ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Vacanenāti na kevalaṃ tava sabhāveneva, atha kho mamāpi vacanena bhagavantaṃ. Vajjāsīti
vadeyyāsi mamāpi sirasā vandananti yojanā.
    #[1196]  Yadipi dāni vandanañca pesemi, pesetvā eva pana na tiṭṭhāmīti
dassento āha "ahampi daṭṭhuṃ gacchissaṃ, jinaṃ appaṭipuggalan"ti. Gamane pana
daḷhataraṃ kāraṇaṃ dassetuṃ "dullabhaṃ dassanaṃ hoti, lokanāthāna tādinan"ti āha.
     [1197]  "so kataññū katavedī       satthāraṃ upasaṅkami
              sutvā giraṃ cakkhumato      dhammacakkhuṃ visodhayi.
     [1198]   Visodhetvā 1- diṭṭhigataṃ   vicikicchaṃ vatāni ca
              vanditvā satthuno pāde   tatthevantaradhāyathā"ti
imā dve gāthā saṅgītikārehi ṭhapitā.
    #[1197]  Tattha sutvā giraṃ cakkhumatoti pañcahi cakkhūhi cakkhumato sammā-
sambuddhassa vacanaṃ sutvā. Dhammacakkhunti sotāpattimaggaṃ. Visodhayīti adhigacchi.
Adhigamoyeva hi tassa visodhanaṃ.
    #[1198]  Visodhetvā diṭṭhigatanti diṭṭhigataṃ samugghātetvā. Vicikicchaṃ vatāni
cāti soḷasavatthukaṃ aṭṭhavatthukañca vicikicchañca "sīlabbatehi suddhī"ti pavattanaka-
sīlabbataparāmāse ca visodhayīti yojanā. Tattha hi 2- saha pariyāyehi tathā pavattā
parāmāsā "vatānī"ti vuttaṃ. Sesaṃ vuttanayameva.
                      Kaṇṭhakavimānavaṇṇanā  niṭṭhitā.
                        -----------------
@Footnote: 1 ka. visodhayitvā  2 i. vatassa hi



             The Pali Atthakatha in Roman Book 30 page 374. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=7867              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=7867              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=81              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=2622              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=2722              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=2722              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]