![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
11. Jatukaṇṇisuttavaṇṇanā [1103-4] Sutvānahanti jatukaṇṇisuttaṃ. Tattha sutvānahaṃ vīramakāmakāminti ahaṃ "itipi so bhagavā"tiādinā nayena vīraṃ kāmānaṃ akāmanato akāmakāmiṃ buddhaṃ sutvā. Akāmamāgamanti nikkāmaṃ bhagavantaṃ pucchituṃ āgatomhi. Sahajanettāti sahajātasabbaññutaññāṇacakkhu. Yathātacchanti yathātathaṃ. Brūhi meti puna yācanto bhaṇati. Yācanto hi sahassakkhattumpi bhaṇeyya, ko pana vādo @Footnote: 1 cha.Ma.,i. saṃsāreti 2 ka. paṭṭhagūti 3 Ma.,ka. paṭṭhacarā Dvikkhattuṃ. Tejī tejasāti tejena samannāgato tejasā abhibhuyya. Yamahaṃ vijaññaṃ jātijarāya idha vippahānanti yamahaṃ jātijarānaṃ pahānabhūtaṃ dhammaṃ idheva jāneyyaṃ. [1105-7] Athassa bhagavā taṃ dhammamācikkhanto tisso gāthāyo abhāsi. Tattha nekkhammaṃ daṭṭhu khematoti nibbānañca nibbānagāminiñca paṭipadaṃ "kheman"ti disvā. Uggahitanti taṇhādiṭṭhivasena gahitaṃ. Nirattaṃ vāti nirassitabbaṃ vā, pamuñcitabbanti vuttaṃ hoti. Mā te vijjitthāti mā te ahosi. Kiñcananti rāgādikiñcanaṃ vāpi te mā vijjittha. Pubbeti atīte saṅkhāre ārabbha uppannakilesā. Brāhmaṇāti bhagavā jatukaṇṇiṃ ālapati. Sesaṃ sabbattha pākaṭameva. Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi, desanāpariyosāne ca pubbasadiso eva dhammābhisamayo ahosīti. Paramatthajotikāya khuddakaṭṭhathāya suttanipātaṭṭhakathāya jatukaṇṇisuttavaṇṇanā niṭṭhitā. ---------------The Pali Atthakatha in Roman Book 29 page 447-448. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=10068 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=10068 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=435 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=11295 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=11301 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=11301 Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]