ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {379} Idani adito patthaya vuttacivaranam patilabhakhettam dassetum
atthima bhikkhave matikatiadimaha. Simaya detitiadi
puggaladhitthananayena vuttam. Ettha ca simaya danam pathamamatika
katikaya danam dutiya .pe. Puggalassa danam atthama. Tattha
simaya dammiti evam simam paramasitva dento simaya deti
nama. Eseva nayo sabbattha. Simaya deti yavatika bhikkhu
antosimagata tehi bhajetabbantiadimhi pana matikaniddese
simaya detiti ettha tava khandasima upacarasima samanasamvasasima
avippavasasima labhasima gamasima nigamasima nagarasima abbhantarasima
udakukkhepasima janapadasima ratthasima rajjasima dipasima
cakkavalasima iti pannarasa sima veditabba. Tattha khandasima
simakathaya vuttava. Upacarasima parikkhittassa viharassa
parikkhepena aparikkhittassa parikkheparahatthanena paricchinna hoti.
Apica bhikkhunam dhuvasannipatatthanato va pariyante thitabhojanasalato
va nivaddhavasanakaavasato va thamamajjhimassa purisassa dvinnam
leddupatanam anto upacarasima veditabba. Sa pana avasesu
vaddhantesu vaddhati parihayantesu parihayati. Mahapaccariyam
pana sa labhavasena bhikkhusu vaddhantesu vaddhatiti vuttam.
Sace vihare sannipatitabhikkhuhi saddhim ekabaddha hutva yojanasatampi
puretva nisidanti yojanasatampi upacarasimava hoti sabbesam

--------------------------------------------------------------------------------------------- page249.

Labho papunati. Samanasamvasaavippavasasimadvayampi vuttanayameva. Labhasima nama neva sammasambuddhena anunnata na dhammasangahakattherehi thapita apica kho rajarajamahamatta viharam karapetva gavutam va addhayojanam va yojanam va samantato paricchinditva ayam amhakam viharassa labhasimati namalikhitatthambhe nikhanitva yam etthantare uppajjati sabbam tam amhakam viharassa demati simam thapenti ayam labhasima nama. Gamanigama- nagaraabbhantaraudakukkhepasimapi vuttayeva. Janapadasima nama kasikosalaratthadinam anto bahu janapada honti tattha ekeko janapadaparicchedo janapadasima nama. Ratthasima nama kasikosaladi- ratthaparicchedo. Rajjasima nama balibhogo colabhogo keratthabhogoti evamekekassa ranno anapavattitthanam. Dipasima nama samuddantena paricchinna mahadipa ca antaradipa ca. Cakkavalasima nama cakkavalapabbateneva paricchinna. Evametasu simasu khandasimaya kenaci kammena sannipatitam sangham disva ettheva simaya sanghassa demati vutte yavatika bhikkhu antokhandasimagata tehi bhajetabbam. Tesamyeva hi tam papunati. Annesam simantarikaya va upacarasimaya va thitanampi na papunati. Khandasimaya utthite pana rukkhe va pabbate va thitassa hettha va pathavivemajjhagatassa papunatiyeva. Imissa upacarasimaya sanghassa dammiti dinnampana khandasimasimantarikasu thitanampi papunati.

--------------------------------------------------------------------------------------------- page250.

Samanasamvasasimaya dammiti dinnam pana khandasimasimantarikasu thitanam na papunati. Avippavasasimalabhasimasu dinnam tasu simasu antogatanam papunati. Gamasimadisu dinnampana tasam simanam abbhantare baddhasimaya thitanampi papunati. Abbhantarasima- udakukkhepasimasu dinnam tattha antogatanamyeva papunati. Janapadarattharajjadipacakkavalasimasu gamasimadisu vuttasadisoyeva vinicchayo. Sace pana jambudipe thito tambapannidipe sanghassa dammiti vadati tambapannidipato ekopi gantva sabbesam ganhitum labhati. Sacepi tatreva eko sabhagabhikkhu sabhaganam bhagam ganhati na varetabbo. Evam tava yo simam paramasitva deti tassa dane vinicchayo veditabbo. Yo pana asukasimayanti vattum na janati kevalam simati vacanamattameva jananto viharam agantva simaya dammiti va simatthakasanghassa dammiti va bhanati so pucchitabbo sima nama bahuvidha katarasimam sandhaya bhanasiti. Sace vadati aham asukasimati na janami simatthakasangho bhajetva ganhatuti katarasimaya bhajetabbam. Mahasivatthero kiraha avippavasasimayati. Tato nam ahamsu avippavasasima nama tiyojanapi hoti evam sante tiyojane thita labham ganhissanti tiyojane thatva agantukavattam puretva aramam pavisitabbam bhavissati gamiko tiyojanam gantva senasanam apucchissati nissayapatipannassa tiyojanatikkame nissayo

--------------------------------------------------------------------------------------------- page251.

Patippassambhissati parivasikena tiyojanam atikkamitva arunam upatthapetabbam bhavissati bhikkhuniya tiyojane thatva aramappavesanam apucchitabbam bhavissati sabbametam upacarasimaya paricchedavaseneva katum vattati tasma upacarasimayameva bhajetabbanti. Katikayati samanalabhakatikaya. Tenevaha sambahula avasa samanalabha hontiti. Tatrevam katika katabba ekasmim vihare sannipatitehi bhikkhuhi yam viharam sangahitukama samanalabham katum icchanti tassa namam gahetva asuko nama viharo poranakoti va buddhadhivutthoti va appalabhoti va yankinci karanam vatva tam viharam iminapi viharena saddhim ekalabham katum sanghassa ruccatiti tikkhattum savetabbam. Ettavata tasmim vihare nisinnopi idha nisinnova hoti tasmim viharepi sanghena evameva katabbam. Ettavata idha nisinnopi tasmim nisinnova hoti. Ekasmim bhajiyamane itarasmim thitassa bhagam gahetum vattati. Evam ekena viharena saddhim bahupi avasa ekalabha katabba. Bhikkhapannattiyati attano pariccagapannapanatthane. Tenevaha yattha sanghassa dhuvakara kariyantiti. Tassattho yasmim vihare imassa civaradayakassa santakam sanghassa pakavattam va vattati yasmim va vihare bhikkhu attano bharam katva sada gehe bhojeti yattha va tena avaso karito salakabhattadini va nibaddhani yena pana sakalopi viharo patitthapito tattha vattabbameva natthi

--------------------------------------------------------------------------------------------- page252.

Ime dhuvakara nama tasma sace so yattha mayham dhuvakara kariyanti tattha dammiti va tattha dethati va bhanati bahusu cepi thanesu dhuvakara honti sabbattha dinnameva hoti. Sace pana ekasmim vihare bhikkhu bahutara honti tehi vattabbam tumhakam dhuvakare ekattha bhikkhu bahu ekattha appakati. Sace bhikkhugananaya ganhathati bhanati tatha bhajetva ganhitum vattati. Ettha ca vatthabhesajjadi appakampi sukhena bhajiyati. Yadi pana manco va pithakam va ekameva hoti tam pucchitva yassa va viharassa ekaviharepi va yassa senasanassa so vicareti tattha databbam. Sace asukabhikkhu ganhatuti vadati vattati. Atha mayham dhuvakare dethati vatva avicaretvava gacchati sanghassapi vicaretum vattati. Evam pana vicaretabbam sanghattherassa vasanatthane dethati vattabbam. Sace tattha senasanam paripunnam hoti yattha nappahoti tattha databbam. Sace eko bhikkhu mayham vasanatthane senasanaparibhogabhandam natthiti vadati tattha databbam. Sanghassa detiti viharam pavisitva imani civarani sanghassa dammiti vadati. Sammukhibhutenati upacarasimaya thitena sanghena gandim paharitva kalam ghosapetva bhajetabbam. Simatthassa asampattassapi bhagam ganhanto na varetabbo. Viharo maha hoti therasanato patthaya vatthesu diyamanesu alasajatika mahathera paccha agacchanti bhante visativassanam diyati tumhakam thitika atikkantati na

--------------------------------------------------------------------------------------------- page253.

Vattabba thitikam thapetva tesam datva paccha thitikaya databbam. Asukavihare kira bahum civaram uppannanti sutva yojanantarikaviharatopi bhikkhu agacchanti sampattasampattanam thitatthanato patthaya databbam. Asampattanampi upacarasimam pavitthanam antevasikadisu ganhantesu databbameva. Bahiupacarasimaya thitanam dethati vadanti na databbam. Sace pana upacarasimam okkamantehi ekabaddha hutva attano viharadvare va antovihareyeva va honti parisavasena vaddhita nama hoti sima tasma databbam. Sanghanavakassa dinnepi paccha agatanam theranam databbameva. Dutiyabhage pana therasanam arulhe agatanam pathamabhago na papunati dutiyabhagato vassaggena databbam. Sace ekasmim vihare dasa bhikkhu honti dasa vatthani sanghassa demati denti patekkam bhajetabbani. Sace sabbaneva amhakam papunantiti gahetva gacchanti duppapitani ceva duggahitani ca gatagatatthane sanghikaneva honti. Ekam pana uddharitva idam tumhakam papunatiti sanghattherassa datva sesani imani amhakam papunantiti gahetum vattati. Ekameva vattham sanghassa demati aharanti abhajetvava amhakam papunatiti ganhanti duppapitanceva duggahitanca. Satthakena va haliddi- adina va lekham katva ekam kotthasam idam thanam tumhakam papunatiti sanghattherassa papetva sesam amhakam papunatiti

--------------------------------------------------------------------------------------------- page254.

Gahetum vattati. Yam pana vatthasseva puppham va phalam va vallim va tena paricchedam katum na vattati. Sace ekam tantam uddharitva idam thanam tumhakam papunatiti therassa datva sesam amhakam papunatiti ganhanti vattati. Khandakhandam chinditva bhajiyamanam vattatiyeva. Ekabhikkhuke vihare sanghassa civaresu uppannesu sace pubbe vuttanayeneva so bhikkhu sabbani mayham papunantiti ganhati suggahitani thitika pana na titthati. Sace ekekam uddharitva idam mayham papunatiti ganhati thitika titthati. Tattha atthitaya thitikaya puna annasmim civare uppanne sace eko bhikkhu agacchati majjhe chinditva dvihipi gahetabbam. Thitaya thitikaya puna annasmim civare uppanne sace navakataro agacchati thitika hettha gacchati sace vuddhataro agacchati thitika uddham arohati. Athanno natthi puna attano papetva gahetabbam. Sanghassa demati va bhikkhusanghassa demati va yena kenaci akarena sangham amasitva dinnam pana pamsukulikanam na vattati gahapaticivaram patikkhipami pamsukulikangam samadiyamiti vuttatta na pana akappiyatta bhikkhusanghena apaloketva dinnampi na gahetabbam. Yam pana bhikkhu attano santakam deti tam bhikkhudattiyam nama vattati pamsukulam pana na hoti. Evam santepi dhutangam na bhijjati. Bhikkhunam dema theranam demati vutte pana pamsukulikanampi vattati. Idam vattham sanghassa dema imina

--------------------------------------------------------------------------------------------- page255.

Upahanatthavikapattatthavikaayogaamsavaddhakadini karontuti dinnampi vattati. Pattatthavikadinam atthaya dinnani bahuni honti civaratthayapi pahonti tato civaram katva parupitum vattati. Sace pana sangho bhajitatirittani vatthani chinditva upahanatthavikadinam atthaya bhajeti tato gahetum na vattati. Samikehi vicaritameva hi vattati na itaram. Pamsukulikasanghassa dhamakarakapatadinam atthaya demati vuttepi gahetum vattati. Parikkharo nama pamsukulikanampi icchitabbo yam tattha atirekam hoti tam civarepi upanetum vattati. Suttam sanghassa denti pamsukulikehipi gahetabbam. Ayam tava viharam pavisitva imani civarani sanghassa dammiti dinnesu vinicchayo sace pana bahiupacarasimaya addhanapatipanne bhikkhu disva sanghassa dammiti sanghattherassa va sanghanavakassa va aroceti sacepi yojanam pharitva parisa thita honti ekabaddha sabbesam papunati ye pana dvadasahi hatthehi parisam asampatta tesam na papunati. Ubhatosanghassa detiti ettha ubhatosanghassa dammiti vuttepi dvedhasanghassa dammi dvinnam sanghanam dammi bhikkhusanghassa ca bhikkhunisanghassa ca dammiti vuttepi ubhatosanghassa dinnameva hoti. Upaddham databbanti dve bhage same katva eko databbo. Ubhatosanghassa ca tuyhanca dammiti vutte sace dasa bhikkhu ca dasa bhikkhuniyo ca honti ekavisatipativimse katva eko puggalassa databbo dasa bhikkhusanghassa dasa bhikkhunisanghassa

--------------------------------------------------------------------------------------------- page256.

Yena puggaliko laddho so sanghatopi attano vassaggena gahetum labhati. Kasma. Ubhatosanghagahanena gahitatta. Ubhatosanghassa ca cetiyassa ca dammiti vuttepi eseva nayo. Idha pana cetiyassa sanghato papunanakakotthaso nama natthi ekapuggalassa pattakotthasasamova kotthaso hoti. Ubhatosanghassa ca tuyhanca cetiyassa cati vutte pana dvavisatikotthase katva dasa bhikkhunam dasa bhikkhuninam eko puggalassa eko cetiyassa databbo tattha puggalo sanghatopi attano vassaggena puna gahetum labhati cetiyassa ekoyeva. Bhikkhusanghassa ca bhikkhuninanca dammiti vutte pana na majjhe bhinditva databbam bhikkhu ca bhikkhuniyo ca ganetva databbam. Bhikkhusanghassa ca bhikkhuninanca tuyhancati vutte pana puggalo visum na labhati papunanatthanato ekameva labhati. Kasma. Bhikkhusanghagahanena gahitatta. Bhikkhusanghassa ca bhikkhuninanca tuyhanca cetiyassa cati vuttepi cetiyassa ekapuggalapativimso labbhati puggalassa visum na labbhati tasma ekam cetiyassa datva avasesam bhikkhu ca bhikkhuniyo ca ganetva bhajetabbam. Bhikkhunanca bhikkhuninanca dammiti vuttepi majjhe bhinditva na databbam puggalagananaya eva vibhajitabbam. Bhikkhunanca bhikkhuninanca tuyhanca bhikkhunanca bhikkhuninanca cetiyassa ca bhikkhunanca bhikkhuninanca tuyhanca cetiyassa cati evam vuttepi cetiyassa ekapativimso labbhati puggalassa visum natthi bhikkhu ca

--------------------------------------------------------------------------------------------- page257.

Bhikkhuniyo ca ganetva eva bhajetabbam. Yatha ca bhikkhusangham adim katva nayo nito evam bhikkhunisangham adim katvapi netabbo. Bhikkhusanghassa ca tuyhancati vutte puggalassa visum na labbhati vassaggeneva gahetabbam. Bhikkhusanghassa ca cetiyassa cati vutte pana cetiyassa visum pativimso labbhati. Bhikkhusanghassa ca tuyhanca cetiyassa cati vuttepi cetiyasseva labbhati na puggalassa. Bhikkhunanca tuyhancapi vuttepi visum na labbhati. Bhikkhunanca cetiyassa cati vutte pana cetiyassa labbhati. Bhikkhunanca tuyhanca cetiyassa cati vuttepi cetiyasseva visum labbhati na puggalassa. Bhikkhunisangham adim katvapi evameva yojetabbam. Pubbepi buddhappamukhassa ubhatosanghassa danam denti bhagava majjhe nisidati dakkhinato bhikkhu vamato bhikkhuniyo nisidanti bhagava ubhinnam sanghatthero tada bhagava attana laddhapaccaye attanapi paribhunjati bhikkhunampi dapeti. Etarahi pana panditamanussa sadhatukam patimam va cetiyam va thapetva buddhappamukhassa ubhatosanghassa danam denti. Patimaya va cetiyassa va purato adharake pattam thapetva dakkhinodakam datva buddhanam demati tattha yam pathamam khadaniyam bhojaniyam denti viharam va aharitva idam cetiyassa demati pindapatanca malagandhadini ca denti tattha katham patipajjitabbanti. Malagandhadini tava cetiye aropetabbani vatthehi pataka telena padipa katabba pindapatamadhuphanitadini

--------------------------------------------------------------------------------------------- page258.

Pana yo nibaddham cetiyapatijaggiko hoti pabbajito va gahattho va tassa databbani nibaddhajaggike asati ahatabhattam thapetva vattam katva paribhunjitum vattati. Upakatthe kale bhunjitva pacchapi vattam katum vattatiyeva. Malagandhadisu ca yankinci idam haritva cetiyapujam karothati vutte durepi haritva pujetabbam. Bhikkhusanghassa harati vuttepi haritabbam. Sace pana aham pindaya carami asanasalaya bhikkhu atthi te harissantiti vutte bhante tuyhamyeva dammiti vadati bhunjitum vattati. Atha pana bhikkhusanghassa dassamiti harantassa gacchato antarava kalo upakattho hoti attano papetva bhunjitum vattati. Vassam vutthasanghassa detiti viharam pavisitva imani civarani vassam vutthasanghassa dammiti deti. Yavatika bhikkhu tasmim avase vassam vutthati yattaka vassacchedam akatva purimavassam vuttha tehi bhajetabbam annesam na papunati. Disa pakkantassapi sati gahake yava kathinassa ubbhara databbam. Anatthate pana kathine antohemante evanca vatva dinnam pacchimavassam vutthanampi papunatiti lakkhanannu vadanti. Atthakathasu panetam na vicaritam. Sace pana bahiupacarasimayam thito vassam vutthasanghassa dammiti vadati sampattanam sabbesam papunati. Atha asukavihare vassam vutthasanghassati vadati tattha vassam vutthanameva yava kathinassubbhara papunati. Sace pana gimhanam pathamadivasato patthaya evam

--------------------------------------------------------------------------------------------- page259.

Vadati tatra sammukhibhutanam sabbesam papunati. Kasma. Pitthisamaye uppannatta. Antovasseyeva vassam vasantanam dammiti vutte chinnavassa na labhanti vassam vasantava labhanti. Civaramase pana vassam vasantanam dammiti vutte pacchimikaya vassupagatanamyeva papunati purimikaya vassupagatananca chinna- vassananca na papunati. Civaramasato patthaya yava hemantassa pacchimo divaso tava vassavasiyam demati vutte kathinam atthatam va hotu anatthatam va atitavassam vutthanameva papunati. Gimhanam pathamadivasato patthaya vutte pana matika aropetabba atitavassavasassa panca masa atikkanta anagato catum- masaccayena bhavissati kataravassavasassa desiti. Sace atitavassam vutthanam dammiti vadati tam antovassam vutthanameva papunati. Disa pakkantanampi sabhava ganhitum labhanti. Sace anagate vassavasinam dammiti tam thapetva vassupanayikadivase gahetabbam. Atha agutto viharo corabhayam atthi na sakka thapetum ganhitva va ahinditunti vutte sampattanam dammiti vadati bhajetva gahetabbam. Sace vadati ito me bhante tatiye vasse vassavasinam yam na dinnam tam dammiti tasmim antovasse vutthabhikkhunam papunati. Sace te disa pakkanta anno vissasiko ganhati databbam. Atha ekoyeva avasittho sesa kalakata sabbam ekasseva papunati. Sace ekopi natthi sanaghikam hoti

--------------------------------------------------------------------------------------------- page260.

Tam sammukhibhutehi bhajetabbam. Adissa detiti adisitva paricchinditva deti. Yaguyatiadisu ayamattho yaguya va .pe. Bhesajje va adissa deti. Tatrayam yojana bhikkhu ajjatanaya va svatanaya va yaguya nimantetva tesam gharam pavitthanam yagum deti yagum datva pitaya yaguya imani civarani yehi mayham yagu pita tesam dammiti deti. Yehi nimantitehi yagu pita tesamyeva papunati. Yehi pana bhikkhacaravattena gharadvarena gacchantehi va gharam pavitthehi va yagu laddha yesam va asanasalato pattam aharitva manussehi nita yesam va therehi pesita tesam na papunati. Sace pana nimantitabhikkhuhi saddhim annepi bhikkhu bahu agantva antogehanca bahigehanca puretva nisinna honti dayako ce evam vadati nimantita va hontu animantita va yesam maya yagu dinna sabbesam imani vatthani hontuti sabbesam papunanti. Yehi pana theranam hatthato yagu laddha tesam na papunanti. Atha so yehi mayham yagu pita sabbesam hontuti vadati sabbesam papunanti. Bhattakhadaniyesupi eseva nayo. Civare vati pubbepi yena vassam vasetva bhikkhunam civaram dinnapubbam hoti so ce bhikkhu bhojetva vadati yesam maya pubbe civaram dinnam tesamyeva imam civaram va sappimadhuphanitadini va hontuti sabbam tesamyeva papunati. Senasane vati yo maya karite vihare va parivene va vasati

--------------------------------------------------------------------------------------------- page261.

Tassidam hotuti vutte tasseva hoti. Bhesajje vati mayam kalena kalam theranam sappiadini bhesajjani dema yehi tani laddhani tesamyevidam hotuti vutte tesamyeva hoti. Puggalassa detiti imam civaram itthannamassa dammiti evam parammukha va padamule thapetva imam bhante tumhakam dammiti evam sammukha va deti. Sace pana idam tumhakanca tumhakam antevasikananca dammiti evam vadati therassa ca antevasikananca papunati. Uddesam gahetum agato gahetva gacchanto ca atthi tassapi papunati. Tumhehi saddhim nivaddhacarikabhikkhunam dammiti vutte uddesantevasikanam vattam katva uddesaparipucchadini gahetva vicarantanam sabbesam papunati. Ayam puggalassa detiti imasmim pade vinicchayo. Sesam sabbattha uttanamevati. Civarakkhandhakavannana nitthita. ---------


             The Pali Atthakatha in Roman Book 3 page 248-261. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=5109&modeTY=2&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=5109&modeTY=2&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=133              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3609              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3705              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3705              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]