บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{149} Cātuddasiko ca paṇṇarasiko cāti ettha cātuddasikassa pubbakicce ajjuposatho cātuddasoti vattabbaṃ. Adhammena vagganti ādīsu sace ekasmiṃ vihāre catūsu bhikkhūsu vasantesu ekassa chandapārisuddhiṃ āharitvā tayo pārisuddhiuposathaṃ karonti tīsu vā vasantesu ekassa chandapārisuddhiṃ āharitvā dve pāṭimokkhaṃ uddisanti adhammena vaggaṃ uposathakammaṃ hoti. Sace pana cattāropi sannipatitvā pārisuddhiuposathaṃ karonti tayo vā Dve vā pāṭimokkhaṃ uddisanti adhammena samaggaṃ nāma hoti. Sace catūsu janesu ekassa pārisudadhiṃ āharitvā tayo pārisuddhi- uposathaṃ karonti tīsu vā janesu ekassa pārisuddhiṃ āharitvā dve pārisuddhiuposathaṃ karonti dhammena vaggaṃ nāma hoti. Sace pana cattāro ekattha vasantā sabbeva sannipatitvā pāṭimokkhaṃ uddisanti tayo pārisuddhiuposathaṃ karonti dve aññamaññaṃ pārisuddhiuposathaṃ karonti dhammena samaggaṃ nāma hotīti.The Pali Atthakatha in Roman Book 3 page 143-144. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=2981 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=2981 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=166 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=4420 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=4515 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=4515 Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4
|
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]