บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
72. 8. Paṭhamakuṇḍalīvimānavaṇṇanā alaṅkato malyadharo suvatthoti paṭhamakuṇḍalīvimānaṃ. 1- Tassa kā uppatti? bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena dve aggasāvakā saparivārā kāsīsu cārikaṃ carantā sūriyatthaṅgamanavelāyaṃ aññataraṃ vihāraṃ pāpuṇiṃsu. Taṃ pavattiṃ sutvā tassa vihārassa gocaragāme aññataro upāsako there upasaṅkamitvā vanditvā pādadhovanaṃ pādabbhañjanatelaṃ mañcapīṭhaṃ paccattharaṇaṃ padīpiyañca upanetvā svātanāya ca nimantetvā dutiyadivase mahādānaṃ pavattesi, therā tassa anumodanaṃ vatvā pakkamiṃsu. So aparena samayena kālaṃ katvā tāvatiṃsesu dvādasayojanike kanakavimāne nibbatti. Taṃ āyasmā mahāmoggallānatthero imāhi gāthāhi paṭipucchi:- [1094] "alaṅkato malyadharo suvattho sukuṇḍalī kappitakesamassu āmuttahatthābharaṇo yasassī dibbe vimānamhi yathāpi 2- candimā. @Footnote: 1 cha.Ma. kuṇḍalīvimānaṃ 2 Sī.,i. yathāsi [1095] Dibbā ca vīṇā pavadanti vagguṃ aṭṭhaṭṭhakā sikkhitā sādhurūpā dibbā ca kaññā tidasacarā uḷārā naccanti gāyanti pamodayanti. [1096] Deviddhipattosi mahānubhāvo manussabhūto kimakāsi puññaṃ kenāsi evañjalitānubhāvo vaṇṇo ca te sabbadisā pabhāsatī"ti sopi tassa imāhi gāthāhi byākāsi:- [1097] So devaputto attamano moggallānena pucchito pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalaṃ. [1098] "ahaṃ manussesu manussabhūto disvāna samaṇe sīlavante sampannavijjācaraṇe yasassī bahussute taṇhakkhayūpapanne annañca pānañca pasannacitto sakkacca dānaṃ vipulaṃ adāsiṃ. [1099] Tena me'tādiso vaṇṇo .pe. Vaṇṇo ca me sabbadisā pabhāsatī"ti. #[1094] Tattha sukuṇḍalīti sundarehi kuṇḍalehi alaṅkatakaṇṇo. "sakuṇḍalī"tipi pāṭho, sadisaṃ kuṇḍalaṃ sakuṇḍalaṃ, taṃ assa atthīti sakuṇḍalī, Yuttakuṇḍalī aññamaññañca tuyhañca anucchavikakuṇḍalīti attho. Kappitakesa- massūti sammākappitakesamassu. Āmuttahatthābharaṇoti paṭimukkaaṅguliyādihatthābharaṇo. #[1098] Taṇhakkhayūpapanneti taṇhakkhayaṃ arahattaṃ, nibbānameva vā upagate, adhigatavanteti attho. Sesaṃ vuttanayameva. Paṭhamakuṇḍalīvimānavaṇṇanā niṭṭhitā. -----------------The Pali Atthakatha in Roman Book 30 page 344-346. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=7261 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=7261 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=72 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=2441 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=2481 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=2481 Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26
|
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]