ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

                     Abhidhammapiṭake vibhaṅgo
                        --------
            namo tassa bhagavato arahato sammāsambuddhassa
                       khandhavibhaṅgo
     [1]    Pañcakkhandhā   rūpakkhandho   vedanākkhandho   saññākkhandho
saṅkhārakkhandho viññāṇakkhandho.
     [2]   Tattha   katamo   rūpakkhandho   yaṅkiñci   rūpaṃ  atītānāgata-
paccuppannaṃ   ajjhattaṃ   vā   bahiddhā   vā  oḷārikaṃ  vā  sukhumaṃ  vā
hīnaṃ   vā   paṇītaṃ  vā  yaṃ  dūre  santike  vā  tadekajjhaṃ  abhisaññūhitvā
abhisaṅkhipitvā ayaṃ vuccati rūpakkhandho.
     [3]  Tattha  katamaṃ  rūpaṃ  atītaṃ  yaṃ  rūpaṃ  atītaṃ  niruddhaṃ vigataṃ vipariṇataṃ
atthaṅgataṃ     abbhatthaṅgataṃ    uppajjitvā    vigataṃ    atītaṃ    atītaṃsena
saṅgahitaṃ     cattāro     ca     mahābhūtā     catunnañca    mahābhūtānaṃ
upādāya   rūpaṃ   idaṃ  vuccati  rūpaṃ  atītaṃ  .  tattha  katamaṃ  rūpaṃ  anāgataṃ
yaṃ   rūpaṃ   ajātaṃ   abhūtaṃ   asañjātaṃ   anibbattaṃ  anabhinibbattaṃ  apātubhūtaṃ
anuppannaṃ    asamuppannaṃ    anuṭṭhitaṃ    asamuṭṭhitaṃ   anāgataṃ   anāgataṃsena
saṅgahitaṃ   cattāro   ca   mahābhūtā   catunnañca   mahābhūtānaṃ   upādāya
rūpaṃ   idaṃ   vuccati   rūpaṃ   anāgataṃ   .   tattha  katamaṃ  rūpaṃ  paccuppannaṃ
yaṃ    rūpaṃ    jātaṃ    bhūtaṃ    sañjātaṃ   nibbattaṃ   abhinibbattaṃ   pātubhūtaṃ
Uppannaṃ   samuppannaṃ   uṭṭhitaṃ   samuṭṭhitaṃ   paccuppannaṃ   puccuppannaṃsena
saṅgahitaṃ   cattāro   ca   mahābhūtā   catunnañca   mahābhūtānaṃ   upādāya
rūpaṃ idaṃ vuccati rūpaṃ paccuppannaṃ.
     [4]   Tattha   katamaṃ  rūpaṃ  ajjhattaṃ  yaṃ  rūpaṃ  tesaṃ  tesaṃ  sattānaṃ
ajjhattaṃ    paccattaṃ    niyakaṃ    pāṭipuggalikaṃ   upādinnaṃ   cattāro   ca
mahābhūtā   catunnañca   mahābhūtānaṃ   upādāya   rūpaṃ   idaṃ   vuccati  rūpaṃ
ajjhattaṃ  .  tattha  katamaṃ  rūpaṃ  bahiddhā  yaṃ  rūpaṃ  tesaṃ  tesaṃ  parasattānaṃ
parapuggalānaṃ    ajjhattaṃ    paccattaṃ    niyakaṃ    pāṭipuggalikaṃ    upādinnaṃ
cattāro   ca   mahābhūtā   catunnañca   mahābhūtānaṃ   upādāya  rūpaṃ  idaṃ
vuccati rūpaṃ bahiddhā.
     [5]  Tattha  katamaṃ  rūpaṃ  oḷārikaṃ  cakkhāyatanaṃ .pe. Phoṭṭhabbāyatanaṃ
idaṃ    vuccati    rūpaṃ    oḷārikaṃ    .    tattha   katamaṃ   rūpaṃ   sukhumaṃ
itthindriyaṃ .pe. Kabaḷiṅkāro āhāro idaṃ vuccati rūpaṃ sukhumaṃ.
     [6]   Tattha   katamaṃ   rūpaṃ   hīnaṃ   yaṃ  rūpaṃ  tesaṃ  tesaṃ  sattānaṃ
uññātaṃ   avaññātaṃ   hīḷitaṃ   paribhūtaṃ   acitīkataṃ   hīnaṃ   hīnamataṃ  hīnasammataṃ
aniṭṭhaṃ     akantaṃ     amanāpaṃ     rūpā     saddā    gandhā    rasā
phoṭṭhabbā   idaṃ  vuccati  rūpaṃ  hīnaṃ  .  tattha  katamaṃ  rūpaṃ  paṇītaṃ  yaṃ  rūpaṃ
tesaṃ   tesaṃ   sattānaṃ   anuññātaṃ   anavaññātaṃ  ahīḷitaṃ  aparibhūtaṃ  citīkataṃ
paṇītaṃ    paṇītamataṃ    paṇītasammataṃ   iṭṭhaṃ   kantaṃ   manāpaṃ   rūpā   saddā
gandhā   rasā   phoṭṭhabbā   idaṃ   vuccati   rūpaṃ  paṇītaṃ  .  taṃ  taṃ  vā
Pana rūpaṃ upādāya upādāya rūpaṃ hīnaṃ paṇītaṃ daṭṭhabbaṃ.
     [7]   Tattha   katamaṃ   rūpaṃ  dūre  itthindriyaṃ  .pe.  kabaḷiṅkāro
āhāro   yaṃ   vā   panaññampi   atthi   rūpaṃ   anāsanne  anupakkaṭṭhe
dūre   asantike  idaṃ  vuccati  rūpaṃ  dūre  .  tattha  katamaṃ  rūpaṃ  santike
cakkhāyatanaṃ   .pe.   phoṭṭhabbāyatanaṃ   yaṃ   vā   panaññampi   atthi  rūpaṃ
āsanne   upakkaṭṭhe   avidūre  santike  idaṃ  vuccati  rūpaṃ  santike .
Taṃ taṃ vā pana rūpaṃ upādāya upādāya rūpaṃ dūre santike daṭṭhabbaṃ.
     [8]  Tattha  katamo  vedanākkhandho  yākāci  vedanā atītānāgata-
paccuppannā  ajjhattā  vā  bahiddhā  vā  oḷārikā  vā  sukhumā  vā
hīnā  vā  paṇītā  vā  yā  dūre  santike  vā  tadekajjhaṃ abhisaññūhitvā
abhisaṅkhipitvā ayaṃ vuccati vedanākkhandho.
     [9]  Tattha  katamā  vedanā  atītā  yā  vedanā  atītā niruddhā
vigatā    vipariṇatā    atthaṅgatā   abbhatthaṅgatā   uppajjitvā   vigatā
atītā  atītaṃsena  saṅgahitā  sukhā  vedanā  dukkhā  vedanā  adukkhamasukhā
vedanā  ayaṃ  vuccati  vedanā  atītā  .  tattha  katamā vedanā anāgatā
yā   vedanā   ajātā   abhūtā   asañjātā  anibbattā  anabhinibbattā
apātubhūtā     anuppannā     asamuppannā     anuṭṭhitā     asamuṭṭhitā
anāgatā     anāgataṃsena     saṅgahitā     sukhā    vedanā    dukkhā
vedanā   adukkhamasukhā   vedanā   ayaṃ   vuccati   vedanā  anāgatā .
Tattha   katamā   vedanā   paccuppannā   yā   vedanā   jātā   bhūtā
Sañjātā    nibbattā   abhinibbattā   pātubhūtā   uppannā   samuppannā
uṭṭhitā    samuṭṭhitā    paccuppannā   paccuppannaṃsena   saṅgahitā   sukhā
vedanā   dukkhā   vedanā   adukkhamasukhā  vedanā  ayaṃ  vuccati  vedanā
paccuppannā.
     [10]  Tattha  katamā  vedanā  ajjhattā  yā  vedanā  tesaṃ tesaṃ
sattānaṃ   ajjhattaṃ   paccattaṃ   niyakā   pāṭipuggalikā   upādinnā  sukhā
vedanā   dukkhā   vedanā   adukkhamasukhā  vedanā  ayaṃ  vuccati  vedanā
ajjhattā  .  tattha  katamā  vedanā  bahiddhā  yā  vedanā  tesaṃ  tesaṃ
parasattānaṃ    parapuggalānaṃ    ajjhattaṃ   paccattaṃ   niyakā   pāṭipuggalikā
upādinnā   sukhā   vedanā   dukkhā   vedanā   adukkhamasukhā   vedanā
ayaṃ vuccati vedanā bahiddhā.
     [11]  Tattha  katamā  vedanā  oḷārikā  sukhumā  akusalā vedanā
oḷārikā    kusalābyākatā   vedanā   sukhumā   kusalākusalā   vedanā
oḷārikā   abyākatā   vedanā   sukhumā   dukkhā  vedanā  oḷārikā
sukhā    ca   adukkhamasukhā   ca   vedanā   sukhumā   sukhadukkhā   vedanā
oḷārikā    adukkhamasukhā    vedanā   sukhumā   asamāpannassa   vedanā
oḷārikā   samāpannassa   vedanā  sukhumā  sāsavā  vedanā  oḷārikā
anāsavā  vedanā  sukhumā  taṃ  taṃ  vā  pana  vedanaṃ  upādāya  upādāya
vedanā oḷārikā sukhumā daṭṭhabbā.
     [12]  Tattha  katamā  vedanā  hīnā  paṇītā  akusalā vedanā hīnā
Kusalābyākatā    vedanā    paṇītā    kusalākusalā    vedanā    hīnā
abyākatā  vedanā  paṇītā  dukkhā  vedanā  hīnā  sukhā  ca adukkhamasukhā
ca   vedanā   paṇītā   sukhadukkhā   vedanā  hīnā  adukkhamasukhā  vedanā
paṇītā   asamāpannassa   vedanā   hīnā   samāpannassa   vedanā  paṇītā
sāsavā   vedanā   hīnā   anāsavā  vedanā  paṇītā  taṃ  taṃ  vā  pana
vedanaṃ upādāya upādāya vedanā hīnā paṇītā daṭṭhabbā.
     [13]  Tattha  katamā  vedanā dūre akusalā vedanā kusalābyākatāhi
vedanāhi   dūre   kusalābyākatā   vedanā   akusalāya  vedanāya  dūre
kusalā   vedanā   akusalābyākatāhi   vedanāhi   dūre  akusalābyākatā
vedanā   kusalāya   vedanāya   dūre  abyākatā  vedanā  kusalākusalāhi
vedanāhi    dūre    kusalākusalā    vedanā    abyākatāya   vedanāya
dūre  dukkhā  vedanā  sukhāya  ca  adukkhamasukhāya  ca  vedanāhi dūre sukhā
ca   adukkhamasukhā   ca  vedanā  dukkhāya  vedanāya  dūre  sukhā  vedanā
dukkhāya   ca  adukkhamasukhāya  ca  vedanāhi  dūre  dukkhā  ca  adukkhamasukhā
ca   vedanā   sukhāya  vedanāya  dūre  adukkhamasukhā  vedanā  sukhadukkhāhi
vedanāhi   dūre   sukhadukkhā   vedanā   adukkhamasukhāya   vedanāya  dūre
asamāpannassa    vedanā   samāpannassa   vedanāya   dūre   samāpannassa
vedanā     asamāpannassa     vedanāya    dūre    sāsavā    vedanā
anāsavāya   vedanāya   dūre   anāsavā   vedanā  sāsavāya  vedanāya
dūre   ayaṃ   vuccati  vedanā  dūre  .  tattha  katamā  vedanā  santike
Akusalā  vedanā  akusalāya  vedanāya  santike   kusalā  vedanā kusalāya
vedanāya   santike  abyākatā  vedanā  abyākatāya  vedanāya  santike
dukkhā   vedanā   dukkhāya   vedanāya   santike  sukhā  vedanā  sukhāya
vedanāya    santike   adukkhamasukhā   vedanā   adukkhamasukhāya   vedanāya
santike    asamāpannassa   vedanā   asamāpannassa   vedanāya   santike
samāpannassa   vedanā  samāpannassa  vedanāya  santike  sāsavā  vedanā
sāsavāya   vedanāya   santike  anāsavā  vedanā  anāsavāya  vedanāya
santike  ayaṃ  vuccati  vedanā  santike  .  taṃ taṃ vā pana vedanaṃ upādāya
upādāya vedanā dūre santike daṭṭhabbā.
     [14]    Tattha     katamo    saññākkhandho    yākāci    saññā
atītānāgatapaccuppannā    ajjhattā    vā   bahiddhā   vā   oḷārikā
vā  sukhumā  vā  hīnā  vā  paṇītā  vā  yā dūre santike vā tadekajjhaṃ
abhisaññūhitvā abhisaṅkhipitvā ayaṃ vuccati saññākkhandho.
     [15]  Tattha  katamā  saññā  atītā  yā  saññā  atītā  niruddhā
vigatā    vipariṇatā    atthaṅgatā   abbhatthaṅgatā   uppajjitvā   vigatā
atītā   atītaṃsena   saṅgahitā   cakkhusamphassajā   saññā   sotasamphassajā
saññā      ghānasamphassajā      saññā     jivhāsamphassajā     saññā
kāyasamphassajā   saññā   manosamphassajā   saññā   ayaṃ   vuccati  saññā
atītā  .  tattha  katamā  saññā  anāgatā  yā  saññā  ajātā  abhūtā
asañjātā     anibbattā     anabhinibbattā    apātubhūtā    anuppannā
Asamuppannā     anuṭṭhitā     asamuṭṭhitā     anāgatā     anāgataṃsena
saṅgahitā    cakkhusamphassajā    saññā   .pe.   manosamphassajā   saññā
ayaṃ vuccati saññā anāgatā.
     {15.1}   Tattha  katamā  saññā  paccuppannā  yā  saññā  jātā
bhūtā    sañjātā    nibbattā    abhinibbattā    pātubhūtā    uppannā
samuppannā     uṭṭhitā     samuṭṭhitā     paccuppannā    paccuppannaṃsena
saṅgahitā      cakkhusamphassajā     saññā     .pe.     manosamphassajā
saññā ayaṃ vuccati saññā paccuppannā.
     [16]   Tattha  katamā  saññā  ajjhattā  yā  saññā  tesaṃ  tesaṃ
sattānaṃ    ajjhattaṃ    paccattaṃ    niyakā    pāṭipuggalikā    upādinnā
cakkhusamphassajā   saññā   .pe.   manosamphassajā   saññā   ayaṃ  vuccati
saññā   ajjhattā   .   tattha   katamā   saññā   bahiddhā  yā  saññā
tesaṃ    tesaṃ    parasattānaṃ   parapuggalānaṃ   ajjhattaṃ   paccattaṃ   niyakā
pāṭipuggalikā      upādinnā     cakkhusamphassajā     saññā     .pe.
Manosamphassajā saññā ayaṃ vuccati saññā bahiddhā.
     [17]   Tattha   katamā  saññā  oḷārikā  sukhumā  paṭighasamphassajā
saññā   oḷārikā   adhivacanasamphassajā   saññā  sukhumā  akusalā  saññā
oḷārikā    kusalābyākatā    saññā    sukhumā   kusalākusalā   saññā
oḷārikā   abyākatā   saññā   sukhumā  dukkhāya  vedanāya  sampayuttā
saññā   oḷārikā   sukhāya  ca  adukkhamasukhāya  ca  vedanāhi  sampayuttā
saññā     sukhumā     sukhadukkhāhi     vedanāhi    sampayuttā    saññā
Oḷārikā    adukkhamasukhāya    vedanāya    sampayuttā   saññā   sukhumā
asamāpannassa    saññā    oḷārikā    samāpannassa    saññā   sukhumā
sāsavā    saññā    oḷārikā   anāsavā   saññā   sukhumā   taṃ   taṃ
vā   pana   saññaṃ   upādāya   upādāya   saññā   oḷārikā   sukhumā
daṭṭhabbā.
     [18]  Tattha  katamā  saññā  hīnā  paṇītā  akusalā  saññā  hīnā
kusalābyākatā     saññā     paṇītā    kusalākusalā    saññā    hīnā
abyākatā   saññā   paṇītā   dukkhāya   vedanāya   sampayuttā   saññā
hīnā   sukhāya   ca   adukkhamasukhāya   ca   vedanāhi   sampayuttā  saññā
paṇītā     sukhadukkhāhi     vedanāhi     sampayuttā     saññā    hīnā
adukkhamasukhāya    vedanāya   sampayuttā   saññā   paṇītā   asamāpannassa
saññā   hīnā   samāpannassa   saññā   paṇītā   sāsavā   saññā  hīnā
anāsavā   saññā   paṇītā  taṃ  taṃ  vā  pana  saññaṃ  upādāya  upādāya
saññā hīnā paṇītā daṭṭhabbā.
     [19]  Tattha  katamā  saññā  dūre  akusalā saññā kusalābyākatāhi
saññāhi    dūre   kusalābyākatā   saññā   akusalāya   saññāya   dūre
kusalā    saññā   akusalābyākatāhi   saññāhi   dūre   akusalābyākatā
saññā      kusalāya      saññāya     dūre     abyākatā     saññā
kusalākusalāhi    saññāhi    dūre    kusalākusalā   saññā   abyākatāya
saññāya   dūre   dukkhāya   vedanāya   sampayuttā   saññā   sukhāya  ca
Adukkhamasukhāya   ca   vedanāhi   sampayuttāhi   saññāhi  dūre  sukhāya  ca
adukkhamasukhāya   ca   vedanāhi   sampayuttā   saññā   dukkhāya  vedanāya
sampayuttāya   saññāya   dūre   sukhāya   vedanāya   sampayuttā   saññā
dukkhāya   ca   adukkhamasukhāya   ca  vedanāhi  sampayuttāhi  saññāhi  dūre
dukkhāya   ca   adukkhamasukhāya   ca   vedanāhi  sampayuttā  saññā  sukhāya
vedanāya    sampayuttāya    saññāya    dūre   adukkhamasukhāya   vedanāya
sampayuttā   saññā   sukhadukkhāhi   vedanāhi  sampayuttāhi  saññāhi  dūre
sukhadukkhāhi    vedanāhi   sampayuttā   saññā   adukkhamasukhāya   vedanāya
sampayuttāya    saññāya    dūre    asamāpannassa   saññā   samāpannassa
saññāya     dūre    samāpannassa    saññā    asamāpannassa    saññāya
dūre   sāsavā   saññā   anāsavāya   saññāya  dūre  anāsavā  saññā
sāsavāya saññāya dūre ayaṃ vuccati saññā dūre.
     {19.1}    Tattha   katamā   saññā   santike   akusalā   saññā
akusalāya    saññāya    santike    kusalā   saññā   kusalāya   saññāya
santike     abyākatā    saññā    abyākatāya    saññāya    santike
dukkhāya   vedanāya   sampayuttā  saññā  dukkhāya  vedanāya  sampayuttāya
saññāya    santike    sukhāya   vedanāya   sampayuttā   saññā   sukhāya
vedanāya    sampayuttāya   saññāya   santike   adukkhamasukhāya   vedanāya
sampayuttā    saññā   adukkhamasukhāya   vedanāya   sampayuttāya   saññāya
santike    asamāpannassa    saññā    asamāpannassa   saññāya   santike
samāpannassa    saññā    samāpannassa    saññāya    santike    sāsavā
Saññā   sāsavāya   saññāya   santike   anāsavā   saññā   anāsavāya
saññāya   santike   ayaṃ   vuccati  saññā  santike  .  taṃ  taṃ  vā  pana
saññaṃ upādāya upādāya saññā dūre santike daṭṭhabbā.
     [20]  Tattha  katamo  saṅkhārakkhandho yekeci saṅkhārā atītānāgata-
paccuppannā    ajjhattā    vā    bahiddhā    vā   oḷārikā   vā
sukhumā  vā  hīnā  vā  paṇītā  vā  ye  dūre  santike  vā  tadekajjhaṃ
abhisaññūhitvā abhisaṅkhipitvā ayaṃ vuccati saṅkhārakkhandho.
     [21]  Tattha  katame  saṅkhārā  atītā ye saṅkhārā atītā niruddhā
vigatā    vipariṇatā    atthaṅgatā   abbhatthaṅgatā   uppajjitvā   vigatā
atītā   atītaṃsena   saṅgahitā   cakkhusamphassajā   cetanā  sotasamphassajā
cetanā  ghānasamphassajā  cetanā  jivhāsamphassajā  cetanā kāyasamphassajā
cetanā manosamphassajā cetanā ime vuccanti saṅkhārā atītā.
     {21.1}  Tattha  katame  saṅkhārā  anāgatā  ye saṅkhārā ajātā
abhūtā   asañjātā   anibbattā   anabhinibbattā   apātubhūtā  anuppannā
asamuppannā     anuṭṭhitā     asamuṭṭhitā     anāgatā     anāgataṃsena
saṅgahitā   cakkhusamphassajā   cetanā   .pe.   manosamphassajā   cetanā
ime vuccanti saṅkhārā anāgatā.
     {21.2}  Tattha  katame  saṅkhārā  paccuppannā ye saṅkhārā jātā
bhūtā    sañjātā    nibbattā    abhinibbattā    pātubhūtā    uppannā
samuppannā     uṭṭhitā     samuṭṭhitā     paccuppannā    paccuppannaṃsena
saṅgahitā     cakkhusamphassajā     cetanā     .pe.     manosamphassajā
Cetanā ime vuccanti saṅkhārā paccuppannā.
     [22]  Tattha  katame  saṅkhārā  ajjhattā  ye saṅkhārā tesaṃ tesaṃ
sattānaṃ    ajjhattaṃ    paccattaṃ    niyakā    pāṭipuggalikā    upādinnā
cakkhusamphassajā   cetanā  .pe.  manosamphassajā  cetanā  ime  vuccanti
saṅkhārā  ajjhattā  .  tattha  katame  saṅkhārā  bahiddhā  ye  saṅkhārā
tesaṃ    tesaṃ    parasattānaṃ   parapuggalānaṃ   ajjhattaṃ   paccattaṃ   niyakā
pāṭipuggalikā     upādinnā     cakkhusamphassajā     cetanā     .pe.
Manosamphassajā cetanā ime vuccanti saṅkhārā bahiddhā.
     [23]  Tattha  katame  saṅkhārā  oḷārikā sukhumā akusalā saṅkhārā
oḷārikā   kusalābyākatā   saṅkhārā   sukhumā   kusalākusalā  saṅkhārā
oḷārikā   abyākatā  saṅkhārā  sukhumā  dukkhāya  vedanāya  sampayuttā
saṅkhārā  oḷārikā  sukhāya  ca  adukkhamasukhāya  ca  vedanāhi  sampayuttā
saṅkhārā  sukhumā  sukhadukkhāhi  vedanāhi  sampayuttā  saṅkhārā  oḷārikā
adukkhamasukhāya   vedanāya   sampayuttā   saṅkhārā   sukhumā  asamāpannassa
saṅkhārā   oḷārikā  samāpannassa  saṅkhārā  sukhumā  sāsavā  saṅkhārā
oḷārikā   anāsavā   saṅkhārā  sukhumā  te  te  vā  pana  saṅkhāre
upādāya upādāya saṅkhārā oḷārikā sukhumā daṭṭhabbā.
     [24]   Tattha  katame  saṅkhārā  hīnā  paṇītā  akusalā  saṅkhārā
hīnā   kusalābyākatā   saṅkhārā   paṇītā  kusalākusalā  saṅkhārā  hīnā
abyātatā   saṅkhārā   paṇītā  dukkhāya  vedanāya  sampayuttā  saṅkhārā
Hīnā   sukhāya   ca   adukkhamasukhāya   ca  vedanāhi  sampayuttā  saṅkhārā
paṇītā     sukhadukkhāhi     vedanāhi    sampayuttā    saṅkhārā    hīnā
adukkhamasukhāya   vedanāya   sampayuttā   saṅkhārā   paṇītā  asamāpannassa
saṅkhārā   hīnā   samāpannassa   saṅkhārā   paṇītā   sāsavā  saṅkhārā
hīnā  anāsavā  saṅkhārā  paṇītā  te  te  vā  pana saṅkhāre upādāya
upādāya saṅkhārā hīnā paṇītā daṭṭhabbā.
     [25]  Tattha katame saṅkhārā dūre akusalā saṅkhārā kusalābyākatehi
saṅkhārehi   dūre  kusalābyākatā  saṅkhārā  akusalehi  saṅkhārehi  dūre
kusalā   saṅkhārā   akusalābyākatehi  saṅkhārehi  dūre  akusalābyākatā
saṅkhārā  kusalehi  saṅkhārehi  dūre  abyākatā  saṅkhārā  kusalākusalehi
saṅkhārehi    dūre   kusalākusalā   saṅkhārā   abyākatehi   saṅkhārehi
dūre  dukkhāya  vedanāya  sampayuttā  saṅkhārā  sukhāya  ca  adukkhamasukhāya
ca   vedanāhi   sampayuttehi  saṅkhārehi  dūre  sukhāya  ca  adukkhamasukhāya
ca   vedanāhi   sampayuttā   saṅkhārā   dukkhāya  vedanāya  sampayuttehi
saṅkhārehi   dūre   sukhāya  vedanāya  sampayuttā  saṅkhārā  dukkhāya  ca
adukkhamasukhāya   ca  vedanāhi  sampayuttehi  saṅkhārehi  dūre  dukkhāya  ca
adukkhamasukhāya   ca   vedanāhi   sampayuttā   saṅkhārā  sukhāya  vedanāya
sampayuttehi  saṅkhārehi  dūre  adukkhamasukhāya vedanāya sampayuttā saṅkhārā
sukhadukkhāhi  vedanāhi  sampayuttehi  saṅkhārehi  dūre  sukhadukkhāhi vedanāhi
sampayuttā   saṅkhārā   adukkhamasukhāya  vedanāya  sampayuttehi  saṅkhārehi
Dūre    asamāpannassa    saṅkhārā    samāpannassa    saṅkhārehi   dūre
samāpannassa    saṅkhārā    asamāpannassa   saṅkhārehi   dūre   sāsavā
saṅkhārā   anāsavehi   saṅkhārehi  dūre  anāsavā  saṅkhārā  sāsavehi
saṅkhārehi dūre ime vuccanti saṅkhārā dūre.
     {25.1}  Tattha  katame saṅkhārā santike akusalā saṅkhārā akusalānaṃ
saṅkhārānaṃ  santike  kusalā saṅkhārā kusalānaṃ saṅkhārānaṃ santike abyākatā
saṅkhārā  abyākatānaṃ  saṅkhārānaṃ  santike  dukkhāya  vedanāya sampayuttā
saṅkhārā   dukkhāya   vedanāya  sampayuttānaṃ  saṅkhārānaṃ  santike  sukhāya
vedanāya  sampayuttā  saṅkhārā  sukhāya  vedanāya  sampayuttānaṃ saṅkhārānaṃ
santike   adukkhamasukhāya   vedanāya   sampayuttā  saṅkhārā  adukkhamasukhāya
vedanāya   sampayuttānaṃ   saṅkhārānaṃ   santike   asamāpannassa  saṅkhārā
asamāpannassa   saṅkhārānaṃ   santike  samāpannassa  saṅkhārā  samāpannassa
saṅkhārānaṃ   santike   sāsavā  saṅkhārā  sāsavānaṃ  saṅkhārānaṃ  santike
anāsavā   saṅkhārā   anāsavānaṃ   saṅkhārānaṃ   santike  ime  vuccanti
saṅkhārā  santike  .  te  te  vā  pana  saṅkhāre  upādāya upādāya
saṅkhārā dūre santike daṭṭhabbā.
     [26]    Tattha    katamo    viññāṇakkhandho    yaṅkiñci   viññāṇaṃ
atītānāgatapaccuppannaṃ   ajjhattaṃ  vā  bahiddhā  vā  oḷārikaṃ  vā  sukhumaṃ
vā  hīnaṃ  vā  paṇītaṃ  vā  yaṃ  dūre  santike  vā tadekajjhaṃ abhisaññūhitvā
abhisaṅkhipitvā ayaṃ vuccati viññāṇakkhandho.
     [27]   Tattha   katamaṃ   viññāṇaṃ  atītaṃ  yaṃ  viññāṇaṃ  atītaṃ  niruddhaṃ
vigataṃ    vipariṇataṃ   atthaṅgataṃ   abbhatthaṅgataṃ   uppajjitvā   vigataṃ   atītaṃ
atītaṃsena     saṅgahitaṃ     cakkhuviññāṇaṃ     sotaviññāṇaṃ     ghānaviññāṇaṃ
jivhāviññāṇaṃ    kāyaviññāṇaṃ    manoviññāṇaṃ    idaṃ    vuccati   viññāṇaṃ
atītaṃ.
     {27.1}  Tattha  katamaṃ  viññāṇaṃ  anāgataṃ  yaṃ  viññāṇaṃ  ajātaṃ abhūtaṃ
asañjātaṃ    anibbattaṃ   anabhinibbattaṃ   apātubhūtaṃ   anuppannaṃ   asamuppannaṃ
anuṭṭhitaṃ    asamuṭṭhitaṃ    anāgataṃ    anāgataṃsena   saṅgahitaṃ   cakkhuviññāṇaṃ
.pe. Manoviññāṇaṃ idaṃ vuccati viññāṇaṃ anāgataṃ.
     {27.2}  Tattha  katamaṃ  viññāṇaṃ  paccuppannaṃ  yaṃ  viññāṇaṃ  jātaṃ bhūtaṃ
sañjātaṃ   nibbattaṃ   abhinibbattaṃ   pātubhūtaṃ   uppannaṃ  samuppannaṃ  uṭṭhitaṃ
samuṭṭhitaṃ    paccuppannaṃ   paccuppannaṃsena   saṅgahitaṃ   cakkhuviññāṇaṃ   .pe.
Manoviññāṇaṃ idaṃ vuccati viññāṇaṃ paccuppannaṃ.
     [28]   Tattha   katamaṃ  viññāṇaṃ  ajjhattaṃ  yaṃ  viññāṇaṃ  tesaṃ  tesaṃ
sattānaṃ   ajjhattaṃ   paccattaṃ   niyakaṃ  pāṭipuggalikaṃ  upādinnaṃ  cakkhuviññāṇaṃ
.pe.   manoviññāṇaṃ   idaṃ   vuccati   viññāṇaṃ  ajjhattaṃ  .  tattha  katamaṃ
viññāṇaṃ   bahiddhā   yaṃ   viññāṇaṃ   tesaṃ  tesaṃ  parasattānaṃ  parapuggalānaṃ
ajjhattaṃ    paccattaṃ    niyakaṃ    pāṭipuggalikaṃ    upādinnaṃ    cakkhuviññāṇaṃ
.pe. Manoviññāṇaṃ idaṃ vuccati viññāṇaṃ bahiddhā.
     [29]   Tattha   katamaṃ   viññāṇaṃ  oḷārikaṃ  sukhumaṃ  akusalaṃ  viññāṇaṃ
oḷārikaṃ   kusalābyākatā   viññāṇā   sukhumā   kusalākusalā   viññāṇā
Oḷārikā   abyākataṃ   viññāṇaṃ   sukhumaṃ   dukkhāya   vedanāya  sampayuttaṃ
viññāṇaṃ   oḷārikaṃ   sukhāya  ca  adukkhamasukhāya  ca  vedanāhi  sampayuttā
viññāṇā    sukhumā    sukhadukkhāhi    vedanāhi    sampayuttā   viññāṇā
oḷārikā    adukkhamasukhāya    vedanāya    sampayuttaṃ    viññāṇaṃ   sukhumaṃ
asamāpannassa    viññāṇaṃ    oḷārikaṃ    samāpannassa    viññāṇaṃ   sukhumaṃ
sāsavaṃ   viññāṇaṃ   oḷārikaṃ   anāsavaṃ  viññāṇaṃ  sukhumaṃ  taṃ  taṃ  vā  pana
viññāṇaṃ upādāya upādāya viññāṇaṃ oḷārikaṃ sukhumaṃ daṭṭhabbaṃ.
     [30]   Tattha   katamaṃ   viññāṇaṃ  hīnaṃ  paṇītaṃ  akusalaṃ  viññāṇaṃ  hīnaṃ
kusalābyākatā    viññāṇā    paṇītā    kusalākusalā   viññāṇā   hīnā
abyākataṃ    viññāṇaṃ   paṇītaṃ   dukkhāya   vedanāya   sampayuttaṃ   viññāṇaṃ
hīnaṃ   sukhāya   ca   adukkhamasukhāya   ca   vedanāhi  sampayuttā  viññāṇā
paṇītā   sukhadukkhāhi  vedanāhi  sampayuttā  viññāṇā  hīnā  adukkhamasukhāya
vedanāya     sampayuttaṃ    viññāṇaṃ    paṇītaṃ    asamāpannassa    viññāṇaṃ
hīnaṃ   samāpannassa   viññāṇaṃ   paṇītaṃ   sāsavaṃ   viññāṇaṃ   hīnaṃ   anāsavaṃ
viññāṇaṃ   paṇītaṃ   taṃ   taṃ   vā   pana   viññāṇaṃ   upādāya   upādāya
viññāṇaṃ hīnaṃ paṇītaṃ daṭṭhabbaṃ.
     [31]  Tattha  katamaṃ  viññāṇaṃ  dūre  akusalaṃ viññāṇaṃ kusalābyākatehi
viññāṇehi   dūre   kusalābyākatā   viññāṇā  akusalā  viññāṇā  dūre
kusalaṃ   viññāṇaṃ   akusalābyākatehi   viññāṇehi   dūre  akusalābyākatā
viññāṇā     kusalā     viññāṇā     dūre     abyākataṃ     viññāṇaṃ
Kusalākusalehi   viññāṇehi   dūre   kusalākusalā   viññāṇā   abyākatā
viññāṇā   dūre   dukkhāya   vedanāya   sampayuttaṃ   viññāṇaṃ  sukhāya  ca
adukkhamasukhāya   ca   vedanāhi   sampayuttehi   viññāṇehi   dūre  sukhāya
ca  adukkhamasukhāya  ca  vedanāhi  sampayuttā  viññāṇā  dukkhāya  vedanāya
sampayuttā   viññāṇā   dūre   sukhāya   vedanāya   sampayuttaṃ   viññāṇaṃ
dukkhāya   ca   adukkhamasukhāya   ca   vedanāhi   sampayuttehi   viññāṇehi
dūre   dukkhāya   ca   adukkhamasukhāya  ca  vedanāhi  sampayuttā  viññāṇā
sukhāya   vedanāya   sampayuttā  viññāṇā  dūre  adukkhamasukhāya  vedanāya
sampayuttaṃ    viññāṇaṃ   sukhadukkhāhi   vedanāhi   sampayuttehi   viññāṇehi
dūre    sukhadukkhāhi    vedanāhi   sampayuttā   viññāṇā   adukkhamasukhāya
vedanāya    sampayuttā    viññāṇā    dūre    asamāpannassa   viññāṇaṃ
samāpannassa    viññāṇā   dūre   samāpannassa   viññāṇaṃ   asamāpannassa
viññāṇā   dūre   sāsavaṃ   viññāṇaṃ  anāsavā  viññāṇā  dūre  anāsavaṃ
viññāṇaṃ sāsavā viññāṇā dūre idaṃ vuccati viññāṇaṃ dūre.
     {31.1}  Tattha  katamaṃ  viññāṇaṃ  santike  akusalaṃ  viññāṇaṃ akusalassa
viññāṇassa   santike   kusalaṃ   viññāṇaṃ   kusalassa   viññāṇassa   santike
abyākataṃ    viññāṇaṃ    abyākatassa    viññāṇassa    santike   dukkhāya
vedanāya  sampayuttaṃ  viññāṇaṃ  dukkhāya  vedanāya  sampayuttassa  viññāṇassa
santike    sukhāya   vedanāya   sampayuttaṃ   viññāṇaṃ   sukhāya   vedanāya
sampayuttassa   viññāṇassa   santike   adukkhamasukhāya   vedanāya  sampayuttaṃ
Viññāṇaṃ     adukkhamasukhāya     vedanāya     sampayuttassa     viññāṇassa
santike   asamāpannassa   viññāṇaṃ   asamāpannassa   viññāṇassa   santike
samāpannassa    viññāṇaṃ    samāpannassa    viññāṇassa   santike   sāsavaṃ
viññāṇaṃ     sāsavassa     viññāṇassa    santike    anāsavaṃ    viññāṇaṃ
anāsavassa   viññāṇassa   santike   idaṃ   vuccati   viññāṇaṃ  santike .
Taṃ   taṃ  vā  pana  viññāṇaṃ  upādāya  upādāya  viññāṇaṃ  dūre  santike
daṭṭhabbaṃ.
                     Suttantabhājanīyaṃ.



             The Pali Tipitaka in Roman Character Volume 35 page 1-17. https://84000.org/tipitaka/read/roman_read.php?B=35&A=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=1&items=31              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=1              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=1              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=1              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]