![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{758} Chaṭṭhe. Chandakanti idaṃ nāma dhammakiccaṃ karissāma yaṃ sakukotha taṃ dethāti evaṃ paresaṃ chandaṃ ca ruciṃ ca uppādetvā Gahitaparikkhārassetaṃ adhivacanaṃ. Aññadatthikenāti aññassatthāya dinnena. Aññuddisikenāti aññaṃ uddisitvā dinnena. Saṅghikenāti saṅghassa pariccattena. {762} Sesakaṃ upanetīti yadatthāya dinno taṃ cetāpetvā avasesaṃ aññassatthāya upaneti. Sāmike apaloketvāti tumhehi cīvaratthāya dinno amhākañca cīvaraṃ atthi telādīhi pana atthoti evaṃ āpucchitvā upaneti. Āpadāsūti tathārūpesu upaddavesu bhikkhuniyo vihāraṃ chaḍḍetvā pakkamanti evarūpāsu āpadāsu yaṃ vā taṃ vā cetāpetuṃ vaṭṭati. Sesaṃ uttānameva. Chassamuṭṭhānaṃ kiriyākiriyaṃ nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti. Chaṭṭhasikkhāpadaṃ.The Pali Atthakatha in Roman Book 2 page 530-531. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11174 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11174 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=126 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=6656 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=1994 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=1994 Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]