ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [139]  Pañcahi  bhikkhave  aṅgehi  samannāgato  rañño  nāgo  na
rājāraho  hoti  na  rājabhoggo  na  rañño  aṅgantveva  saṅkhaṃ  gacchati
katamehi   pañcahi   idha   bhikkhave  rañño  nāgo  akkhamo  hoti  rūpānaṃ
akkhamo    saddānaṃ    akkhamo    gandhānaṃ   akkhamo   rasānaṃ   akkhamo
phoṭṭhabbānaṃ.
     {139.1}  Kathañca  bhikkhave  rañño  nāgo  akkhamo  hoti  rūpānaṃ
idha  bhikkhave  rañño  nāgo  saṅgāmagato  hatthikāyaṃ  vā disvā assakāyaṃ
vā  disvā  rathakāyaṃ  vā  disvā  pattikāyaṃ  vā  disvā saṃsīdati visīdati na
santhambhati  na  sakkoti  saṅgāmaṃ  otarituṃ  evaṃ  kho bhikkhave rañño nāgo
akkhamo  hoti  rūpānaṃ  .  kathañca  bhikkhave  rañño  nāgo  akkhamo hoti
saddānaṃ   idha   bhikkhave   rañño   nāgo   saṅgāmagato  hatthisaddaṃ  vā
sutvā  assasaddaṃ  vā  sutvā  rathasaddaṃ  vā  sutvā  pattisaddaṃ vā sutvā
bheripaṇavasaṅkhatiṇavaninnādasaddaṃ   vā   sutvā  saṃsīdati  visīdati  na  santhambhati
na  sakkoti  saṅgāmaṃ  otarituṃ  evaṃ  kho  bhikkhave  rañño nāgo akkhamo
hoti  saddānaṃ  .  kathañca  bhikkhave  rañño  nāgo  akkhamo hoti gandhānaṃ
idha  bhikkhave  rañño  nāgo  saṅgāmagato  ye te rañño nāgā abhijātā
saṅgāmāvacarā   tesaṃ   muttakarīsassa  gandhaṃ  ghāyitvā  saṃsīdati  visīdati  na
santhambhati  na  sakkoti  saṅgāmaṃ  otarituṃ  evaṃ  kho bhikkhave rañño nāgo
akkhamo   hoti   gandhānaṃ   .  kathañca  bhikkhave  rañño  nāgo  akkhamo
@Footnote: 1 Ma. mañcapīṭhamaddano.
Hoti   rasānaṃ  idha  bhikkhave  rañño  nāgo  saṅgāmagato  ekissā  vā
tiṇodakadattiyā  vihanīto  1-  dvīhi  vā  tīhi  vā  catūhi  vā pañcahi vā
tiṇodakadattīhi   vihanīto   saṃsīdati   visīdati   na   santhambhati   na  sakkoti
saṅgāmaṃ   otarituṃ   evaṃ   kho  bhikkhave  rañño  nāgo  akkhamo  hoti
rasānaṃ   .  kathañca  bhikkhave  rañño  nāgo  akkhamo  hoti  phoṭṭhabbānaṃ
idha  bhikkhave  rañño  nāgo  saṅgāmagato  ekena  vā saravegena viddho
dvīhi  vā  tīhi  vā  catūhi  vā  pañcahi  vā  saravegehi  viddho  saṃsīdati
visīdati  na  santhambhati  na  sakkoti  saṅgāmaṃ  otarituṃ  evaṃ  kho  bhikkhave
rañño   nāgo   akkhamo   hoti   phoṭṭhabbānaṃ   imehi   kho  bhikkhave
pañcahi   aṅgehi   samannāgato  rañño  nāgo  na  rājāraho  hoti  na
rājabhoggo na rañño aṅgantveva saṅkhaṃ gacchati.
     {139.2}  Evameva  kho  bhikkhave pañcahi dhammehi samannāgato bhikkhu
na  āhuneyyo  hoti  na  pāhuneyyo  na  dakkhiṇeyyo  na añjalikaraṇīyo
na   anuttaraṃ  puññakkhettaṃ  lokassa  katamehi  pañcahi  idha  bhikkhave  bhikkhu
akkhamo  hoti  rūpānaṃ  akkhamo  saddānaṃ  akkhamo  gandhānaṃ akkhamo rasānaṃ
akkhamo  phoṭṭhabbānaṃ  .  kathañca  bhikkhave  bhikkhu  akkhamo hoti rūpānaṃ idha
bhikkhave  bhikkhu  cakkhunā  rūpaṃ  disvā  rajanīye  rūpe  sārajjati na sakkoti
cittaṃ   samādahituṃ   evaṃ  kho  bhikkhave  bhikkhu  akkhamo  hoti  rūpānaṃ .
Kathañca   bhikkhave   bhikkhu   akkhamo   hoti  saddānaṃ  idha  bhikkhave  bhikkhu
@Footnote: 1 Ma. Yu. vīmānito.
Sotena   saddaṃ   sutvā   rajanīye  sadde  sārajjati  na  sakkoti  cittaṃ
samādahituṃ   evaṃ   kho   bhikkhave   bhikkhu   akkhamo   hoti  saddānaṃ .
Kathañca   bhikkhave   bhikkhu   akkhamo   hoti  gandhānaṃ  idha  bhikkhave  bhikkhu
ghānena   gandhaṃ  ghāyitvā  rajanīye  gandhe  sārajjati  na  sakkoti  cittaṃ
samādahituṃ  evaṃ  kho  bhikkhave  bhikkhu  akkhamo  hoti  gandhānaṃ  .  kathañca
bhikkhave  bhikkhu  akkhamo  hoti  rasānaṃ  idha  bhikkhave  bhikkhu  jivhāya  rasaṃ
sāyitvā   rajanīye  rase  sārajjati  na  sakkoti  cittaṃ  samādahituṃ  evaṃ
kho bhikkhave bhikkhu akkhamo hoti rasānaṃ.
     {139.3}  Kathañca  bhikkhave  bhikkhu  akkhamo  hoti  phoṭṭhabbānaṃ idha
bhikkhave  bhikkhu  kāyena  phoṭṭhabbaṃ  phusitvā  rajanīye  phoṭṭhabbe sārajjati
na sakkoti cittaṃ samādahituṃ evaṃ kho bhikkhave bhikkhu akkhamo hoti phoṭṭhabbānaṃ.
Imehi  kho bhikkhave pañcahi dhammehi samannāgato bhikkhu na āhuneyyo hoti na
pāhuneyyo  na  dakkhiṇeyyo  na  añjalikaraṇīyo  na  anuttaraṃ  puññakkhettaṃ
lokassa  1-. Pañcahi bhikkhave aṅgehi samannāgato rañño nāgo rājāraho
hoti   rājabhoggo   rañño  aṅgantveva  saṅkhaṃ  gacchati  katamehi  pañcahi
idha   bhikkhave  rañño  nāgo  khamo  hoti  rūpānaṃ  khamo  saddānaṃ  khamo
gandhānaṃ   khamo   rasānaṃ  khamo  phoṭṭhabbānaṃ  .  kathañca  bhikkhave  rañño
nāgo   khamo   hoti  rūpānaṃ  idha  bhikkhave  rañño  nāgo  saṅgāmagato
hatthikāyaṃ  vā  disvā  assakāyaṃ  vā  disvā rathakāyaṃ vā disvā pattikāyaṃ
@Footnote: 1 Yu. lokassāti.
Vā  disvā  na  saṃsīdati  na  visīdati  santhambhati  sakkoti  saṅgāmaṃ  otarituṃ
evaṃ  kho  bhikkhave  rañño  nāgo  khamo  hoti  rūpānaṃ. Kathañca bhikkhave
rañño  nāgo  khamo  hoti  saddānaṃ idha bhikkhave rañño nāgo saṅgāmagato
hatthisaddaṃ   vā   sutvā   assasaddaṃ   vā  sutvā  rathasaddaṃ  vā  sutvā
pattisaddaṃ   vā   sutvā   bheripaṇavasaṅkhatiṇavaninnādasaddaṃ   vā  sutvā  na
saṃsīdati   na   visīdati   santhambhati   sakkoti  saṅgāmaṃ  otarituṃ  evaṃ  kho
bhikkhave  rañño  nāgo  khamo  hoti  saddānaṃ  .  kathañca  bhikkhave rañño
nāgo   khamo  hoti  gandhānaṃ  idha  bhikkhave  rañño  nāgo  saṅgāmagato
ye   te   rañño  nāgā  abhijātā  saṅgāmāvacarā  tesaṃ  muttakarīsassa
gandhaṃ   ghāyitvā   na   saṃsīdati   na  visīdati  santhambhati  sakkoti  saṅgāmaṃ
otarituṃ evaṃ kho bhikkhave rañño nāgo khamo hoti gandhānaṃ.
     {139.4}  Kathañca  bhikkhave  rañño  nāgo  khamo  hoti rasānaṃ idha
bhikkhave   rañño   nāgo   saṅgāmagato   ekissā  vā  tiṇodakadattiyā
vihanīto   dvīhi   vā   tīhi  vā  catūhi  vā  pañcahi  vā  tiṇodakadattīhi
vihanīto  na  saṃsīdati  na  visīdati  santhambhati  sakkoti  saṅgāmaṃ otarituṃ evaṃ
kho  bhikkhave  rañño  nāgo  khamo  hoti  rasānaṃ. Kathañca bhikkhave rañño
nāgo  khamo  hoti  phoṭṭhabbānaṃ  idha  bhikkhave  rañño nāgo saṅgāmagato
ekena  vā  saravegena  viddho  dvīhi  vā  tīhi  vā  catūhi  vā pañcahi
vā  saravegehi  viddho  na  saṃsīdati  na  visīdati  santhambhati sakkoti saṅgāmaṃ
otarituṃ  evaṃ  kho  bhikkhave  rañño  nāgo  khamo  hoti  phoṭṭhabbānaṃ.
Imehi   kho   bhikkhave   pañcahi   aṅgehi   samannāgato  rañño  nāgo
rājāraho hoti rājabhoggo rañño aṅgantveva saṅkhaṃ gacchati.
     {139.5}  Evameva  kho  bhikkhave pañcahi dhammehi samannāgato bhikkhu
āhuneyyo   hoti   pāhuneyyo   dakkhiṇeyyo   añjalikaraṇīyo  anuttaraṃ
puññakkhettaṃ   lokassa  katamehi  pañcahi  idha  bhikkhave  bhikkhu  khamo  hoti
rūpānaṃ  khamo  saddānaṃ  khamo  gandhānaṃ  khamo  rasānaṃ  khamo phoṭṭhabbānaṃ.
Kathañca  bhikkhave  bhikkhu  khamo  hoti  rūpānaṃ  idha  bhikkhave  bhikkhu  cakkhunā
rūpaṃ  disvā  rajanīye  rūpe  na  sārajjati  sakkoti  cittaṃ  samādahituṃ evaṃ
kho bhikkhave bhikkhu khamo hoti rūpānaṃ.
     {139.6}  Kathañca  bhikkhave  bhikkhu  khamo  hoti saddānaṃ idha bhikkhave
bhikkhu  sotena  saddaṃ  sutvā  rajanīye  sadde  na  sārajjati sakkoti cittaṃ
samādahituṃ  evaṃ  kho  bhikkhave  bhikkhu  khamo hoti saddānaṃ. Kathañca bhikkhave
bhikkhu  khamo  hoti  gandhānaṃ  idha  bhikkhave  bhikkhu  ghānena  gandhaṃ ghāyitvā
rajanīye  gandhe  na  sārajjati  sakkoti  cittaṃ  samādahituṃ evaṃ kho bhikkhave
bhikkhu  khamo  hoti  gandhānaṃ  .  kathañca  bhikkhave  bhikkhu  khamo hoti rasānaṃ
idha  bhikkhave  bhikkhu  jivhāya  rasaṃ  sāyitvā  rajanīye  rase  na sārajjati
sakkoti  cittaṃ  samādahituṃ  evaṃ  kho  bhikkhave  bhikkhu  khamo hoti rasānaṃ.
Kathañca   bhikkhave   bhikkhu   khamo  hoti  phoṭṭhabbānaṃ  idha  bhikkhave  bhikkhu
kāyena   phoṭṭhabbaṃ  phusitvā  rajanīye  phoṭṭhabbe  na  sārajjati  sakkoti
cittaṃ  samādahituṃ  evaṃ  kho  bhikkhave  bhikkhu  khamo  hoti  phoṭṭhabbānaṃ .
Imehi   kho   bhikkhave  pañcahi  dhammehi  samannāgato  bhikkhu  āhuneyyo
hoti   pāhuneyyo   dakkhiṇeyyo   añjalikaraṇīyo   anuttaraṃ  puññakkhettaṃ
lokassāti.



             The Pali Tipitaka in Roman Character Volume 22 page 176-181. https://84000.org/tipitaka/read/roman_read.php?B=22&A=3690              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=3690              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=139&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=139              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=139              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1198              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1198              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]