![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{150} Nidānaṃ uddisitvā avasesaṃ sutena sāvetabbanti suṇātu me bhante saṅgho .pe. Āvikatā hissa phāsu hotīti imaṃ nidānaṃ uddisitvā uddiṭṭhaṃ kho āyasmanto nidānaṃ tatthāyasmante pucchāmi kaccittha parisuddhā dutiyampi pucchāmi .pe. Evametaṃ dhārayāmīti vatvā sutā kho panāyasmantehi cattāro pārājikā dhammā .pe. Avivadamānehi sikkhitabbanti evaṃ avasesaṃ sutena sāvetabbaṃ. Etena nayena sesā cattāro pāṭimokkhuddesā veditabbā. Sañcarabhayanti aṭavīmanussabhayaṃ. Rājantarāyoti- ādīsu sace bhikkhūsu uposathaṃ karissāmāti nisinnesu rājā āgacchati ayaṃ rājantarāyo. Corā āgacchanti ayaṃ corantarāyo. Davadāho vā āgacchati āvāse vā aggi uṭṭhahati ayaṃ agyantarāyo. Megho vā uṭṭhahati ogho vā āgacchati ayaṃ udakantarāyo. Bahū manussā āgacchanti ayaṃ manussantarāyo. Bhikkhuṃ yakkho gaṇhāti ayaṃ amanussantarāyo. Byagghādayo caṇḍamigā āgacchanti ayaṃ vāḷantarāyo. Bhikkhuṃ sappādayo ḍaṃsanti ayaṃ siriṃsapantarāyo. Bhikkhu gilāno hoti kālaṃ vā karoti verino vā taṃ māretukāmā gaṇhanti ayaṃ jīvitantarāyo. Manussā ekaṃ vā bahū vā bhikkhū brahmacariyā cāvetukāmā gaṇhanti ayaṃ brahmacariyantarāyo. Evarūpesu antarāyesu saṅkhittena pāṭimokkho uddisitabbo. Paṭhamo vā uddeso uddisitabbo ādimhi dve vā tayo vā cattāro vā. Ettha ca dutiyādīsu uddesesu yasmiṃ apariyosite antarāyo hoti sopi sutteneva sāvetabbo.The Pali Atthakatha in Roman Book 3 page 144-145. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=2995 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=2995 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=167 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=4440 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=4535 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=4535 Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]