ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                       Nigrodhajātakaṃ
     na cāhametaṃ jānāmīti idaṃ satthā jetavane viharanto devadattaṃ
ārabbha kathesi.
     Ekadivasaṃ hi bhikkhū tena āvuso devadatta satthā tava
bahupakāro tvaṃ hi satthāraṃ nissāya pabbajjaṃ labhi upasampadaṃ labhi
tepiṭakaṃ buddhavacanaṃ uggaṇhi jhānaṃ uppādesi lābhasakkāropi
Te dasabalasseva santakoti bhikkhūhi vutte tiṇasalākaṃ ukkhipitvā
ettakaṃpi samaṇena gotamena mayhaṃ kataṃ guṇaṃ na passāmīti vutte
dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ. Satthā āgantvā kāya nuttha
bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti
vutte na bhikkhave idāneva pubbepi devadatto akataññū
mittadubbhīti vatvā atītaṃ āhari
     atīte rājagahe magadharājā nāma rajjaṃ kāresi. Tadā
rājagahaseṭṭhī attano puttassa janapadaseṭṭhino dhītaraṃ ānesi.
Sā vañjhā ahosi. Athassa aparabhāge sakkāro parihāyi.
Amhākaṃ puttassa gehe vañjhitthiyā vasantiyā kathaṃ kulavaṃso
vaḍḍhissatīti yathā sā naṃ suṇāti evaṃpi kathaṃ samuṭṭhāpenti. Sā taṃ
sutvā hotu gabbhinīālayaṃ katvā ete vañcessāmīti cintetvā
attano atthacārikaṃ dhātiṃ āha amma gabbhiniyo nāma kiñca
karontīti gabbhinīparihāraṃ pucchitvā taṃ sutvā utunīkāle paṭicchādetvā
ambilādirucikā hutvā hatthapādānaṃ uddhumāyanakāle hatthapādapiṭṭhiyo
koṭāpetvā bahalaṃ kāresi divase divase pilotikaveṭṭhanena ca
udaravaḍḍhanaṃ dassesi thanamukhāni kāḷakāni kāresi sarīrakiccaṃ
karontīpi aññatra tassā dhātiyā aññesaṃ pamukhe na karoti.
Sāmikopi tassā gabbhaparihāraṃ adāsi. Evaṃ nava māse vasitvā
idāni janapade pitu gharaṃ gantvā vijāyissāmīti sassusassure
āpucchitvā rathaṃ abhiruyha mahantena parivārena rājagahā nikkhamitvā
Maggaṃ paṭipajji. Tassā pana purato eko sattho gacchati.
Satthena vasitvā gataṭṭhānaṃ esā pātarāsakāle pāpuṇāti. Athekadivasaṃ
tasmiṃ satthe ekā duggatitthī rattiṃ ekasmiṃ nigrodhamūle puttaṃ
vijāyitvā pātova satthe gacchante ahaṃ vinā satthena gantuṃ na
sakkhissāmi sakkā kho pana jīvantiyā puttaṃ labhitunti nigrodha-
mūlajāle jalābuñceva gabbhamalañca attharitvā puttaṃ chaḍḍetvā
agamāsi. Dārakassapi devatā ārakkhaṃ gaṇhiṃsu. So hi na yo
vā so vā satto bodhisattoyeva. So pana tadā tādisaṃ
paṭisandhiṃ gaṇhi. Itarā pātarāsakāle taṃ ṭhānaṃ patvā sarīrakiccaṃ
karissāmīti tāya dhātiyā saddhiṃ nigrodhamūle gatā suvaṇṇavaṇṇaṃ
dārakaṃ disvā amma nipphannaṃ no kiccanti pilotikāyo apanetvā
uccaṅgappadesaṃ lohitena ca gabbhamalena ca makkhitvā attano
gabbhavuṭṭhānabhāvaṃ ārocesi. Tāvadeva naṃ sāṇiyā parikkhipitvā
haṭṭhatuṭṭho parijano rājagahaṃ paṇṇaṃ pesesi. Athassā sassusassurā
vijātakālato paṭṭhāya pitu kule kiṃ karissati idheva āgacchatūti
pesayiṃsu. Sā paṭinivattitvā rājagahameva pāvisi. Tattha taṃ
sampaṭicchitvā dārakassa nāmaṃ karontā nigordhamūle jātattā nigrodha-
kumāroti nāmaṃ kariṃsu. Taṃdivasaññeva anuseṭṭhisuṇisāpi vijāyanatthāya
kulagharaṃ gacchantī antarāmagge ekissā rukkhasākhāya heṭṭhā puttaṃ
vijāyi. Tassa sākhakumāroti nāmaṃ kariṃsu. Taṃdivasaññeva seṭṭhiṃ
nissāya vasantassa tunnakārassa bhariyā pilotikantare puttaṃ vijāyi.
Tassa potikoti nāmaṃ kariṃsu. Mahāseṭṭhī ubhopi te dārake nigrodha-
kumārassa jātadivase jātāti ānetvā teneva saddhiṃ saṃvaḍḍhesi.
Te ekatova vaḍḍhitvā vayappattā takkasilaṃ gantvā sippaṃ
uggaṇhiṃsu. Ubhopi seṭṭhiputtā ācariyassa dve kahāpaṇasahassāni
adaṃsu. Nigordhakumāro potikassa attano santike sippaṃ paṭṭhapesi.
Te nipphannasippā ācariyaṃ āpucchitvā nikkhantā janapadacārikaṃ
carissāmāti anupubbena bārāṇasiṃ patvā ekasmiṃ rukkhamūle nipajjiṃsu.
Tadā bārāṇasīrañño kālakatassa sattamo divaso. Sve pussarathaṃ
yojissāmāti nagare bheriñcārāpesuṃ. Tesu piyasahāyesu rukkhamūle
nipajjitvā niddāyantesu potiko paccūsakāle uṭṭhāya nigrodha-
kumārassa pāde parimajjanto nisinno hoti. Tasmiṃ rukkhe
dvīsu nivuṭṭhakukkuṭesu uparikukkuṭo heṭṭhākukkuṭassa sarīre vaccaṃ
pātesi. Atha naṃ so kenetaṃ pātitanti āha. Samma mā
kujjhi mayā ajānantena pātitanti āha. Are tvaṃ mama sarīraṃ
attano vaccaṭṭhānaṃ maññesi kiṃ mama pamāṇaṃ na jānāsīti.
Atha naṃ itaro are tvaṃ ajānantena me katanti vuttepi
kujjhasiyeva kiṃ pana te pamāṇanti āha. Yo maṃ māretvā maṃsaṃ
khādati so pātova sahassaṃ labhati tasmā ahaṃ mānaṃ karissāmīti.
Atha naṃ itaro āha are ettakamattena tvaṃ mānaṃ karosi maṃ
pana māretvā yo thūlamaṃsaṃ khādati so pātova rājā hoti
yo majajhimamaṃsaṃ khādati so senāpati hoti yo aṭṭhinissitaṃ
Khādati so bhaṇḍāgāriko hotīti āha. Potiko tesaṃ kathaṃ
sutvā kinno sahassena rajjameva varanti saṇikaṃ rukkhaṃ abhirūhitvā
uparisayitakukkuṭaṃ gahetvā māretvā aṅgāresu pacitvā thūlamaṃsaṃ
nigordhassa adāsi majjhimamaṃsaṃ sākhassa adāsi aṭṭhimaṃsaṃ attanā
khādi. Taṃ khāditvā ca pana samma nigrodha tvaṃ ajja rājā
bhavissasi samma sākha tvaṃ senāpati bhavissasi ahaṃ pana bhaṇḍāgārikoti
vatvā kathaṃ jānāsīti puṭṭho taṃ pavattiṃ ārocesi. Te tayopi
pātarāsavelāya bārāṇasiṃ pavisitvā ekassa brāhmaṇassa
gehe sappisakkarayuttaṃ pāyāsaṃ bhuñjitvā nagarā nikkhamitvā
uyyānaṃ pavisiṃsu. Nigrodhakumāro silāpaṭe nipajji. Itare
dve bahi nipajjiṃsu. Tasmiṃ samaye pañca rājakakudhabhaṇḍāni
anto ṭhapetvā pussarathaṃ vissajjesuṃ. Tassa vitthārakathā mahājanaka-
jātake āvībhavissatīti. Pussaratho uyyānaṃ gantvā nivattitvā
ārohanasajjo hutvā aṭṭhāsi. Purohito uyyāne puññavatā
sattena bhavitabbanti uyyānaṃ pavisitvā kumāraṃ disvā pādantato
sāṭakaṃ apanetvā pādesu lakkhaṇāni upadhāretvā tiṭṭhatu tāva
bārāṇasīrajjaṃ sakalajambudīpasāmi adhipatirājā bhavituṃ yuttoti sabba-
tālāvacare paggaṇhāpesi. Nigrodhakumāro pabujjhitvā mukhato
sāṭakaṃ apanetvā mahājanaṃ oloketvā parivattitvā nipanno
thokaṃ vītināmetvā silāpaṭe pallaṅkena nisīdi. Atha naṃ purohito
jaṇṇunā patiṭṭhāya rajjante deva pāpuṇātīti vatvā sādhūti
Vutte tattheva ratanarāsimhi ṭhapetvā abhisiñci. So rajjaṃ
patvā sākhassa senāpatiṭṭhānaṃ datvā mahantena sakkārena nagaraṃ
pāvisi. Potikopi tena saddhiṃyeva agamāsi. Tato paṭṭhāya
mahāsatto bārāṇasiyaṃ dhammena rajjaṃ kāresi. So ekadivasaṃ
mātāpitūnaṃ saritvā sākhaṃ āha samma na sakkā mātāpitūhi vinā
vattituṃ mahantena parivārena gantvā mātāpitaro no ānehīti.
Sākho na me tattha gamanakammaṃ atthīti paṭikkhipi. Tato potikaṃ
āṇāpesi. So sādhūti tattha gantvā nigrodhassa mātāpitaro
putto te rajje patiṭṭhito etha sāmi tattha gacchāmāti āha.
Te atthi no vibhavamattaṃ nālaṃ tattha gamanenāti paṭikkhipiṃsu.
Sākhassa mātāpitaro ārocesi. Tepi na icchiṃsu. Attano
mātāpitaro avoca. Mayaṃ tāta tunnakārakammena jīvissāma
alanti paṭikkhipiṃsu. So tesaṃ gamanaṃ alabhitvā bārāṇasimeva
paccāgantvā senāpatissa ghare maggakilamathaṃ vinodetvā pacchā
nigrodhaṃ passissāmīti cintetvā tassa nivesanadvāraṃ gantvā
sahāyako kira te potiko nāmāgatoti senāpatissa ārocehīti
dovārikaṃ āha. So tathā akāsi. Sākho pana ayaṃ mayhaṃ
rajjaṃ adatvā sahāyassa nigrodhassa adāsīti tasmiṃ veraṃ bandhi.
So taṃ kathaṃ sutvāva kuddho āgantvā ko imassa sahāyo
ummattako dāsīputto gaṇhatha nanti vatvā hatthapādajāṇukappurehi
Koṭāpetvā gīvāyaṃ gāhāpetvā nīharāpesi. So cintesi
sākho mama santikā senāpatiṭṭhānaṃ labhitvā akataññū mittadubbhi
maṃ koṭāpetvā nīharāpesi nigrodho pana paṇḍito kataññū
sappuriso tasseva santikaṃ gamissāmīti rājadvāraṃ gantvā potiko
kira nāma te sahāyo dvāre ṭhitoti rañño ārocāpesi.
Rājā pakkosāpetvā taṃ āgacchantaṃ disvā āsanā vuṭṭhāya
paccuggantvā paṭisanthāraṃ katvā massukammādīni kāretvā sabbābharaṇa-
paṭimaṇḍitena paribhuttanānaggarasabhojanena tena saddhiṃ sukhanisinno
mātāpitūnaṃ pavattiṃ pucchitvā anāgamanabhāvaṃ suṇi. Sākhopi potiko
maṃ rañño santike paribhindeyyāti mayi pana gate kiñci vattuṃ na
sakkhissatīti tattheva agamāsi. Potiko tassa santikeyeva rājānaṃ
āmantetvā deva ahaṃ maggakilamanto sākhassa gehaṃ gantvā
visamitvā idha āgamissāmīti āgamiṃ atha maṃ sākho nāhantaṃ
jānāmīti vatvā koṭāpetvā gīvāyaṃ gāhāpetvā nīharāpesīti
saddaheyyāsi tvaṃ etanti vatvā tisso gāthā abhāsi
        na cāhametaṃ jānāmi      kovāyaṃ kassa cāri vā
        yathā sākho vadi evaṃ     nigrodha kinti maññasi.
        Tato galavinītena         purisā nīhariṃsu maṃ
        datvā mukhappahārāni      sākhassa vacanaṃ karā.
        Etādisaṃ dummatinā       akataññena dubbhinā
        kataṃ anariyaṃ sākhena       sakhinā te janādhipāti.
     Tattha kinti maññasīti yathā maṃ sākho avadi kiṃ tvaṃpi
evameva maññasi udāhu na maññasi maṃ sākho evaṃ vadeyyāsi
kiṃ saddahasi na saddahasīti adhippāyo. Galavinītenāti galaggāhena.
Dubbhināti mittadubbhinā.
     Taṃ sutvā nigrodho catasso gāthā abhāsi
        na cāhametaṃ jānāmi      napi me koci saṃsati
        yaṃ me tvaṃ samma akkhāsi   sākhena kaḍḍhanaṃ kataṃ.
        Sakhīnaṃ sājīvaṅkaro        mama sākhassa cūbhayaṃ
        tvaṃ nopissariyaṃ dātā     manussesu mahaggataṃ
        tayamhā labhitā iddhi      ettha me natthi saṃsayo.
        Yathāpi vījaṃ aggimhi       ḍayhati na virūhati
        evaṃ kataṃ asappurise      nassati na virūhati.
        Kataññumhi ca posamhi      sīlavante ariyavuttine
        sukkhette viya bījāni     kataṃ tamhi na nassatīti.
     Tattha saṃsatīti ācikkhati. Kaḍḍhanaṃ katanti ākaḍḍhanavikaḍḍhana-
pothanakoṭanasaṅkhātaṃ kaḍḍhanaṃ katanti attho. Sakhīnaṃ sājīvaṅkaroti
samma potika tvaṃ sahāyakānaṃ suājīvaṅkaro jīvikāya uppādetā.
Mama sākhassa cūbhayanti mayhañca sākhassa ca ubhinnaṃ sakhīnanti attho.
Tvaṃ nopissariyanti tvaṃ no api issariyaṃ dātā tava santikā
imaṃ amhehi laddhaṃ. Mahaggatanti mahantabhāvaṃ.
     Evaṃ pana ettakaṃ kathaṃ kathente nigrodhe sākho tattheva
Aṭṭhāsi. Atha naṃ rājā sākha imaṃ potikaṃ sañjānāsīti pucchi.
So tuṇhī ahosi. Athassa rājadaṇḍaṃ āṇāpento aṭṭhamaṃ
gāthamāha
        imañca jammaṃ nekatikaṃ      asappurisacintitaṃ
        hanantu sākhaṃ sattīhi       nāssa icchāma jīvitunti.
     Tattha jammanti lāmakaṃ. Nekatikanti vañcanakaṃ.
     Taṃ sutvā potiko mā esa bālo maṃ nissāya nassatūti
cintetvā navamaṃ gāthamāha
        khamatassa mahārāja        pāṇā duppaṭiānayā
        khama asappurisassa         nāssa icchāmahaṃ vadhanti.
     Tattha khamatassāti khamatadassa etassa asappurisassa khamathāti
attho. Duppaṭiānayāti matassa nāma pāṇā ānetuṃ na sakkā.
     Rājā tassa vacanaṃ sutvā dosaṃ sākhassa khami senāpatiṭṭhānaṃpi
potikasseva dātukāmo ahosi. So pana na icchi. Athassa
sabbasenīnaṃ vicāraṇārahaṃ bhaṇḍāgārikaṭṭhānaṃ nāma adāsi. Pubbe
kiretaṃ ṭhānantaraṃ nāhosi. Tato paṭṭhāya jātaṃ. Aparabhāge
potikabhaṇḍāgāriko puttadhītāhi vaḍḍhamāno attano puttadhītānaṃ
ovādavasena osānagāthamāha
        nigrodhameva seveyya     na sākhamupasaṃvase
        nigrodhasmiṃ mataṃ seyyo    yañce sākhasmi jīvitanti.
     Satthā imaṃ dhammadesanaṃ āharitvā evaṃ bhikkhave devadatto
Pubbepi akataññūyevāti vatvā jātakaṃ samodhānesi tadā sākho
devadatto ahosi potiko ānando nigrodho pana ahamevāti.
                    Nigdhojātakaṃ sattamaṃ.



             The Pali Atthakatha in Roman Book 39 page 468-477. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=9461              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=9461              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1390              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5690              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=5792              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=5792              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]