ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page278.

220. 3. Sīhattheragāthāvaṇṇanā sīhappamatto viharāti āyasmato sīhattherassa gāthā. Kā uppatti? so kira purimabuddhesu katādhikāro ito aṭṭhārasakappasatamatthake 1- atthadassissa bhagavato kāle candabhāgāya nadiyā tīre kinnarayoniyaṃ nibbattitvā pupphabhakkho pupphanivasano hutvā viharanto ākāsena gacchantaṃ atthadassiṃ bhagavantaṃ disvā pasannacitto pūjetukāmo añjaliṃ paggayha aṭṭhāsi. Bhagavā tassa ajjhāsayaṃ ñatvā ākāsato oruyha aññatarasmiṃ rukkhamūle pallaṅkena nisīdi. Kinnaro candanasāraṃ ghaṃsitvā candanagandhena pupphehi ca pūjaṃ katvā vanditvā padakkhiṇaṃ katvā pakkāmi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde mallarājakule 2- nibbatti, tassa sīhoti nāmaṃ ahosi. So bhagavantaṃ disvā pasannamānaso vanditvā ekamantaṃ nisīdi. Satthā tassa ajjhāsayaṃ oloketvā dhammaṃ kathesi. So dhammaṃ sutvā paṭiladdhasaddho pabbajitvā kammaṭṭhānaṃ gahetvā araññe viharati. Tassa cittaṃ nānārammaṇe vidhāvati, ekaggaṃ na hoti, sakatthaṃ nipphādetuṃ na sakkoti. Satthā taṃ disvā ākāse ṭhatvā:- [83] "sīhappamatto vihara rattindivamatandito bhāvehi kusalaṃ dhammaṃ jaha sīghaṃ samussāyan"ti gāthāya ovadi. So gāthāvasāne vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 3- :- "candabhāgānadītīre ahosiṃ kinnaro tadā pupphabhakkho cahaṃ āsiṃ pupphanivasano tathā. 4- @Footnote: 1 Sī. aṭṭhārasādhikakappasatamatthake 2 Sī. mallaraṭṭhe mallarājakule @3 khu.apa. 32/17/226 candanapūjakattherāpadāna 4 Sī. cahaṃ

--------------------------------------------------------------------------------------------- page279.

Atthadassī tu bhagavā lokajeṭṭho narāsabho vipinaggena niyyāsi haṃsarājāva ambare. Namo te purisājañña cittaṃ te suvisodhitaṃ pasannamukhavaṇṇosi vippasannamukhindriyo. Orohitvāna ākāsā bhūripañño sumedhaso saṃghāṭiṃ pattharitvāna pallaṅkena upāvisi. Vilīnaṃ candanādāya agamāsiṃ jinantikaṃ pasannacitto sumano buddhassa abhiropayiṃ. Abhivādetvāna sambuddhaṃ lokajeṭṭhaṃ narāsabhaṃ pāmojjaṃ janayitvāna pakkāmiṃ uttarāmukho. Aṭṭhārase kappasate candanaṃ yaṃ apūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. Catuddase kappasate ito āsiṃsu te tayo 1- rohaṇī nāma nāmena cakkavattī mahabbalā. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Yā pana 2- bhagavatā ovādavasena vuttā "sīhappamatto"ti gāthā, tattha sīhāti tassa therassa ālapanaṃ. Appamatto viharāti satiyā avippavāsena pamādavirahito sabbiriyāpathesu satisampajaññayutto hutvā viharāhi. Idāni taṃ appamādavihāraṃ saha phalena saṅkhepato dassetuṃ "rattindivan"tiādi vuttaṃ. Tassattho:- rattibhāgaṃ divasabhāgañca "caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhetī"ti 3- vuttanayena catusammappadhānavasena atandito akusīto āraddhaviriyo kusalaṃ samathavipassanādhammañca lokuttaradhammañca bhāvehi uppādehi vaḍḍhehi ca, evaṃ bhāvetvā @Footnote: 1 Sī. āsiṃsu terasa 2 Sī. yā panassa 3 saṃ.saḷā. 18/319/221 āsīvisavagga: @rathopamasutt(syā), aṅ.tika. 20/16/109 apaṇṇakasutta, abhi.vi. 35/519/300 jhānavibhaṅga

--------------------------------------------------------------------------------------------- page280.

Ca jaha sīghaṃ samussayanti tava samussayaṃ attabhāvaṃ paṭhamaṃ tāva tappaṭibaddha- chandarāgappahānena sīghaṃ 1- na cirasseva pajaha, evaṃbhūto ca pacchā carimakacittanirodhena anavasesato ca pajahissatīti. Arahattaṃ pana patvā thero aññaṃ byākaronto tameva gāthaṃ paccudāhāsīti. Sīhattheragāthāvaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 32 page 278-280. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=6191&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=6191&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=220              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5461              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5670              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5670              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]