ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                  195. 8. Ramaṇīyakuṭikattheragāthāvaṇṇanā
      ramaṇīyā me kuṭikāti āyasmato ramaṇīyakuṭikattherassa gāthā. Kā uppatti?
      sopi kira padumuttarassa bhagavato kāle kusalabījaropanaṃ katvā devamanussesu
saṃsaranto ito paṭṭhāya 1- aṭṭhārasakappasatamatthake atthadassissa bhagavato kāle kulagehe
nibbattitvā viññutaṃ patto buddhārahaṃ āsanaṃ bhagavato adāsi. Pupphehi ca bhagavantaṃ
pūjitvā pañcapatiṭṭhitena vanditvā padakkhiṇaṃ katvā pakkāmi. Sesaṃ añjanavaniyat-
therassa vatthumhi vuttasadisameva. Ayaṃ pana viseso:- ayaṃ kira vuttanayena pabbajitvā
katapubbakicco vajjiraṭṭhe aññatarasmiṃ gāmakāvāse kuṭikāyaṃ viharati, sā hoti
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page206.

Kuṭikā abhirūpā dassanīyā pāsādikā suparikammakatabhittibhūmikā ārāmapokkharaṇīrāmaṇeyyādisampannā muttājālasadisavālikākiṇṇabhūmibhāgā therassa ca vattasampannatāya susammaṭṭhaṅgaṇatādinā bhiyyoso mattāya ramaṇīyatarā hutvā tiṭṭhati. So tattha viharanto vipassanaṃ paṭṭhapetvā na cirasseva arahatte patiṭṭhāsi. Tena vuttaṃ apadāne 1- :- "kānanaṃ vanamoggayha appasaddaṃ nirākulaṃ sīhāsanaṃ mayā dinnaṃ atthadassissa tādino. Mālāhatthaṃ gahetvāna katvā ca naṃ padakkhiṇaṃ satthāraṃ payirupāsitvā pakkāmiṃ uttarāmukho. Tena kammena dipadinda lokajeṭṭha narāsabha sannibbāpemi attānaṃ bhavā sabbe samūhatā. Aṭṭhārase kappasate yaṃ dānamadadiṃ tadā duggatiṃ nābhijānāmi sīhāsanassidaṃ phalaṃ. Ito sattakappasate sannibbāpakakhattiyo sattaratanasampanno cakkavattī mahabbalo. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā there tattha viharante kuṭikāya ramaṇīyabhāvato vihārapekkhakā manussā tato tato āgantvā kuṭiṃ passanti. Athekadivasaṃ katipayā dhuttajātiyā 2- itthiyo tattha gatā kuṭikāya ramaṇīyabhāvaṃ disvā "ettha vasanto ayaṃ samaṇo siyā amhehi ākaḍḍhanīyahadayo"ti adhippāyena "ramaṇīyaṃ vo bhante vasanaṭṭhānaṃ, mayampi ramaṇīyarūpā paṭhamayobbane ṭhitā"ti vatvā itthikuttādīni dassetuṃ ārabhiṃsu. Thero attano vītarāgabhāvaṃ pakāsento:- @Footnote: 1 khu.apa. 32/47/199 āsanupaṭṭhāyakattherāpadāna 2 cha.Ma. dhuttajātikā

--------------------------------------------------------------------------------------------- page207.

1- "ramaṇīyā me kuṭikā saddhādeyyā manoramā na me attho kumārīhi yesaṃ attho tahiṃ gacchatha nāriyo"ti gāthaṃ abhāsi 1-. [58] Tattha ramaṇīyā me kuṭikāti "ramaṇīyā vo 2- bhante kuṭikā"ti yaṃ tumhehi vuttaṃ, taṃ saccaṃ. Ayaṃ mama vasanakuṭikā ramaṇīyā manuññarūpā, sā ca kho saddhādeyyā "evarūpāyaṃ 3- manāpaṃ katvā pabbajitānaṃ dinnāya idaṃ nāma phalaṃ hotī"ti kammaphalāni saddahitvā saddhāya dhammacchandena dātabbattā saddhādeyyā, na dhanena 4- nibbattitā. Sayañca tathādinnāni saddhādeyyāni passantānaṃ paribhuñjantānañca mano rametīti manoramā. Saddhādeyyattāeva hi manoramā, saddhādīhi deyyadhammaṃ sakkaccaṃ abhisaṅkharitvā denti, saddhādeyyañca paribhuñjantā sappurisā dāyakassa avisaṃvādanatthampi payogāsayasampannā honti, na tumhehi cintitākārena payogāsayavipannāti adhippāyo. Na me attho kumārīhīti yasmā sabbaso kāmehi vinivattitamānaso ahaṃ, tasmā na me attho kumārīhi. Kappiyakārakakammavasenapi hi mādisānaṃ itthīhi payojanaṃ nāma natthi, pageva rāgavasena, tasmā na me attho kumārīhīti. Kumāriggahaṇaṃ cettha upalakkhaṇaṃ daṭṭhabbaṃ. Mādisassa nāma santike evaṃ paṭipajjāhīti ayuttakārinīhi yāva aparaddhañca tumhehi samānajjhāsayānaṃ purato ayaṃ kiriyā sobheyyāti dassento āha "yesaṃ attho tahiṃ gacchatha nāriyo"ti. Tattha yesanti kāmesu avītarāgānaṃ. Atthoti payojanaṃ. Tahinti tattha tesaṃ santikaṃ. Nāriyoti ālapanaṃ. Taṃ sutvā itthiyo maṅkubhūtā pattakkhandhā āgatamaggeneva gatā. Ettha pana 5- "na me attho kumārīhī"ti kāmehi anatthikabhāvavacaneneva therena arahattaṃ byākatanti daṭṭhabbaṃ. Ramaṇīyakuṭikattheragāthāvaṇṇanā niṭṭhitā. @Footnote: 1-1 cha.Ma. "ramaṇīyā me kuṭikā, saddhādeyyā manoramā"ti gāthaṃ abhāsi 2 cha.Ma. te @3 cha.Ma. evarūpāya 4 Sī.,Ma. saddhādeyyena dhanena 5 Sī. evaṃ pana, cha.Ma. ettha ca


             The Pali Atthakatha in Roman Book 32 page 205-207. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=4587&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=4587&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=195              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5311              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5555              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5555              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]