ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                         10. Udakasuttavaṇṇanā
        [103] Dasame udako sudanti ettha sudanti nipātamattaṃ. Udakoti tassa
nāmaṃ. Idaṃ jātu vedagūti ettha idanti nipātamattaṃ. Athavā idaṃ mama vacanaṃ
Suṇāthāti dīpento evamāha. Jātu vedagūti ahaṃ ekaṃsena vedagū, vedasaṅkhātena
ñāṇena neyyesu gato, vedaṃ vā gato adhigato, paṇḍito asmīti 1- attho.
Sabbajjīti ekaṃsena sabbaṃ vaṭṭaṃ jinitvā abhibhavitvā ṭhitosmīti vadati. Apalikhataṃ
gaṇḍamūlanti akhataṃ 2- dukkhamūlaṃ. Palikhaṇinti palikhataṃ mayā, khaṇitvā ṭhitosmīti
dīpeti.
       Mātāpettikasambhavassāti mātito ca pitito ca nibbhatena mātāpettikena
sukkasoṇitena sambhūtassa. Odanakummāsūpacayassāti odanena ceva kummāsena ca
upacitassa vaḍḍhitassa. Aniccucchādanaparimaddanabhedanaviddhaṃsanadhammassāti ettha ayaṃ
kāyo hutvā abhāvaṭṭhena aniccadhammo, duggandhavighātatthāya gandhavilepanena 3-
ucchādanadhammo, aṅgapaccaṅgābādhavinodanatthāya udakasambāhanena 4- parimaddanadhammo,
daharakāle vā ūrūsu sayāpetvā gabbhavāsena dussaṇṭhitānaṃ tesaṃ tesaṃ aṅgānaṃ
saṇṭhānasampādanatthaṃ añjanapīḷanādivasena parimaddanadhammo, evaṃ pariharitopi ca
bhedanaviddhaṃsanadhammo bhijjati ceva vikirati ca, evaṃ sabhāvoti attho.
       Tattha mātāpettikasambhavaodanakummāsūpacayaparimaddanapadehi vuḍḍhi kathitā,
aniccabhedanaviddhaṃsanapadehi parihāni. Purimehi vā tīhi samudayo, pacchimehi
atthaṅgamoti. Evaṃ cātumahābhūtikassa kāyassa vuḍḍhiparihāninibbattibhedā dassitā.
Sesaṃ uttānatthamevāti.
                          Saḷavaggo pañcamo.
                          Dutiyo paṇṇāsako.
                          -------------
@Footnote: 1 cha.Ma. paṇḍitohamasmīti    2 cha.Ma. aparikhataṃ, ṭīkā. avakhataṃ
@3 cha.Ma. tanuvilepanena     4 cha.Ma. khuddakasambāhanena



             The Pali Atthakatha in Roman Book 13 page 36-37. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=779              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=779              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=151              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=2125              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=2069              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=2069              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]