇapaccayavāraṃ niṭṭhitaṃ pañcamaṃ. Anantarapeyyālaṃ 2- niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 8 page 254-259. https://84000.org/tipitaka/read/roman_item.php?book=8&item=877&items=6&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=8&item=877&items=6&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=8&item=877&items=6&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=877&items=6&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=877              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]