บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
9. Vipallāsasuttavaṇṇanā [49] Navame saññāvipallāsāti saññāya vipallatthabhāvā, catasso viparītasaññāyoti attho. Sesapadadvayepi eseva nayo. Anicce bhikkhave niccanti saññāvipallāsoti aniccavatthusmiṃ "niccaṃ idan"ti evaṃ gahetvā uppajjanakasaññā, saññāvipallāsoti attho. Iminā nayena sabbapadesu attho veditabbo. Anattani ca attāti anattani "attā"ti evaṃ saññinoti attho. Micchādiṭṭhihatāti na kevalaṃ saññinova, saññāya viya uppajjamānāya micchādiṭṭhiyāpi @Footnote: 1 cha.Ma. pañcālaputtoti pañcālabrāhmaṇiyā @2 Sī. anapatītapadabyañjanāya, cha.Ma. apatitapadabyañajanāya Vihatā. 1- Khittacittāti saññādiṭṭhiyo viya uppajjamānena khittena 2- cittena samannāgatā. Visaññinoti desanāmattametaṃ, viparītasaññācittadiṭṭhinoti attho. Te yogayuttā mārassāti te mārassa yoge yuttā nāma honti. Ayogakkheminoti catūhi yogehi khemaṃ nibbānaṃ appattā. Sattāti puggalā. Buddhāti catusaccabuddhā. Imaṃ dhammanti catusaccadhammaṃ. Sacittaṃ paccaladdhāti sakacittaṃ paṭilabhitvā. Aniccato dakkhunti aniccabhāveneva addasaṃsu. Asubhataddasunti asubhaṃ asubhatoyeva addasaṃsu. Sammādiṭṭhisamādānāti gahitasammādassanā. Sabbaṃ dukkhaṃ upaccagunti sakalaṃ vaṭṭadukkhaṃ samatikkantā.The Pali Atthakatha in Roman Book 15 page 346-347. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8020 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8020 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=444 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=2700 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=2653 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=2653 Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20
|
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]