ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

                    132. 12. Ambavanapetavatthuvaṇṇanā
     ayañca te pokkharaṇī surammāti idaṃ satthari sāvatthiyaṃ viharante ambapetaṃ
ārabbha vuttaṃ.
     Sāvatthiyaṃ kira aññataro gahapati parikkhīṇabhogo ahosi. Tassa bhariyā kālamakāsi,
ekā dhītāyeva hoti. So taṃ attano mittassa gehe ṭhapetvā iṇavasena gahitena
kahāpaṇasatena bhaṇḍaṃ gahetvā satthena saddhiṃ vaṇijjāya gato nacireneva mūlena
saha udayabhūtāni pañca kahāpaṇasatāni labhitvā satthena saha paṭinivatti. Antarāmagge
corā pariyuṭṭhāya satthaṃ pāpuṇiṃsu 1-, satthikā ito cito ca palāyiṃsu. So pana
gahapati aññatarasmiṃ gacche kahāpaṇe nikkhipitvā avidūre nilīyi. Corā taṃ gahetvā
jīvitā voropesuṃ, so dhanalobhena tattheva peto hutvā nibbatti.
     Vāṇijā sāvatthiṃ gantvā tassa dhītuyā taṃ pavattiṃ ārocesuṃ, sā pitu
maraṇena ājīvikābhayena ca ativiya sañjātadomanassā bāḷhaṃ paridevi. Atha naṃ
so pitu sahāyo kuṭumbiko "yathā nāma kulālabhājanaṃ sabbaṃ bhedanapariyantaṃ, evameva
sattānaṃ jīvitaṃ bhedanapariyantaṃ. Maraṇaṃ nāma sabbasādhāraṇaṃ appaṭikārañca, tasmā
mā tvaṃ pitari atibāḷhaṃ soci, mā paridevi, ahaṃ te pitā, tvaṃ mayhaṃ dhītā,
ahaṃ tava pitukiccaṃ karomi, tvaṃ pituno gehe viya imasmiṃ gehe avimanā abhiramassū"ti
vatvā samassāsesi. Sā tassa vacanena paṭippassaddhasokā pitari viya tasmiṃ
sañjātagāravabahumānā attano kapaṇabhāvena tassa veyyāvaccakārinī hutvā vattamānā
pitaraṃ uddissa matakiccaṃ 2- kātukāmā yāguṃ pacitvā manosilāvaṇṇāni suparipakkāni
madhurāni ambaphalāni kaṃsapātiyaṃ ṭhapetvā 3- yāguṃ ambaphalāni ca dāsiyā gāhāpetvā
vihāraṃ gantvā satthāraṃ vanditvā evamāha "bhagavā mayhaṃ dakkhiṇāya paṭiggahaṇena
anuggahaṃ karothā"ti. Satthā mahākaruṇāya sañcoditamānaso tassā manorathaṃ pūrento
@Footnote: 1 Ma. haṇiṃsu       2 Sī.,i. petakiccaṃ       3 Sī. vaḍḍhetvā
Nisajjākāraṃ dassesi. Sā haṭṭhatuṭṭhā paññattavarabuddhāsane attanā upanītaṃ
suvisuddhavatthaṃ attharitvā adāsi, nisīdi bhagavā paññatte āsane.
     Atha sā bhagavato yāguṃ upanāmesi, paṭiggahesi bhagavā yāguṃ. Atha saṃghaṃ
uddissa bhikkhūnampi 1- yāguṃ datvā puna dhotahatthā ambaphalāni bhagavato upanāmesi,
bhagavā tāni paribhuñji. Sā bhagavantaṃ vanditvā evamāha "yā me bhante
paccattharaṇayāguambaphaladānavasena pavattā dakkhiṇā, sā me pitaraṃ 2- pāpuṇātū"ti. Bhagavā
"evaṃ hotū"ti vatvā anumodanaṃ akāsi. Sā bhagavantaṃ vanditvā padakkhiṇaṃ katvā
pakkāmi. Tāya dakkhiṇāya samuddiṭṭhamattāya so peto ambavanauyyānavimānakapparukkha-
pokkharaṇiyo mahatiṃ ca dibbasampattiṃ paṭilabhi.
     Atha te vāṇijā aparena samayena vaṇijjāya gacchantā tameva maggaṃ paṭipannā
pubbe vasitaṭṭhāne ekarattiṃ 3- vāsaṃ kappesuṃ. Te disvā so vimānapeto
uyyānavimānādīhi saddhiṃ tesaṃ attānaṃ dassesi. Te vāṇijā taṃ disvā tena
laddhasampattiṃ pucchantā:-
         [796] "ayañca te pokkharaṇī surammā
               samā sutitthā ca 4- mahodakā ca
               supupphitā bhamaragaṇānukiṇṇā
               kathaṃ tayā laddhā ayaṃ manuññā.
         [797] Idañca te ambavanaṃ surammaṃ
               sabbotukaṃ dhārayate phalāni
               supupphitaṃ bhamaragaṇānukiṇṇaṃ
               kathaṃ tayā laddhamidaṃ vimānan"ti
imā dve gāthā avocuṃ.
@Footnote: 1 Sī.,i. bhikkhūnampi yāguṃ adāsi    2 Ma. pitu     3 Ma. vasitaṭṭhāne eva
@rattiyaṃ  4 Sī. samā supatitthā
    #[796] Tattha surammāti suṭṭhu ramaṇīyā. Samāti samatalā. Sutitthāti
ratanamayasopānatāya sundaratitthā. Mahodakāti bahujalā.
    #[797] Sabbotukanti pupphūpagaphalūpagarukkhādīhi sabbesu utūsu sukhāvahaṃ.
Tenāha "dhārayate phalānī"ti. Supupphitanti niccaṃ supupphitaṃ 1-.
     Taṃ sutvā peto pokkharaṇiādīnaṃ paṭilābhakāraṇaṃ ācikkhanto:-
         [798] "ambapakkaṃ dakaṃ 2- yāgu     sītacchāyā manoramā
               dhītāya dinnadānena         tena me idha labbhatī"ti
gāthamāha.
     Tattha tena me idha labbhatīti yaṃ taṃ bhagavato bhikkhūnañca ambapakkaṃ udakaṃ
yāguṃ ca mamaṃ uddissa dentiyā mayhaṃ dhītāya dinnaṃ dānaṃ, tena me dhītāya
dinnadānena 3- idha imasmiṃ dibbe ambavane sabbotukaṃ ambapakkaṃ, imissā dibbāya
manuññāya pokkharaṇiyā dibbaṃ udakaṃ, yāguyā attharaṇassa ca dānena
uyyānavimānakapparukkhādīsu sītacchāyā manoramā idha labbhati, samijjhatīti 4- attho.
     Evañca pana vatvā so peto te vāṇije netvā tāni pañca kahāpaṇasatāni
dassetvā "ito upaḍḍhaṃ tumhe gaṇhatha, upaḍḍhaṃ mayā gahitaṃ iṇaṃ sodhetvā
sukhena jīvatūti mayhaṃ dhītāya dethā"ti āha. Vāṇijā anukkamena sāvatthiṃ patvā
tassa dhītāya kathetvā tena attano dinnabhāgampi tassā eva adaṃsu. Sā kahāpaṇasataṃ
dhanikānaṃ 5- datvā itaraṃ attano pitu sahāyassa tassa kuṭumbikassa datvā
sayaṃ veyyāvaccaṃ karontī nivasati. So "idaṃ sabbaṃ tuyhaṃyeva hotū"ti tassāyeva
paṭidatvā taṃ attano jeṭṭhaputtassa gharasāminiṃ akāsi.
@Footnote: 1 Ma. niccapupphitaṃ              2 Sī.,i. ambapakkodakaṃ, Ma. ambapakkūdakaṃ
@3 Ma. mayhaṃ dhītāya dinnāya dānena  4 Sī.,i. sijjhatīti  5 Sī. iṇakārānaṃ
     Sā gacchante kāle ekaṃ puttaṃ labhitvā taṃ upalālentī 1-:-
         [799] "sandiṭṭhikaṃ kammaṃ 2- evaṃ passatha
               dānassa damassa saṃyamassa vipākaṃ
               dāsī ahaṃ ayyakulesu hutvā
               suṇisā homi agārassa issarā"ti
imaṃ gāthaṃ vadati.
     Athekadivasaṃ satthā tassā ñāṇaparipākaṃ oloketvā obhāsaṃ pharitvā sammukhe
ṭhito viya attānaṃ dassetvā:-
               "asātaṃ sātarūpena       piyarūpena appiyaṃ
               dukkhaṃ sukhassa rūpena       pamattaṃ ativattatī"ti 3-
imaṃ gāthamāha.
     Sā gāthāpariyosāne sotāpattiphale patiṭṭhitā. Sā dutiyadivase buddhappamukhassa
bhikkhusaṃghassa dānaṃ datvā taṃ pavattiṃ bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ
katvā sampattaparisāya dhammaṃ desesi, sā desanā mahājanassa sātthikā ahosīti.
                     Ambavanapetavatthuvaṇṇanā niṭṭhitā.
                        ----------------



             The Pali Atthakatha in Roman Book 31 page 294-297. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=6515              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=6515              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=132              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=4867              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5212              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5212              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]