![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{296-299} Meṇḍakavatthuṃ uttānameva. Apicettha anujānāmi bhikkhave pañca goraseti ime pañca gorase visuṃ paribhogena paribhuñjitumpi Anujānāmīti attho. Pātheyyaṃ pariyesitunti ettha sace keci sayameva ñatvā denti iccetaṃ kusalaṃ no ce denti ñāti- pavāritaṭṭhānato bhikkhācāravattena vā pariyesitabbaṃ tathā alabhantena aññātikaappavāritaṭṭhānato yācitvāpi gahetabbaṃ ekadivasena gamanīye magge ekabhattatthāya pariyesitabbaṃ. Dīghe addhāne yattakena kantāraṃ nittharati tattakaṃ pariyesitabbaṃ.The Pali Atthakatha in Roman Book 3 page 201-202. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4158 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4158 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=-88 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=1975 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=2177 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=2177 Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]