![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
na vaṭṭati chinditabbameva. {361} Na bhikkhave saddhādeyyanti ettha sesañātīnaṃ dento vinipātetiyeva mātāpitaro pana sace rajje ṭhitāpi patthenti dātabbaṃ. {362} Gilānoti gilānatāya gahetvā gantuṃ asamattho. Vassikasaṅketanti vassike cattāro māse. Nadīpāranti nadiyā pāre bhattaṃ bhuñjitabbaṃ hoti. Aggaḷaguttivihāroti sabbesveva cetesu gilānavassikasaṅketanadīpāragamanaatthatakaṭhinabhāvesu aggaḷaguttiyeva pamāṇaṃ gutte eva hi vihāre nikkhipitvā bahi gantuṃ vaṭṭati na agutte araññakassa pana vihāro na sugutto Hoti tena bhaṇḍukkhaliyaṃ pakkhipitvā pāsāṇasusirarukkhasusirādīsu supaṭicchannesu ṭhapetvā gantabbaṃ.The Pali Atthakatha in Roman Book 3 page 239-240. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4930 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4930 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=125 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3481 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3562 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3562 Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]