ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                     221. 4. Nītattheragāthāvaṇṇanā
      sabbarattiṃ supitvānāti āyasmato nītattherassa gāthā. Kā uppatti?
      ayaṃ kira padumuttarassa bhagavato kāle sunando nāma brāhmaṇo hutvā
anekasate brāhmaṇe mante vācento vājapeyyaṃ nāma yaññaṃ yaji, bhagavā
taṃ brāhmaṇaṃ anukampanto yaññaṭṭhānaṃ gantvā ākāse caṅkami. Brāhmaṇo
satthāraṃ disvā pasannamānaso sissehi pupphāni āharāpetvā ākāse khipitvā
pūjaṃ akāsi. Buddhānubhāvena taṃ ṭhānaṃ sakalaṃ ca nagaraṃ pupphapaṭena viya 2- chāditaṃ
ahosi. Mahājano satthari uḷāraṃ pītisomanassaṃ paṭisaṃvedesi. Sunandabrāhmaṇo tena
kusalamūlena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ aññatarassa
brāhmaṇassa putto hutvā nibbatti, nītotissa nāmaṃ ahosi. So viññutaṃ
patvā 3- "ime samaṇā sakyaputtiyā sukhasīlā sukhasamācārā subhojanāni bhuñjitvā
nivātesu senāsanesu viharanti, imesu pabbajitvā sukhena viharituṃ sakkā"ti
sukhābhilāsāya pabbajitvāva satthu santike kammaṭṭhānaṃ gahetvā katipāhameva manasikaritvā
taṃ chaḍḍetvā yāvadatthaṃ udarāvadehakaṃ bhuñjitvā divasabhāgaṃ saṅgaṇikārāmo
@Footnote: 1 Sī. sīghaṃ jaha     2 cha.Ma. pupphapaṭavitānikaṃ viya    3 cha.Ma. patto

--------------------------------------------------------------------------------------------- page281.

Tiracchānakathāya vītināmeti, rattibhāgepi thīnamiddhābhibhūto sabbarattiṃ supati. Satthā tassa hetuparipākaṃ oloketvā ovādaṃ dento:- [84] "sabbarattiṃ supitvāna divā saṅgaṇike rato kudāssu nāma dummedho dukkhassantaṃ karissatī"ti gāthaṃ abhāsi. Tattha sabbarattinti sakalaṃ rattiṃ. Supitvānāti niddāyitvā, "rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhetī"tiādinā vuttaṃ jāgariyaṃ ananuyuñjitvā kevalaṃ rattiyā tīsupi yāmesu niddaṃ okkamitvāti attho. Divāti divasaṃ, sakalaṃ divasabhāganti attho. Saṅgaṇiketi 1- tiracchānakathikehi kāyadaḷhibahulapuggalehi sannisajjā saṅgaṇiko, tasmiṃ rato abhirato tattha avigatacchando 2- "saṅgaṇike rato"ti vutto. "saṅgaṇikārato"tipi pāli. Kudāssu nāmāti kudā nāma. Assūti nipātamattaṃ, kasmiṃ nāma kāleti attho. Dummedhoti nippañño. Dukkhassāti vaṭṭadukkhassa. Antanti pariyosānaṃ. Accantameva anuppādaṃ kadā nāma karissati, edisassa dukkhassantakaraṇaṃ natthīti attho. "dummedha dukkhassantaṃ karissasī"tipi pāli. Evaṃ pana satthārā gāthāya kathitāya thero saṃvegajāto vipassanaṃ paṭṭhapetvā na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 3- :- "sunando nāma nāmena brāhmaṇo mantapāragū ajjhāyako yācayogo vājapeyyaṃ ayājayi. Padumuttaro lokavidū aggo kāruṇiko isi @Footnote: 1 Sī. saṅgaṇike rato vihāro saṅgaṇiko 2 Sī. abhirato avigatacchando @3 khu.apa. 32/26/227 pupphacchadaniyattherāpadāna

--------------------------------------------------------------------------------------------- page282.

Janataṃ anukampanto ambare caṅkamī tadā. Caṅkamitvāna sambuddho sabbaññū lokanāyako mettāya aphari satte appamāṇe nirūpadhi. Vaṇṭe chetvāna pupphāni brāhmaṇo mantapāragū sabbe sisse samānetvā ākāse ukkhipāpayi. Yāvatā nagaraṃ āsi pupphānaṃ chadanaṃ tadā buddhassa ānubhāvena sattāhaṃ na vigacchatha. Teneva sukkamūlena anubhotvāna sampadā sabbāsave pariññāya tiṇṇo loke visattikaṃ. Ekārase kappasate pañcatiṃsāsu khattiyā ambaraṃsasanāmā te 1- cakkavattī mahabbalā. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā thero aññaṃ byākaronto tameva gāthaṃ paccudāhāsi. Nītattheragāthāvaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 32 page 280-282. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=6243&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=6243&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=221              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5466              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5673              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5673              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]