ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                 201. 4. Vimalakoṇḍaññattheragāthāvaṇṇanā
      dumavhayāya uppannoti āyasmato 2- vimalakoṇḍaññattherassa gāthā. Kā
uppatti?
      ayaṃpi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ
@Footnote: 1 Sī. jhānabhavanikantivasena   2 cha.Ma. ayaṃ pāṭho na dissati
Upacinanto ito ekanavute kappe vipassissa bhagavato kāle vibhavasampanne kule
nibbattitvā viññutaṃ patto ekadivasaṃ vipassī bhagavantaṃ mahatiyā parisāya parivutaṃ
dhammaṃ desentaṃ disvā pasannamānaso catūhi suvaṇṇapupphehi pūjesi. Bhagavā tassa
pasādavaḍḍhanatthaṃ 1- tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāresi, yathā suvaṇṇābhā sakalaṃ
taṃ padesaṃ ottharati. 2- Taṃ disvā bhiyyoso mattāya pasannamānaso hutvā bhagavantaṃ
vanditvā taṃ nimittaṃ katvā 3- attano gehaṃ gantvā buddhārammaṇaṃ pītiṃ avijahanto
kenaci vātena 4- kālaṃ katvā tusitesu upapanno aparāparaṃ puññāni katvā deva-
manussesu saṃsaranto imasmiṃ buddhuppāde rājānaṃ bimbisāraṃ paṭicca ambapāliyā
kucchimhi paṭisandhiṃ gaṇhi. Rājā hi bimbisāro taruṇakāle ambapāliyā
rūpasampattiṃ sutvā sañjātābhilāso katipayamanussaparivāro aññātakavesena vesāliṃ
gantvā ekarattiṃ tāya saṃvāsaṃ kappesi. Tadā ayaṃ tassā kucchimhi paṭisandhiṃ
aggahesi. Sā ca gabbhassa patiṭṭhitabhāvaṃ tassa ārocesi. Rājāpi attānaṃ
jānāpetvā dātabbayuttakaṃ datvā pakkāmi. Sā gabbhassa paripākamanvāya puttaṃ
vijāyi, "vimalo"tissa nāmaṃ ahosi, pacchā vimalakoṇḍaññoti paññāyittha. So
vayappatto bhagavato vesāligamane buddhānubhāvaṃ disvā pasannamānaso pabbajitvā
katapubbakicco vipassanaṃ paṭṭhapetvā na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ
apadāne 5- :-
          "vipassī nāma bhagavā         lokajeṭṭho narāsabho
           nisinno janakāyassa         desesi amataṃ padaṃ.
           Tassāhaṃ dhammaṃ sutvāna       dipadindassa 6- tādino
           soṇṇapupphāni cattāri       buddhassa abhiropayiṃ.
           Suvaṇṇacchadanaṃ āsi          yāvatā parisā tadā
@Footnote: 1 cha.Ma. pasādasaṃvaḍḍhanatthaṃ  2 Ma. taṃ parisaṃ otthari  3 cha.Ma. gahetvā  4 cha.Ma. rogena
@5 khu.apa. 32/40/206 suvaṇṇapupphiyattherāpadāna   6 cha.Ma. dvipadindassa
           Buddhābhā ca suvaṇṇābhā      āloko vipulo ahu.
           Udaggacitto sumano         vedajāto katañjalī
           pītisañjānano tesaṃ 1-      diṭṭhadhammasukhāvaho.
           Āyācitvāna sambuddhaṃ       vanditvāna ca subbataṃ
           pāmojjaṃ janayitvāna        sakaṃ bhavanupāgamiṃ.
           Bhavane upaviṭṭhohaṃ          buddhaseṭṭhaṃ anussariṃ
           tena cittappasādena        tusitaṃ upapajjahaṃ.
           Ekanavutito kappe         yaṃ pupphamabhiropayiṃ
           duggatiṃ nābhijānāmi         buddhapūjāyidaṃ 2- phalaṃ.
           Soḷasāsiṃsu rājāno        nemisammatanāmakā
           tetālīse ito kappe      cakkavattī mahabbalā.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā aññāpadesena aññaṃ byākaronto:-
       3- "dumavhayāya uppanno        jāto paṇḍaraketunā
           ketuhā ketunāyeva        mahāketuṃ padhaṃsayī"ti
gāthaṃ abhāsi. 3-
      [64] Tattha dumavhayāyāti dumena ambena vhātabbāya, ambapāliyāti attho.
Ādhāre cetaṃ bhummavacanaṃ. Uppannoti tassā kucchiyaṃ uppanno uppajjamāno
ca. Jāto paṇḍaraketunāti dhavalavatthadhajattā 4- "paṇḍaraketū"ti paññātena bimbisāra-
raññā hetubhūtena jāto, taṃ paṭicca nibbattoti attho. Uppannoti vā
paṭhamābhinibbattidassanaṃ. Tato hi jātoti abhijātidassanaṃ. Vijāyanakālato paṭṭhāya
@Footnote: 1 cha.Ma. vittisañjanano tesaṃ, Sī. pītisaṃjanano ceva   2 Sī. pupphapūjāyidaṃ
@3-3 cha.Ma. "dumavhayāyā"ti gāthaṃ abhāsi    4 Sī. dhavaladhajattā
Hi loke jātavohāro. Ettha ca "dumavhayāya uppanno"ti iminā attukkaṃsanabhāvaṃ
apaneti, anekapatiputtānampi visesādhigamasabhāvañca 1- dīpeti. "jāto paṇḍaraketunā"ti
iminā viññātapītikadassanena paravambhanaṃ apaneti. Ketuhāti mānappahāyī. Māno hi
uṇṇatilakkhaṇattā ketu viyāti ketu. Tathā hi so "ketukamyatāpaccupaṭṭhāno"ti
vuccati. Ketunāyevāti paññāyaeva. Paññā hi anavajjadhammesu accuggataṭṭhena
mārasenappamaddanena pubbaṅgamaṭṭhena ca ariyānaṃ dhajā nāma. Tenāha "dhammo hi isinaṃ
dhajo"ti. 2- Mahāketuṃ padhaṃsayīti mahāvisayatāya mahantā, seyyamānajātimānādibhedato bahavo
ca mānappakārā, itare ca kilesadhammā samussitaṭṭhena ketu etassāti mahāketu,
māro pāpimā. Taṃ balavidhamana 3- visayātikkamanavasena abhibhavi nibbisevanaṃ akāsīti.
"mahāketuṃ padhaṃsayī"ti attānaṃ paraṃ viya dassento aññāpadesena arahattaṃ byākāsi.
                  Vimalakoṇḍaññattheragāthāvaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 32 page 225-228. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=5039              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=5039              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=201              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5349              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5583              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5583              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]