ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                          Catupaññāsamo kaccāyanavaggo
                    paṭhamaṃ mahākaccāyanattherāpadānaṃ (531)
     [121] |121.1| Padumuttaro nāma jino      anejo ajitañjino 1-
                         satasahasse kappānaṃ             ito uppajji nāyako.
           |121.2| Vīro kamalapattakkho              sasaṅkavimalānano
                         kañcanatacasaṅkāso 2-         ravidittisamappabho.
           |121.3| Sattanettamanoharī 3-          varalakkhaṇabhūsito
                         sabbavākyapathātīto            manujāmarasakkato.
           |121.4| Sambuddho bodhayaṃ satte        vātiho 4- madhurassaro
                         karuṇānaddhasantāno           parisāsu visārado.
           |121.5| Deseti madhuraṃ dhammaṃ                catusaccupasaṃhitaṃ
                         nimugge mohapaṅkamhi           samuddharati pāṇino.
           |121.6| Tadā ekacaro hutvā            tāpaso himavālayo
                         nabhasā mānusaṃ lokaṃ              gacchanto jinamaddasaṃ.
           |121.7| Upecca santikaṃ tassa            assosiṃ dhammadesanaṃ
                         vaṇṇayantassa dhīrassa           sāvakassa mahāguṇaṃ.
           |121.8| Saṅkhittena mayā vuttaṃ           vitthārena pakāsayaṃ
                         parisaṃ mañca toseti               yathā kaccāyano ayaṃ.
@Footnote: 1 ma ajitaṃ jayo. Yu. ajitañjayo. 2 Ma. kanakācalasaṅkāso. 3 Ma. Yu. ...hārī.
@4 Ma. Yu. vāgīso.
           |121.9|  Nāhaṃ evamidhekaccaṃ             aññaṃ passāmi sāvakaṃ
                          tasmā tadagge esaggo      evaṃ dhāretha bhikkhavo.
           |121.10| Tadāhaṃ vimhito hutvā       vākyaṃ sutvā manoramaṃ
                           himavantaṃ gamitvāna            āhitvā pupphasañcayaṃ.
           |121.11| Pūjetvā lokasaraṇaṃ           taṃ ṭhānaṃ abhipatthayiṃ
                           tadā mamāsayaṃ ñatvā        byākāsi 1- saraṇālayo.
           |121.12| Passathetaṃ isivaraṃ               niddhantakanakattacaṃ
                           udaggalomamānasaṃ 2-        acalaṃ pañjaliṃ ṭhitaṃ.
           |121.13| Hāsaṃ supuṇṇanayanaṃ          buddhavaṇṇagatāsayaṃ
                            dhammajaṃ 3- uggahadayaṃ       amatāsittasannibhaṃ.
           |121.14| Kaccānassa guṇaṃ sutvā      taṃ ṭhānaṃ patthayiṃ 4- ṭhito
                           anāgatamhi addhāne        gotamassa mahāmune.
           |121.15| Tassa dhammesu dāyādo     oraso dhammanimmito
                           kaccāno nāma nāmena      hessati satthusāvako.
           |121.16| Bahussuto mahāñāṇī       adhippāyavidū muni 5-
                           pāpuṇissati taṃ ṭhānaṃ         yathāyaṃ byākato mayā.
           |121.17| Satasahasse ito kappe     yaṃ kammamakariṃ tadā
                           duggatiṃ nābhijānāmi         buddhapūjāyidaṃ phalaṃ.
           |121.18| Duve bhave saṃsarāmi             devatte atha mānuse
                           aññaṃ gatiṃ na jānāmi 6-   buddhapūjāyidaṃ phalaṃ.
@Footnote: 1 Ma. ... saraṇañjaho. 2 Ma. udaggalomaṃ pīṇaṃsaṃ. Yu. ... pīṇasaṃ. 3 Yu.
@dhammapaṭiggahavaraṃ. 4 Ma. Yu. patthayaṃ. 5 Po. Ma. Yu. mune. 6 Ma. Yu. na
@gacchāmi.
           |121.19| Duve kule pajānāmi          khattiye cāpi brāhmaṇe
                            nīce kule na jāyāmi         buddhapūjāyidaṃ phalaṃ.
           |121.20| Pacchime ca bhave jāto        ujjeniyaṃ pure rame
                            pajjotassa sacaṇḍassa 1- purohitanujātino 2-.
           |121.21| Putto tipitivacchassa 3-     nipuṇo vedapāragū
                            mātā ca candanapadumā 4-  kaccānohaṃ varattaco.
           |121.22| Vīmaṃsanatthaṃ buddhassa           bhūmipālena pesito
                            disvā mokkhapuradvāraṃ       nāyakaṃ guṇasañcayaṃ.
           |121.23| Sutvāna vimalaṃ vākyaṃ         gatipaṅkavisodhanaṃ
                            pāpuṇiṃ amataṃ santaṃ           sesehi 5- saha sattahi.
           |121.24| Adhippāyavidū jāto           sugatassa mahāmate
                            ṭhapito etadagge ca           susamiddhamanoratho.
           |121.25| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                            nāgova bandhanaṃ chetvā      viharāmi anāsavo.
           |121.26| Svāgataṃ vata me āsi          mama buddhassa santike
                            tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
           |121.27| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                            chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
         Itthaṃ sudaṃ āyasmā mahākaccāyano thero imā gāthāyo abhāsitthāti.
                           Mahākaccāyanattherassa apadānaṃ samattaṃ.
@Footnote: 1 Po. Yu. acaṇḍassa. 2 Ma. purohitadijādhino. 3 Ma. Yu. tiriṭivacchassa.
@4 Ma. candimā nāma. Yu. candapadumā. 5 Yu. satehi saha pañcahi.



             The Pali Tipitaka in Roman Character Volume 33 page 179-181. https://84000.org/tipitaka/read/roman_read.php?B=33&A=3518              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=3518              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=121&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=121              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=121              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5601              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5601              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]