![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
8. Mallikāsuttavaṇṇanā [119] Aṭṭhame atthi nu kho te malliketi kasmā pucchati? ayaṃ kira mallikā duggatamālākārassa dhītā, ekadivasaṃ āpaṇato pūvaṃ gahetvā "mālārāmaṃ gantvāva khādissāmī"ti gacchantī paṭipathe bhikkhusaṃghaparivāraṃ bhagavantaṃ bhikkhācāraṃ pavisantaṃ disvā pasannacittā taṃ bhagavato adāsi, satthā nisīdanākāraṃ dassesi. Ānandatthero cīvaraṃ paññapetvā adāsi. Bhagavā tattha nisīditvā taṃ pūvaṃ paribhuñjitvā mukhaṃ vikkhāletvā sitaṃ pātvākāsi. Thero "imissā bhante ko vipāko bhavissatī"ti pucchi. Ānanda ajjeva sā 5- tathāgatassa paṭhamaṃ bhojanaṃ adāsi, ajjeva kosalarañño aggamahesī bhavissatīti. Taṃdivasameva 6- rājā kāsigāme bhāgineyyena yuddhe 7- parājito palāyitvā nagaraṃ āgacchanto mālārāmaṃ pavisitvā balakāyassa āgamanaṃ āgamesi. Tassa sā vattaṃ akāsi. So tāya katavatte 8- pasīditvā taṃ antepuraṃ atihārāpetvā taṃ aggamahesiṭṭhāne ṭhapesi. @Footnote: 1 cha.Ma. aḍḍakaraṇe 2 cha.Ma., i. assāmikepi 3 cha.Ma., i. pete @4 cha.Ma. viṭṭūbho, Sī. vijaṭabho * cha.Ma. aḍḍa.... 5 cha.Ma., i. ajjesā @6 cha.Ma., i. taṃdivasameva ca 7 cha.Ma., i. yuddhena 8 cha.Ma., i. vatte Athekadivasaṃ cintesi "mayā imissā duggatakulassa dhītuyā mahantaṃ issariyaṃ dinnaṃ, yannūnāhaṃ imaṃ puccheyyaṃ `ko te piyo'ti. Sā `tvaṃ me mahārāja piyo'ti vatvā puna maṃ pucchissati, athassāhaṃ `mayhampi tvaṃyeva piyā'ti vakkhāmī"ti. So 1- aññamaññaṃ vissāsajananatthaṃ sammodanīyaṃ kathaṃ kathento pucchati. Sā pana devī paṇḍitā buddhupaṭṭhāyikā dhammupaṭṭhāyikā saṃghupaṭṭhāyikā mahāpuññā, 2- tasmā evaṃ cintesi "nāyaṃ pañho rañño mukhaṃ oloketvā kathetabbo"ti. Sā saraseneva kathetvā rājānaṃ pucchi. Rājā tāya sarasena kathitattā nivattituṃ alabhanto sayampi saraseneva kathetvā "sukāraṇaṃ 3- idaṃ, tathāgatassa naṃ ārocessāmī"ti gantvā bhagavato ārocesi. Nevajjhagāti nādhigacchati. Evaṃ piyo puthu attā paresanti yathā ekassa attā piyo, evaṃ paresaṃ puthuttānaṃ 4- attā piyoti attho. Aṭṭhamaṃ.The Pali Atthakatha in Roman Book 11 page 133-134. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=3478 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=3478 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=346 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=2395 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=2075 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=2075 Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]