ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [612]   Ūnavīsativassaṃ   kumārībhūtaṃ  vuṭṭhāpentiyā  pācittiyaṃ  kattha
paññattanti   .   sāvatthiyā   paññattaṃ  .  kaṃ  ārabbhāti  .  sambahulā
bhikkhuniyo   ārabbha   .   kismiṃ   vatthusminti   .   sambahulā  bhikkhuniyo
ūnavīsativassaṃ    kumārībhūtaṃ    vuṭṭhāpesuṃ   tasmiṃ    vatthusmiṃ   .   ekā
paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti.
     [613]   Paripuṇṇavīsativassaṃ  kumārībhūtaṃ  dve  vassāni  chasu  dhammesu
asikkhitalikkhaṃ    vuṭṭhāpentiyā    pācittiyaṃ    kattha    paññattanti   .
Sāvatthiyā   paññattaṃ   .   kaṃ   ārabbhāti   .   sambahulā   bhikkhuniyo
ārabbha     .     kismiṃ    vatthusminti    .    sambahulā    bhikkhuniyo
paripuṇṇavīsativassaṃ     kumārībhūtaṃ     dve     vassāni    chasu    dhammesu
asikkhitasikkhaṃ   vuṭṭhāpesuṃ   tasmiṃ   vatthusmiṃ   .   ekā   paññatti  .
Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti.
     [614]   Paripuṇṇavīsativassaṃ  kumārībhūtaṃ  dve  vassāni  chasu  dhammesu
sikkhitasikkhaṃ    saṅghena    asammataṃ    vuṭṭhāpentiyā    pācittiyaṃ   kattha
paññattanti   .   sāvatthiyā   paññattaṃ  .  kaṃ  ārabbhāti  .  sambahulā
bhikkhuniyo   ārabbha   .   kismiṃ   vatthusminti   .   sambahulā  bhikkhuniyo
paripuṇṇavīsativassaṃ   kumārībhūtaṃ   dve   vassāni   chasu  dhammesu  sikkhitasikkhaṃ
saṅghena   asammataṃ   vuṭṭhāpesuṃ   tasmiṃ  vatthusmiṃ  .  ekā  paññatti .
Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti.
     [615]    Ūnadvādasavassāya    vuṭṭhāpentiyā   pācittiyaṃ   kattha
paññattanti   .   sāvatthiyā   paññattaṃ  .  kaṃ  ārabbhāti  .  sambahulā
bhikkhuniyo   ārabbha   .   kismiṃ   vatthusminti   .   sambahulā  bhikkhuniyo
ūnadvādasavassā   vuṭṭhāpesuṃ   tasmiṃ   vatthusmiṃ   .  ekā  paññatti .
Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti.
     [616]      Paripuṇṇadvādasavassāya      saṅghena      asammatāya
vuṭṭhāpentiyā   pācittiyaṃ  kattha  paññattanti  .  sāvatthiyā  paññattaṃ .
Kaṃ  ārabbhāti  .  sambahulā  bhikkhuniyo  ārabbha  .  kismiṃ  vatthusminti.
Sambahulā     bhikkhuniyo     paripuṇṇadvādasavassā    saṅghena    asammatā
vuṭṭhāpesuṃ    tasmiṃ    vatthusmiṃ    .    ekā    paññatti   .   channaṃ
āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti. [1]-
     [617]  Alantāva  te  ayye  vuṭṭhāpitenāti  vuccamānāya sādhūti
paṭissuṇitvā    pacchā    khīyanadhammaṃ    āpajjantiyā    pācittiyaṃ   kattha
paññattanti   .   sāvatthiyā   paññattaṃ  .  kaṃ  ārabbhāti  .  caṇḍakāliṃ
bhikkhuniṃ   ārabbha   .  kismiṃ  vatthusminti  .  caṇḍakālī  bhikkhunī  alantāva
te   ayye   vuṭṭhāpitenāti   vuccamānā   sādhūti  paṭissuṇitvā  pacchā
khīyanadhammaṃ   āpajji   tasmiṃ   vatthusmiṃ   .   ekā   paññatti  .  channaṃ
āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti.
     [618]  Sikkhamānaṃ  sace  me  tvaṃ  ayye  cīvaraṃ dassasi evāhantaṃ
vuṭṭhāpessāmīti   vatvā  neva  vuṭṭhāpentiyā  na  vuṭṭhāpanāya  ussukkaṃ
karontiyā   pācittiyaṃ   kattha   paññattanti   .  sāvatthiyā  paññattaṃ .
Kaṃ   ārabbhāti  .  thullanandaṃ  bhikkhuniṃ  ārabbha  .  kismiṃ  vatthusminti .
Thullanandā   bhikkhunī   sikkhamānaṃ   sace   me  tvaṃ  ayye  cīvaraṃ  dassasi
evāhantaṃ   vuṭṭhāpessāmīti   vatvā  neva  vuṭṭhāpesi  na  vuṭṭhāpanāya
ussukkaṃ   akāsi   tasmiṃ   vatthusmiṃ   .   ekā   paññatti   .   channaṃ
āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti (dhuranikkhepe).
     [619]  Sikkhamānaṃ  sace  maṃ  tvaṃ  ayye dve vassāni anubandhissasi
evāhantaṃ  vuṭṭhāpessāmīti  vatvā  neva  vuṭṭhāpentiyā  na vuṭṭhāpanāya
@Footnote: 1 Ma. (dutiyapārājike).
Ussukkaṃ    karontiyā   pācittiyaṃ   kattha   paññattanti   .   sāvatthiyā
paññattaṃ   .   kaṃ   ārabbhāti   .   thullanandaṃ   bhikkhuniṃ   ārabbha  .
Kismiṃ    vatthusminti    .   thullanandā   bhikkhunī   sikkhamānaṃ   sace   maṃ
tvaṃ   ayye   dve   vassāni  anubandhissasi  evāhantaṃ  vuṭṭhāpessāmīti
vatvā   neva   vuṭṭhāpesi   na   vuṭṭhāpanāya   ussukkaṃ   akāsi  tasmiṃ
vatthusmiṃ   .   ekā   paññatti   .  channaṃ  āpattisamuṭṭhānānaṃ  ekena
samuṭṭhānena samuṭṭhāti (dhuranikkhepe).
     [620]   Purisasaṃsaṭṭhaṃ   kumārakasaṃsaṭṭhaṃ   caṇḍiṃ  sokāvassaṃ  sikkhamānaṃ
vuṭṭhāpentiyā   pācittiyaṃ  kattha  paññattanti  .  sāvatthiyā  paññattaṃ .
Kaṃ   ārabbhāti  .  thullanandaṃ  bhikkhuniṃ  ārabbha  .  kismiṃ  vatthusminti .
Thullanandā    bhikkhunī    purisasaṃsaṭṭhaṃ    kumārakasaṃsaṭṭhaṃ   caṇḍiṃ   sokāvassaṃ
sikkhamānaṃ    vuṭṭhāpesi    tasmiṃ   vatthusmiṃ   .   ekā   paññatti  .
Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti.
     [621]   Mātāpitūhi   vā   sāmikena  vā  ananuññātaṃ  sikkhamānaṃ
vuṭṭhāpentiyā   pācittiyaṃ  kattha  paññattanti  .  sāvatthiyā  paññattaṃ .
Kaṃ   ārabbhāti  .  thullanandaṃ  bhikkhuniṃ  ārabbha  .  kismiṃ  vatthusminti .
Thullanandā    bhikkhunī   mātāpitūhipi   sāmikenapi   ananuññātaṃ   sikkhamānaṃ
vuṭṭhāpesi  tasmiṃ  vatthusmiṃ  .  ekā  paññatti. Channaṃ āpattisamuṭṭhānānaṃ
catūhi   samuṭṭhānehi  samuṭṭhāti  siyā  vācato  samuṭṭhāti  na  kāyato  na
cittato     siyā     kāyato     ca     vācato     ca    samuṭṭhāti
Na   cittato   siyā   vācato   ca  cittato  ca  samuṭṭhāti  na  kāyato
siyā kāyato ca vācato ca cittato ca samuṭṭhāti.
     [622]  Pārivāsikacchandadānena  sikkhamānaṃ  vuṭṭhāpentiyā pācittiyaṃ
kattha  paññattanti  .  rājagahe  paññattaṃ  .  kaṃ  ārabbhāti . Thullanandaṃ
bhikkhuniṃ    ārabbha    .   kismiṃ   vatthusminti   .   thullanandā   bhikkhunī
pārivāsikacchandadānena     sikkhamānaṃ   vuṭṭhāpesi   tasmiṃ   vatthusmiṃ  .
Ekā    paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ   tīhi   samuṭṭhānehi
samuṭṭhāti.
     [623]   Anuvassaṃ  vuṭṭhāpentiyā  pācittiyaṃ  kattha  paññattanti .
Sāvatthiyā   paññattaṃ   .   kaṃ   ārabbhāti   .   sambahulā   bhikkhuniyo
ārabbha   .   kismiṃ   vatthusminti   .   sambahulā   bhikkhuniyo   anuvassaṃ
vuṭṭhāpesuṃ    tasmiṃ    vatthusmiṃ    .    ekā    paññatti   .   channaṃ
āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti.
     [624]   Ekaṃ   vassaṃ   dve   vuṭṭhāpentiyā   pācittiyaṃ  kattha
paññattanti   .   sāvatthiyā   paññattaṃ  .  kaṃ  ārabbhāti  .  sambahulā
bhikkhuniyo   ārabbha   .   kismiṃ   vatthusminti   .   sambahulā  bhikkhuniyo
ekaṃ   vassaṃ   dve  vuṭṭhāpesuṃ  tasmiṃ  vatthusmiṃ  .  ekā  paññatti .
Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti.
                  Kumārībhūtavaggo aṭṭhamo.



             The Pali Tipitaka in Roman Character Volume 8 page 170-174. https://84000.org/tipitaka/read/roman_read.php?B=8&A=3472              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=3472              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=612&items=13              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=46              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=612              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]