ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                259. 2. Piṇḍolabhāradvājattheragāthāvaṇṇanā
      nayadaṃ anayenātiādikā āyasmato piṇḍolabhāradvārajattherassa gāthā. Kā
uppatti?
      ayaṃ kira padumuttarassa bhagavato kāle sīhayoniyaṃ nibbattitvā pabbataguhāyaṃ
viharati. Bhagavā tassa anuggahaṃ kātuṃ gocarāya pakkantakāle sayanaguhaṃ pavisitvā
nirodhaṃ samāpajjitvā nisīdi. Sīho gocaraṃ gahetvā nivatto guhādvāre bhagavantaṃ
disvā haṭṭhatuṭṭho jalajathalajapupphehi pūjaṃ katvā cittaṃ pasādento bhagavato
ārakkhatthāya araññe vālamige apanetuṃ tīsu velāsu sīhanādaṃ nadanto buddhagatāya
satiyā aṭṭhāsi. Yathā paṭhamadivasaṃ, evaṃ sattāhaṃ pūjesi. Bhagavā sattāhaccayena
nirodhā vuṭṭhahitvā "vattissati imassa ettako upanissayo"ti tassa passantasseva
ākāsaṃ pakkhanditvā vihārameva gato. Sīho pālileyyakahatthī viya buddhaviyogadukkhaṃ
adhivāsetuṃ asakkonto kālaṃ katvā haṃsavatīnagare mahābhogakule nibbattitvā
vayappatto nagaravāsīhi saddhiṃ vihāraṃ gato dhammadesanaṃ sutvā sattāhaṃ mahādānaṃ
pavattetvā yāvajīvaṃ puññāni katvā aparāparaṃ devamanussesu saṃsaranto amhākaṃ bhagavato
kāle kosambiyaṃ rañño 1- udenassa 2- purohitaputto hutvā nibbatti bhāradvājo
nāma nāmena. 3- So vayappatto tayo vede uggahetvā pañca māṇavakasatāni
mante vācento mahagghasabhāvena ananurūpācārattā 4- tehi pariccajjanto rājagahaṃ
gantvā bhagavato bhikkhusaṃghassa ca lābhasakkāraṃ disvā sāsane pabbajitvā bhojane
amattaññū hutvā vicaranto satthārā upāyena mattaññutāya patiṭṭhāpito vipassanaṃ
paṭṭhapetvā na cirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne 5- :-
@Footnote: 1 Sī. kosambiyarañño   2 cha.Ma. utenassa   3 Sī.,i. nibbatti, tassa bhāradvājoti
@nāmaṃ ahosi  4 Sī. durūpacārattā  5 khu.apa. 33/90/137 piyālaphaladāyakattherāpadān(syā)
          "migaluddo 1- pure āsiṃ      vivane 2- vicaraṃ tadā
           addasaṃ virajaṃ buddhaṃ           sabbadhammāna pāraguṃ.
           Piyālaphalamādāya            buddhaseṭṭhassadāsahaṃ
           puññakkhettassa vīrassa        pasanno sehi pāṇibhi.
           Ekatiṃse ito kappe        yaṃ phalaṃ adadiṃ tadā
           duggatiṃ nābhijānāmi          phaladānassidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.   kataṃ buddhassa sāsanan"ti.
      Chaḷabhiñño pana hutvā "bhagavato sammukhā yaṃ sāvakehi pattabbaṃ, taṃ mayā
pattan"ti, bhikkhusaṃghe ca "yassa magge vā phale vā kaṅkhā atthi, so maṃ
pucchatū"ti sīhanādaṃ nadi. Tena taṃ bhagavā "etadaggaṃ bhikkhave mama sāvakānaṃ
bhikkhūnaṃ sīhanādikānaṃ yadidaṃ piṇḍolabhāradvājo"ti 3- etadagge ṭhapesi. So ekadivasaṃ
attano santikaṃ upagataṃ gihikāle sahāyabhūtaṃ macchariṃ micchādiṭṭhibrāhmaṇaṃ
anukampamāno tassa dānakathaṃ kathetvā tena ca "ayaṃ mama dhanaṃ vināsetukāmo"ti bhakuṭiṃ
katvāpi "tuyhaṃ ekabhattaṃ demī"ti vutte "taṃ saṃghassa dehi mā mayhan"ti saṃghassa
pariṇāmesi. Puna brāhmaṇena "ayaṃ maṃ bahūnaṃ dāpetukāmo"ti appaccaye pakāsite
dutiyadivasaṃ dhammasenāpatinā saṃghagatāya dakkhiṇāya mahapphalabhāvappakāsanena taṃ
pasādetvā "ayaṃ brāhmaṇo `āhāragedhena maṃ dāne niyojesī'ti maññati,
āhārassa mayā sabbaso pariññātabhāvaṃ na jānāti, handa naṃ jānāpemī"ti
   [123] "nayidaṃ anayena jīvitaṃ          nāhāro hadayassa santiko
           āhāraṭṭhitiko samussayo      iti disvāna carāmi esanaṃ.
@Footnote: 1 pāli. migaluddho   2 cha.Ma. vipine, Sī. pavane   3 aṅ.ekaka. 20/195/23
@  etadaggavagga: paṭhamavagga
    [124] "paṅkoti hi naṃ avedayuṃ 1-     yāyaṃ vandanapūjanā kulesu
           sukhumaṃ sallaṃ durubbahaṃ          sakkāro kāpurisena dujjaho"ti
gāthādvayaṃ abhāsi.
      Tattha nayidaṃ anayena jīvitanti idaṃ mama jīvitaṃ 2- anayena aññāyena
veḷudānapupphadānādianesanāya na hoti jīvitanikantiyā abhāvato. Nāhāro hadayassa
santikoti āhāro ca āhariyamāno maggaphalañāṇaṃ viya hadayassa cittassa santikaro
na hoti, kevalaṃ pana sajjukaṃ khudāpaṭighātamattaṃ karotīti adhippāyo. Athavā nāhāro
hadayassa santikoti āhāro rasataṇhāvatthu me hadayassa santiko āsatto na
hoti rasataṇhāyaeva abhāvato. "santike"tipi paṭhanti. So hi 3- āhāragiddho
lābhasakkārappasuto vicarati, tassa āhāro hadayassa santike nāma 4- abhiṇhaṃ
manasikātabbato. Yo pana pariññātāhāro, so tattha pahīnacchandarāgo, na tassāhāro
hadayassa santike nāma "kathaṃ nu kho labheyyan"tiādimanasikaraṇasseva abhāvato.
Yadi hi jīvitanikanti āhārarasataṇhā ca natthi, atha kasmā piṇḍāya carasīti
anuyogaṃ manasi katvā āha "āhāraṭṭhitiko samussayo, iti disvāna carāmi
esanan"ti. Āhāro bhojanaṃ ṭhiti ṭhānaṃ paccayo etassāti āhāraṭṭhitiko. "āhāra-
paṭibaddhavuttiko samussayo kāyo"iti disvāna evaṃ ñatvā imamatthaṃ buddhiyaṃ
ṭhapetvā carāmi esanaṃ, bhikkhāpariyesanaṃ karomīti attho.
      Paccayanimittaṃ kulāni upasaṅkamanto tattha vandanapūjanāhi lābhasakkārehi ca
bajjhatīti evaṃ mādisesu na cintetabbanti dassento "paṅko"ti gāthaṃ abhāsi.
Tassattho:- yā ayaṃ paccayanimittaṃ upagatānaṃ pabbajitānaṃ kulesu gehavāsīsu
pavattissati guṇasambhāvanā pūjanā ca, yasmā taṃ abhāvitattānaṃ osīdāpanaṭṭhena
malīnabhāvakaraṇena ca paṅko kaddamoti buddhādayo avedayuṃ abbhaññāsuṃ pavedesuṃ
@Footnote: 1 pāli. pavedayuṃ (mahācuḷa.)   2 Sī.,i. jīvitaṃ jīvikā  3 Sī.,i. gihī, cha.Ma. yohi
@4 Sī. santiko nāma
Vā, tasmā sā sappurisānaṃ bandhāya na hoti 1- sakkārāsāya pageva pahīnattā.
Asappurisassa pana sakkārāsā duviññeyyasabhāvatāya pīḷājananato anto tudanato
uddharituṃ asakkuṇeyyato ca sukhumaṃ sallaṃ durubbahaṃ. Tatoeva tena sakkāro kāpurisena
dujjaho durubbaheyyo tassa pahānapaṭipattiyā 2- appaṭipajjanato, sakkārāsāpahānena
pahīno 3- hotīti. 2- Taṃ sutvā brāhmaṇo there abhippasanno ahosi.
                Piṇḍolabhāradvājattheragāthāvaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 32 page 378-381. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=8414              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=8414              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=259              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5682              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5852              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5852              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]