ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [323]   52   Atha   kho   jāṇussoṇi  brāhmaṇo  yena  bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi  sammodanīyaṃ  kathaṃ
sārāṇīyaṃ   vītisāretvā   ekamantaṃ   nisīdi   ekamantaṃ   nisinno   kho
jāṇussoṇi   brāhmaṇo   bhagavantaṃ   etadavoca   khattiyā   bho   gotama
kimadhippāyā    kiṃupavicārā   kiṃadhiṭṭhānā   kiṃabhinivesā   kiṃpariyosānāti
khattiyā   kho   brāhmaṇa   bhogādhippāyā   paññūpavicārā  balādhiṭṭhānā
paṭhavīabhinivesā issariyapariyosānāti.
     {323.1}  Brāhmaṇā  pana  bho  gotama  kimadhippāyā  kiṃupavicārā
kiṃadhiṭṭhānā   kiṃabhinivesā   kiṃpariyosānāti   brāhmaṇā   kho  brāhmaṇa
Bhogādhippāyā      paññūpavicārā     mantādhiṭṭhānā     yaññābhinivesā
brahmalokapariyosānāti.
     {323.2}   Gahapatikā  pana  bho  gotama  kimadhippāyā  kiṃupavicārā
kiṃadhiṭṭhānā   kiṃabhinivesā   kiṃpariyosānāti   gahapatikā   kho   brāhmaṇa
bhogādhippāyā     paññūpavicārā     sippādhiṭṭhānā    kammantābhinivesā
niṭṭhitakammantapariyosānāti.
     {323.3}   Itthī   pana   bho   gotama  kimadhippāyā  kiṃupavicārā
kiṃadhiṭṭhānā    kiṃabhinivesā    kiṃpariyosānāti    itthī   kho   brāhmaṇa
purisādhippāyā   alaṅkārūpavicārā   puttādhiṭṭhānā  asapatiabhinivesā  1-
issariyapariyosānāti.
     {323.4} Corā pana bho gotama kimadhippāyā kiṃupavicārā kiṃadhiṭṭhānā
kiṃabhinivesā   kiṃpariyosānāti   corā   kho  brāhmaṇa  ādānādhippāyā
gahaṇūpavicārā satthādhiṭṭhānā andhakārābhinivesā adassanapariyosānāti.
     {323.5} Samaṇā pana bho gotama kimadhippāyā kiṃupavicārā kiṃadhiṭṭhānā
kiṃabhinivesā  kiṃpariyosānāti  samaṇā  kho  brāhmaṇa  khantisoraccādhippāyā
paññūpavicārā sīlādhiṭṭhānā akiñcanābhinivesā 2- nibbānapariyosānāti.
     {323.6}  Acchariyaṃ  bho  gotama  abbhutaṃ bho gotama khattiyānampi bhavaṃ
gotamo   jānāti   adhippāyañca   upavicārañca  adhiṭṭhānañca  abhinivesañca
pariyosānañca    brāhmaṇānampi    bhavaṃ    gotamo    jānāti    .pe.
Gahapatikānampi  3-  bhavaṃ  gotamo  jānāti  itthīnampi  bhavaṃ gotamo jānāti
@Footnote: 1 Po. Ma. asapatībhinivesā .  2 Ma. Yu. ākiñcaññābhinivesā .  3 Ma. gahapatīnampi.
Corānampi   bhavaṃ   gotamo   jānāti  samaṇānampi  bhavaṃ  gotamo  jānāti
adhippāyañca   upavicārañca   adhiṭṭhānañca   abhinivesañca  pariyosānañca .
Abhikkantaṃ   bho   gotama   .pe.   upāsakaṃ   maṃ  bhavaṃ  gotamo  dhāretu
ajjatagge pāṇupetaṃ saraṇaṃ gatanti.



             The Pali Tipitaka in Roman Character Volume 22 page 405-407. https://84000.org/tipitaka/read/roman_read.php?B=22&A=8534              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=8534              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=323&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=303              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=323              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2944              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2944              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]