ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 28 : PALI ROMAN Sutta Pitaka Vol 20 : Sutta. Khu. Jā.(2): paññāsa-Mahānipātajātakaṃ

page88.

3 Sudhābhojanajātakaṃ [249] Neva kīṇāmi na 1- vikkiṇāmi na cāpi me sannicayo idhatthi 2- sukiccharūpaṃ vatidaṃ parittaṃ patthodano nālamayaṃ duvinnaṃ. [250] |250.1| Appamhā appakaṃ dajjā anumajjhato majjhakaṃ bahumhā bahukaṃ dajjā adānaṃ nupapajjati. |250.2| Taṃ taṃ vadāmi kosiya dehi dānāni bhuñja ca ariyamaggaṃ samāruha 3- nekāsī labhate sukhaṃ. [251] |251.1| Moghañcassa hutaṃ hoti moghañcāpi samīhitaṃ atithismiṃ yo nisinnasmiṃ eko bhuñjati bhojanaṃ. |251.2| Taṃ taṃ vadāmi kosiya dehi dānāni bhuñja ca ariyamaggaṃ samāruha nekāsī labhate sukhaṃ. [252] |252.1| Saccaṃ tassa hutaṃ hoti saccañcāpi samīhitaṃ atithismiṃ yo nisinnasmiṃ neko bhuñjati bhojanaṃ. |252.2| Taṃ taṃ vadāmi kosiya dehi dānāni bhuñja ca ariyamaggaṃ samāruha nekāsī labhate sukhaṃ. [253] |253.1| Sarañca juhati poso bahukāya gayāya ca doṇe timbarutitthasmiṃ sīghasote mahāvahe. |253.2| Atra cassa hutaṃ hoti atra cassa samīhitaṃ @Footnote: 1 Ma. napi. 2 Ma. ca atthi. 3 Ma. samārūha. Sī. Yu. ariyaṃ maggaṃ. ito paraṃ @īdisameva.

--------------------------------------------------------------------------------------------- page89.

Atithismiṃ yo nisinnasmiṃ neko bhuñjati bhojanaṃ. |253.3| Taṃ taṃ vadāmi kosiya dehi dānāni bhuñja ca ariyamaggaṃ samāruha nekāsī labhate sukhaṃ. [254] |254.1| Balisaṃ hi so nigilati 1- dīghasuttaṃ sabandhanaṃ atithismiṃ yo nisinnasmiṃ eko bhuñjati bhojanaṃ. |254.2| Taṃ taṃ vadāmi kosiya dehi dānāni bhuñja ca ariyamaggaṃ samāruha nekāsī labhate sukhaṃ. [255] Uḷāravaṇṇā vata brāhmaṇā ime ayañca vo sunakho kissa hetu uccāvacaṃ vaṇṇanibhaṃ vikubbati akkhātha no brāhmaṇā ke nu tumhe. [256] Cando ca suriyo ca ubho idhāgatā ayaṃ pana mātali devasārathi sakkohamasmī tidasānamindo eso ca kho pañcasikhoti vuccati. [257] Pāṇissarā mudiṅgā ca murajālambarāni ca suttamenaṃ pabodhenti paṭibuddho ca nandati. [258] |258.1| Yekecime maccharino kadariyā paribhāsakā samaṇabrāhmaṇānaṃ idheva nikkhippa sarīradehaṃ @Footnote: 1 Sī. Yu. niggilati.

--------------------------------------------------------------------------------------------- page90.

Kāyassa bhedā nirayaṃ vajanti. |258.2| Yekecime sugatimāsasānā 1- dhamme ṭhitā saṃyame saṃvibhāge idheva nikkhippa sarīradehaṃ kāyassa bhedā sugatiṃ vajanti. [259] Tvaṃ no 2- ñāti purimāsu jātisu so maccharī kosiyo 3- pāpadhammo taveva atthāya idhāgatamhā mā pāpadhammo nirayaṃ apattha 4-. [260] |260.1| Addhā hi me te 5- hitakāmā yaṃ maṃ samanusāsatha sohaṃ tathā karissāmi sabbaṃ vuttaṃ hitesibhi. |260.2| Esohamajjeva upāramāmi na cāpihaṃ kiñci kareyya pāpaṃ na cāpi me kiñci adeyyamatthi na cāpidatvā udakaṃ pivāmi 6-. |260.3| Evañca me dadato sabbakālaṃ bhogāpi me 7- vāsava khīyissanti tato ahaṃ pabbajissāmi sakka hitvā kāmāni yathodhikāni. [261] |261.1| Naguttame girivare gandhamādane @Footnote: 1 Ma. suggatimāsamānā . 2 Ma. nosi . 3 Ma. rosako . 4 Ma. gamittha. @5 Ma. maṃ vo . 6 Sī. udakampahaṃ pibe . 7 Ma. bhogā ime.

--------------------------------------------------------------------------------------------- page91.

Modanti tā devavarābhipālitā athāgamā isivaro sabbalokagū supupphitaṃ dumavarasākhamādiya. |261.2| Suciṃ sugandhaṃ tidasehi sakkataṃ pupphuttamaṃ amaravarebhi sevitaṃ aladdhamaññehi va dānavehi 1- aññatra devehi tadārahaṃ hitaṃ 2-. |261.3| Tato catasso kanakattacūpamā uṭṭhāya nāriyo pamadādhipā muniṃ āsā ca saddhā ca sirī tato hirī iccabravuṃ nāradaṃ devabrāhmaṇaṃ. |261.4| Sace anuddiṭṭhaṃ tayā mahāmuni pupphaṃ idaṃ pārichattassa brahme dadāhi no sabbā gati te ijjhatu tvaṃpi no hohi yatheva vāsavo. |261.5| Taṃ yācamānābhisamekkha nārado iccābravī saṅkalahaṃ udīrayi na mayhamatthatthi imehi koci naṃ yāyeva vo seyyasi sā pilandhatu. [262] Tvaṃ nottamevābhisamekkha nārada @Footnote: 1 Ma. aladdha maccehi va dānavehi vā . 2 Ma. hidaṃ.

--------------------------------------------------------------------------------------------- page92.

Yassicchasi tassamanuppavecchasu yassā hi no nārada tvaṃ padassasi sāyeva no hehiti seṭṭhasammatā. [263] Akallametaṃ vacanaṃ sugatte ko brāhmaṇo ko kalahaṃ 1- udīraye gantvāna bhūtādhipameva pucchatha sace na jānātha idhuttamadhammaṃ. [264] Tā nāradena paramappakopitā udīritā vaṇṇamadena mattā sakāsaṃ 2- gantvāna sahassacakkhuno pucchiṃsu bhūtādhipaṃ kā nu seyyasi. [265] Tā disvā āyattamanā purindado iccābravī devavaro katañjalī sabbāva vo hotha subhagge 3- sādisī ko neva 4- bhadde kalahaṃ adīrayi. [266] Yo sabbalokañcarako 5- mahāmuni dhamme ṭhito nārado saccanikkamo so no bravī girivare gandhamādane gantvāna bhūtādhipameva pucchatha sace na jānātha idhuttamadhammaṃ. @Footnote: 1 Ma. saṅkalahaṃ . 2 Ma. sakāse . 3 Ma. sugatte . 4 ko nedha itipi. @5 Ma. sabbalokaccarito.

--------------------------------------------------------------------------------------------- page93.

[267] Asū brahāraññacaro mahāmuni nādatvā bhattaṃ varagatte bhuñjati viceyya dānāni dadāti kosiyo yassā hi so dassati sāva seyyasi. [268] Asū hi so sammati dakkhiṇaṃ disaṃ gaṅgāya tīre himavantapassini 1- sa kosiyo dullabhapānabhojano tassa sudhaṃ pāpaya devasārathi. [269] So mātali devavarena pesito sahassayuttaṃ abhiruyha sandanaṃ sukhippameva upagamma assamaṃ adissamāno munino sudhaṃ adā. [270] |270.1| Udaggihuttaṃ upatiṭṭhato hi me pabhaṅkaraṃ lokatamonuduttamaṃ sabbāni bhūtāni adhicca 2- vāsavo ko neva me pāṇisu kiṃ sudhodahi. |270.2| Saṅkhūpamaṃ setamatulyadassanaṃ suciṃ sugandhaṃ piyarūpamabbhutaṃ adiṭṭhapubbaṃ mama jātacakkhubhi 3- kā devatā pāṇisu kiṃ sudhodahi. @Footnote: 1 Ma. -passani. Sī. Yu. -pasmani . 2 Sī. Yu. aticca . 3 Ma. jātu cakkhubhi.

--------------------------------------------------------------------------------------------- page94.

[271] |271.1| Ahaṃ mahindena mahesi pesito sudhābhihāsiṃ turito mahāmuni jānāsi maṃ mātali devasārathi bhuñjassu bhattuttamaṃ mābhivārayi 1-. |271.2| Bhuttā ca sā dvādasa hanti pāpake khuddaṃ pipāsaṃ aratiṃ darathaṃ kilaṃ 2- kodhūpanāhañca vivādapesuṇaṃ sītuṇhatandiñca rasuttamaṃ idaṃ. [272] Na kappati mātali mayha bhuñjituṃ pubbe adatvā iti me vatuttamaṃ na cāpi ekāsanamarīyapūjitaṃ 3- asaṃvibhāgī ca sukhaṃ na vindati. [273] |273.1| Thīghātakā yekecime 4- paradārikā mittadduno ye ca sapanti subbate sabbeva 5- te maccharipañcamādhamā tasmā adatvā udakampi nāsmiye 6-. |273.2| Sohitthiyā vā purisassa vā pana dassāmi dānaṃ vidusampavaṇṇitaṃ saddhā vadaññū idha vītamaccharā @Footnote: 1 Sī. Yu. mā vicārayi . 2 sabbattha potthake khamanti khāyati. Ma. daraklamaṃ. @3 Sī. Yu. ekāsanaṃ ariyapūkhitaṃ . 4 Ma. ye cime . 5 Ma. ca . 6 Ma. nāsniye.

--------------------------------------------------------------------------------------------- page95.

Bhavanti hete sucisaccasammatā. [274] |274.1| Ato matā devavarena pesitā kaññā catasso kanakattacūpamā āsā ca saddhā ca sirī tato hirī taṃ assamaṃ āgamu 1- yattha kosiyo. |274.2| Tā disvā sabbā paramappamoditā 2- subhena vaṇṇena sikhārivaggino kaññā catasso caturo catuddisā iccābravī mātalinova 3- sammukhā. |274.3| Purimaṃ disaṃ kā tvaṃ pabhāsi devate alaṅkatā tāravarāva osadhī pucchāmi taṃ kañcanavelliviggahe ācikkha me tvaṃ katamāsi devatā. [275] |275.1| Sirāha devī manujesu 4- pūjitā apāpasattūpanisevinī sadā sudhāvivādena tavantimāgatā taṃ maṃ sudhāya varapañña bhājaya. |275.2| Yassāhamicchāmi sudhaṃ mahāmuni so sabbakāmehi naro pamodati sirīti maṃ jānāhi jūhatuttama @Footnote: 1 Sī. Yu. āgamuṃ . 2 Ma. sabbo paramappamodito . 3 Ma. ca . 4 Ma. manujebhi.

--------------------------------------------------------------------------------------------- page96.

Taṃ maṃ sudhāya varapañña bhājaya. [276] |276.1| Sippena vijjācaraṇena buddhiyā narā upetā paguṇā sakammunā tayā vihīnā na labhanti kiñci naṃ 1- tayidaṃ na sādhu yadidaṃ yatā kataṃ. |276.2| Passāmi posaṃ alasaṃ mahagghasaṃ sudukkulīnaṃpi arūpimaṃ naraṃ tayānugutto siri jātimāmapi peseti dāsaṃ viya bhogavā sukhī. |276.3| Tantaṃ asaccaṃ avibhajjaseviniṃ jānāmi muḷhaṃ vidurānupātiniṃ na tādisī arahati āsanūdakaṃ kuto sudhā gaccha na mayha ruccasi. [277] |277.1| Kā sukkadāṭhā paṭimuttakuṇḍalā cittaṅgadā kambuvimaṭṭhadhārinī osittavaṇṇaṃ paridayha sobhati 2- kusaggirattaṃ apiḷayha mañjariṃ. |277.2| Migīva bhantā saracāpadhārinā virādhitā mandamiva udikkhasi ko te dutiyo idha mandalocane @Footnote: 1 Ma. kiñcanaṃ . 2 Ma. sobhasi.

--------------------------------------------------------------------------------------------- page97.

Na bhāyasi ekikā kānane vane. [278] Na me dutiyo idhamatthi kosiya masakkasārappabhavamhi devatā āsā sudhāsāya tavantimāgatā taṃ maṃ sudhāya varapañña bhājaya. [279] |279.1| Āsāya yanti vaṇijā dhanesino nāvaṃ samāruyha parenti aṇṇave te tattha sīdanti athopi ekadā jinādhanā enti vinaṭṭhapābhatā. |279.2| Āsāya khettāni kasanti kassakā vapanti bījāni karontupāyaso ītīnipātena avuṭṭhitāya vā 1- na kiñci vindanti tato phalāgamaṃ. |279.3| Athattakārāni karonti bhattusu āsaṃ purakkhatva narā sukhesino te bhatturatthā atigāḷhitā puna disā panassanti aladdha kiñci naṃ 2-. |279.4| Jahitva 3- dhaññañca dhanañca ñātake āsāya saggādhimanā sukhesino @Footnote: 1 Sī. Yu. avaṭṭhikāya vā . 2 Ma. kiñcanaṃ . 3 Ma. hitvāna.

--------------------------------------------------------------------------------------------- page98.

Tapanti lūkhaṃpi tapaṃ cirattaraṃ kummaggamāruyha parenti duggatiṃ. |279.5| Āsā visaṃvādikasammatā ime āse sudhāya 1- vinayassu attani na tādisī arahati āsanūdakaṃ kuto sudhā gaccha na mayha ruccasi. [280] Daddallamānā yasasā yasassinī jighaññanāmavhayanaṃ disaṃpati pucchāmi taṃ kañcanavelliviggahe ācikkha me tvaṃ katamāsi devatā. [281] Saddhāha devī manujesu 2- pūjitā apāpasattūpanisevinī sadā sudhāvivādena tavantimāgatā taṃ maṃ sudhāya varapañña bhājaya. [282] |282.1| Dānaṃ damaṃ cāgamathopi saṃyamaṃ ādāya saddhāya karonti hekadā theyyaṃ musā kūṭamathopi pesuṇaṃ karonti heke puna viccutā tayā. |282.2| Bhariyāsu poso sadisīsu pekkhavā sīlūpapannāsu patibbatāsupi @Footnote: 1 Ma. sudhāsaṃ . 2 Ma. -manujehi. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page99.

Vinetvā 1- chandaṃ kulitthiyāsupi 2- karoti saddhaṃ puna kumbhadāsiyā. |282.3| Tvameva saddhe paradārasevinī pāpaṃ karosī kusalaṃ niriñcasi 3- na tādisī arahati āsanūdakaṃ kuto sudhā gaccha na mayha ruccasi. [283] |283.1| Jighaññarattiṃ aruṇasmimūhate yā dissati uttamarūpavaṇṇinī tathūpamā maṃ paṭibhāsi devate ācikkha me tvaṃ katamāsi accharā. |283.2| Kāḷā nidāgheriva aggijāriva 4- anileritā lohitapattamālinī kā tiṭṭhasī mandamigāva lokayaṃ 5- bhāsesamānāva giraṃ na muñcasi. [284] Hirāha devī manujesu pūjitā apāpasattūpanisevinī sadā sudhāvivādena tavantimāgatā sāhaṃ na sakkomi sudhaṃpi yācituṃ kopinarūpā viya yācanitthiyā. [285] |285.1| Dhammena ñāyena sugatte lacchasi @Footnote: 1 Ma. vinetvāna . 2 Sī. Yu. kuladhītiyāsupi . 3 Ma. kusalampi riñcasi. @4 Sī. aggajātiva. Yu. aggijātiva . 5 Sī. Yu. mandamivāvalokayaṃ.

--------------------------------------------------------------------------------------------- page100.

Eso hi dhammo na hi yācanā sudhā taṃ taṃ ayācantimahaṃ nimantaye sudhaṃ yaṃ 1- yañcicchasi taṃpi dammi te. |285.2| Sā tvaṃ mayā ajja sakamhi assame nimantitā kañcanavelliviggahe tuvañhi me sabbarasehi pūjitā taṃ pūjayitvāna sudhaṃpi asmiye. [286] |286.1| Sā kosiyenānumatā jutīmatā addhā hirī rammaṃ pāvisiyassamaṃ udakavantaṃ phalamariyapūjitaṃ apāpasattūpanisevinī 2- sadā. |286.2| Rukkhaggahanā bahukettha pupphitā ambā piyālā panasā ca kiṃsukā sobhañjanā loddamathopi padmakā ketakā ca bhaṅgā tilakā ca pupphitā. |286.3| Sālā karerī bahukettha jambuyo assatthanigrodhamadhukā ca vedisā 3- uddālakā pātali sinduvāritā 4- manuññagandhā muccalindaketakā. |286.4| Hareṇukā velukā veṇutiṇḍukā 5- @Footnote: 1 Ma. sudhāya . 2 Ma. -nisevitaṃ . 3 Ma. assatthanigrodhamadhukavetasā. @4 Ma. -vārakā . 5 Ma. keṇutindukā.

--------------------------------------------------------------------------------------------- page101.

Sāmākanivāramathopi cīnakā mocā kadalī bahukettha sāliyo pavīhayo ābhujino ca taṇḍulā. |286.5| Tassa ca uttarapassena 1- jātā pokkharaṇī sivā akakkasā apabbhārā sādhu appaṭigandhikā. |286.6| Tattha macchā sanniratā khemino bahubhojanā siṅgusavaṅkā sakulā 2- satavaṅkā ca rohitā āligaggarakākiṇṇā pāṭinā kākamacchakā. |286.7| Tattha pakkhī sanniratā khemino bahubhojanā haṃsā koñcā mayūrā ca cākavākā 3- ca kukkuhā kuṇālakā bahū citrā sikhaṇḍī jīvajīvakā. |286.8| Tattha pāṇā samāyanti nānāmigagaṇā bahū sīhā byagghā varāhā ca acchakokataracchayo. |286.9| Palasadā ca gavajā 4- mahisā rohitā rurū eṇeyyā ca varāhā ca gaṇino nīkasūkarā. Kadalimigā bahūkettha viḷārā sasakaṇṇikā chamāgirī pupphavicitrasanthatā dijābhighuṭṭhā dijasaṅghasevitā. [287] |287.1| Sā suttacā nīladumābhilambitā vijjumahāmegharivānupajjatha @Footnote: 1 Ma. tassevuttarapassena . 2 Ma. saṅkulā . 3 Ma. cakkavākā. @4 Ma. palāsādā gavajā ca.

--------------------------------------------------------------------------------------------- page102.

Tassā susambandhasiraṃ kusāmayaṃ suciṃ sugandhaṃ ajinūpasevitaṃ atricchakocchaṃ 1- hirimetadabravi nisīda kalyāṇi sukhayidamāsanaṃ. |287.2| Tassā tadā kocchagatāya kosiyo yadicchamānāya jaṭājutindharo 2- navehi pattehi sayaṃ sahūdakaṃ sudhābhihāsī turito mahāmuni. |287.3| Sā taṃ paṭiggayha ubhohi pāṇibhi iccābravī attamanā jaṭādharaṃ handāhaṃ etarahi pūjitā tayā gaccheyyaṃ brahme tidivaṃ jitāvinī. |287.4| Sā kosiyenānumatā jutīmatā udīritā vaṇṇamadena mattā sakāse gantvāna sahassacakkhuno ayaṃ sudhā vāsava dehi me jayaṃ. |287.5| Tamenaṃ sakkopi tadā apūjayi sahindadevā 3- surakaññamuttamaṃ sā pañjalī devamanussapūjitā navamhi kocchamhi yadā upāvisi. @Footnote: 1 Ma. atricca kocchaṃ . 2 Ma. jaṭājinandharo . 3 Sī. Yu. sahindā ca devā.

--------------------------------------------------------------------------------------------- page103.

[288] Tameva asaṃsī punadeva mātaliṃ sahassanetto tidasānamindo gantvāna vākyaṃ mama brūhi kosiyaṃ āsāya saddhāya siriyā ca kosiya hirī sudhaṃ kenamalattha hetunā. [289] |289.1| Taṃ suplavatthaṃ udatārayī rathaṃ daddallamānaṃ upakrīyasādisaṃ jambonadīsaṃ tapaneyyasannibhaṃ alaṅkataṃ kañcanacittasanthataṃ. |289.2| Suvaṇṇacandettha bahū nipātitā hatthī gavassā kiṃpurisabyagghadīpiyo eṇeyyakā laṅghamayettha pakkhino migettha veḷuriyamayā yūthāyutā. |289.3| Tatthassarājahariyo ayojayuṃ dasasatāni susunāgasādise alaṅkate kañcanajāluracchade āveline saddagame asaṅgite. |289.4| Taṃ yānaseṭṭhaṃ abhiruyha mātali dasa disā imā abhinādayittha nabhañca selañca vanappatiñca

--------------------------------------------------------------------------------------------- page104.

Sasāgaraṃ pabyatayittha 1- medaniṃ. |289.5| Sa khippameva upagamma assamaṃ pāvāramekaṃsakato katañjalī bahussutaṃ vuḍḍhaṃ vinītavattaṃ iccabravī mātali devabrāhmaṇaṃ. |289.6| Indassa vākyaṃ nisāmehi kosiya dūto ahaṃ pucchati taṃ purindado āsāya saddhāya siriyā ca kosiya hirī sudhaṃ kenamalattha hetunā. [290] Addhā sirī maṃ paṭibhāti mātali saddhā aniccā pana devasārathi āsā visaṃvādikasammatā hi me hirī ca ariyamhi guṇe patiṭṭhitā. [291] |291.1| Kumāriyo yācimā gottarakkhitā jiṇṇā ca yā ca 2- sabhattuitthiyo tā chandarāgaṃ purisesu uggataṃ hiriyā nivārenti sacittamattano. |291.2| Saṅgāmasīse sarasattisaṃyute parājitānaṃ patataṃ palāyinaṃ hiriyā nivattanti jahitvāna jīvitaṃ @Footnote: 1 Ma. pabyadhayittha. Sī. Yu. pabyāthayittha . 2 Ma. yā yā ca.

--------------------------------------------------------------------------------------------- page105.

Te sampaṭicchanti puna hirīmanā. |291.3| Velā yathā sāgaravegavāriṇī ayaṃ hirī 1- pāpajanaṃ nivāriṇī taṃ sabbaloke hirimarīyapūjitaṃ indassa taṃ vedaya devasārathi. [292] Ko te imaṃ kosiya diṭṭhimodahi brahmā mahindo athavā pajāpati hirāya devesupi seṭṭhasammatā dhītā mahindassa mahesi jāyatha. [293] Handehidāni tidivaṃ apakkama rathaṃ samāruyha mamāyitaṃ idaṃ 2- indo ca taṃ indasagotta kaṅkhati ajjeva tvaṃ indasahabyataṃ vaja. [294] Evaṃ visujjhanti 3- apāpakammino atho suciṇṇassa phalaṃ na nassati yekeci addakkhuṃ sudhābhojanaṃ 4- sabbeva te indasahabyataṃ gatāti. [295] *- hirī uppalavaṇṇāsi kosiyo dānapati bhikkhu anuruddho pañcasikho ānando āsi mātali suriyo kassapo bhikkhu moggallānosi candimā @Footnote: 1 Ma. hirāya hi. 2 Ma. imaṃ . 3 Sī.Yu. samijjhanti. 4 Ma. maddakkhu sudhāya bhojanaṃ.

--------------------------------------------------------------------------------------------- page106.

Nārado sārīputtosi sambuddho āsi vāsavoti *-. Sudhābhojanajātakaṃ tatiyaṃ. --------


             The Pali Tipitaka in Roman Character Volume 28 page 88-106. https://84000.org/tipitaka/read/roman_read.php?B=28&A=1808&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=28&A=1808&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=28&item=249&items=47              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=28&siri=10              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=28&i=249              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=42&A=5778              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=42&A=5778              Contents of The Tipitaka Volume 28 https://84000.org/tipitaka/read/?index_28 https://84000.org/tipitaka/english/?index_28

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]