ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

                     7. Akittijātakaṃ.
     Akittiṃ disvāna sammantanti idaṃ satthā jetavane viharanto
ekaṃ sāvatthīvāsikaṃ dānapatiupāsakaṃ ārabbha kathesi.
     So kira satthāraṃ nimantetvā sattāhaṃ buddhappamukhassa bhikkhusaṅghassa
mahādānaṃ datvā pariyosānadivase ariyasaṅghassa sabbaparikkhāre
adāsi. Atha satthā parisamajjheyeva ṭhito anumodanaṃ karonto
upāsaka mahā te pariccāgo atidukkaraṃ tayā kataṃ ayaṃ hi
dānavaṃsonāma porāṇakapaṇḍitānaṃ vaṃso dānaṃnāma gīhināpi
Pabbajitenāpi dātabbameva porāṇakapaṇḍitā pabbajitvā pana araññe
vasantā aloṇaniddhūpanaṃ udakamattasitakārapaṇṇañca khādantāpi
sampattayācakānaṃ datvā sayaṃ pītisukhena yāpesunti vatvā bhante
idaṃ tāva sabbaparikkhāradānaṃ mahājanassa pākaṭaṃ tumhehi vuttaṃ
apākaṭaṃ taṃ no kathethāti tena yācito atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
asītikoṭivibhavassa brāhmaṇassa mahāsālakule nibbatti. Akittītissa
nāmaṃ kariṃsu. Tassa padasā gamanakāle bhaginiṃpi vijāyi. Yasavatītissā
nāmaṃ kariṃsu. Mahāsatto soḷasavassakāle takkasilaṃ gantvā
sabbasippāni uggaṇhitvā paccāgamāsi. Athassa mātāpitaro
kālamakaṃsu. So tesaṃ petakiccāni kāretvā dhanavilokanaṃ karonto
asukonāma ettakaṃ dhanaṃ saṇṭhāpetvā atīto asuko ettakanti
vacanaṃ sutvā saṃviggamānaso hutvā idaṃ pana me paññāyati na dhanassa
saṃhārakā sabbe imaṃ dhanaṃ pahāyeva gatā ahaṃ na taṃ ādāya gamissāmīti
bhaginiṃ pakkosāpetvā tvaṃ imaṃ dhanaṃ paṭipajjāhīti āha. Tumhākaṃ
pana ko ajjhāsayoti. Pabbajitukāmomhīti. Bhātika ahaṃ tumhehi
chaḍḍitakhelaṃ sirasā na sampaṭicchissāmi na me iminā attho ahampi
pabbajissāmīti. So rājānaṃ āpucchitvā bheriñcārāpetvā
dhanena atthikā akittipaṇḍitassa gehaṃ gacchantūti so sattāhaṃ
mahādānaṃ pavattetvā dhane akhīyamāne cintesi mayhaṃ
āyusaṅkhārā khīyanti kiṃ me dhanakhīṇāya atthikā gaṇhissantīti
Nivesanadvāraṃ vivaritvā dinnaññeva harantūti sahiraññasuvaṇṇaṃ gehaṃ
pahāya ñātimaṇḍalassa paridevantassa bhaginiṃ gahetvā bārāṇasito
nikkhami. Yena dvārena nikkhami taṃ akittidvāraṃnāma jātaṃ.
Yena titthena nadiṃ otiṇṇo tampi akittititthaṃnāma jātaṃ. So
dve tīṇi yojanāni gantvā ramaṇīye ṭhāne paṇṇasālaṃ katvā
bhaginiyā saddhiṃ pabbaji. Tassa pabbajitakālato paṭṭhāya bahū
gāmanigamarājadhānivāsino pabbajiṃsu mahāparivāro ahosi
mahālābhasakkāro nibbatti buddhuppādo viya pavatti. Atha mahāsatto
ayaṃ lābhasakkāro atimahā parivāropi me mahanto mayā ekakeneva
viharituṃ vaṭṭatīti cintetvā avelāya antamaso bhaginiṃpi ajānāpetvā
ekakova nikkhamitvā anupubbena damiḷaraṭṭhaṃ patvā kācirapaṭṭanasamīpe
uyyāne viharanto jhānābhiññā nibbattesi. Tatrāpissa
mahālābhasakkāro uppajji. So taṃ jigucchanto chaḍḍetvā
ākāsena gantvā nāgadīpasamīpe kāradīpaṃ otari. Tadā kāradīpo
ahidīponāma ahosi. So tattha mahantaṃ kārarukkhaṃ upanissāya paṇṇasālaṃ
māpetvā vāsaṃ kappesi. Tassa tattha vasanabhāvaṃ na koci jānāti.
Athassa bhagini bhātaraṃ gavesamānā anupubbena damiḷaraṭṭhaṃ patvā taṃ
adisvā tena vasitaṭṭhāneyeva vasi jhānampana nibbattetuṃ nāsakkhi.
Mahāsatto appicchatāya katthaci agantvā tassa kārarukkhassa phalakāle
phalāni khādati pattakāle pattāni udakasinnāni khādati. Tassa
sīlatejena sakkassa paṇḍukambalasilāsanaṃ uṇhākāraṃ dassesi.
Sakko ko nukho maṃ ṭhānā cāvetukāmoti āvajjento akittipaṇḍitaṃ
disvā kimatthaṃ nukho esa tāpaso sīlaṃ rakkhati sakkattaṃ paṭṭheti udāhu
aññaṃ vīmaṃsissāmi nanti ayaṃ hi dukkhena jīvitaṃ kappesi udakasinnamattāni
kārapattāni khādati sace sakkattaṃ paṭṭheti attano sinnapattāni
mayhaṃ dassati no ce na dassatīti brāhmaṇavaṇṇena tassa santikaṃ
āgami. Bodhisatto kārapattāni sedetvā otāretvā sītalabhūtāni
khādissāmīti paṇṇasāladvāre nisīdi. Athassa purato sakko bhikkhāya
aṭṭhāsi. Mahāsatto taṃ disvā somanassappatto hutvā lābhā vata
me yācakaṃ passāmi ajja mama manorathaṃ matthakaṃ pāpetvā dānaṃ
dassāmīti pakkabhājaneneva ādāya gantvā idaṃ me dānaṃ sabbaññutañāṇassa
paccayo hotūti attano asesetvāva tassa bhikkhābhājane pakkhipi.
Brāhmaṇo taṃ gahetvā thokaṃ gantvā antaradhāyi. Mahāsattopi tassa
datvā puna apacitvā pītisukheneva vītināmetvā punadivase pacitvā
tattheva paṇṇasāladvāre nisīdi. Sakko puna brāhmaṇavesena āgami.
Punapi tassa datvā mahāsatto tatheva vītināmesi. Tatiyadivasepi
tatheva datvā aho me lābhā kārapattāni nissāya mahantaṃ
puññaṃ pasutanti somanassappatto tayo divase anāhāratāya dubbalopi
samāno majjhantikasamaye paṇṇasālato nikkhamitvā dānaṃ āvajjento
paṇṇasāladvāre nisīdi. Sakko cintesi ayaṃ brāhmaṇo tayo
divase nirāhāro hutvā evaṃ dubbalopi hutvā dānaṃ dento
Tuṭṭhacitto deti cittassa aññathattaṃpi natthi ahaṃ imaṃ idaṃ
nāma paṭṭhetvā dānaṃ detīti na jānāmi pucchitvā ajjhāsayamassa
jānissāmīti. So majjhantike āgantvā mahāsattassa purato
ṭhatvā ambho tāpasa evarūpe uṇhavāte paharante evarūpe
loṇajalaparikkhitte araññe kimatthaṃ tapokammaṃ karosīti pucchi.
     Tamatthaṃ pakāsento satthā paṭhamaṃ gāthamāha
       akittiṃ disvāna sammantaṃ       sakko bhūtapati bravi
       kiṃ paṭṭhayaṃ mahābrahme        eko sammasi ghammanīti.
     Tattha kiṃ paṭṭhayanti kiṃ manussasampattiṃ paṭṭhento udāhu
saggasampattiādīnaṃ aññataranti.
     Taṃ sutvā mahāsatto sakkabhāvañcassa ñatvā nāhaṃ etā
sampattiyo paṭṭhemi sabbaññutaṃ pana paṭṭhento tapokammaṃ karomīti
pakāsetuṃ dutiyaṃ gāthamāha
       dukkho punabbhavo sakka        sarīrassa ca bhedanaṃ
       sammohamaraṇaṃ dukkhaṃ           tasmā sammāmi vāsavāti.
     Tattha tasmāti yasmā punappunaṃ khandhānaṃ bhedanaṃ sammohamaraṇañca
dukkhaṃ tasmā yatthetāni natthi taṃ nibbānaṃ paṭṭhento idha
sammāmīti evaṃ attano nibbānajjhāsayataṃ dīpeti.
     Taṃ sutvā sakko tuṭṭhamānaso sabbabhavesu kirāyaṃ ukkaṇṭhito
nibbānatthāya araññe viharati varamassa dassāmīti varena nimantento
tatiyaṃ gāthamāha
         Etasmiṃ te sulapite     paṭirūpe subhāsite
         varaṃ kassapa te dammi     yaṃkiñci manasicchasī ti.
     Tattha yaṃkiñci manasicchasīti yaṃkiñci manasā icchasi taṃ dammi
varaṃ gaṇhāhīti.
     Mahāsatto varaṃ gaṇhanto catutthaṃ gāthamāha
         varañce me ado sakka   sabbabhūtānamissara
         yena putte ca dāre ca  dhanadhaññaṃ piyāni ca
         laddhā na anutappenti    so lobho na mayī vaseti.
     Tattha varañce me adoti sace mayhaṃ varaṃ desi. Piyāni
cāti aññāni ca yāni piyabhaṇḍāni. Na anutappentīti punappunaṃ
puttādayo paṭṭhentiyeva na tittiṃ gacchanti. Na mayī vaseti mayi
māvasatu mā uppajjatu.
     Athassa sakko tusitvā uttarimpi varaṃ dento mahāsatto
ca varaṃ gaṇhanto imā gāthā abhāsiṃsu
         etasmiṃ te sulapite     paṭirūpe subhāsite
         varaṃ kassapa te dammi     yaṃkiñci manasicchasi.
         Varañce me ado sakka   sabbabhūtānamissara
         khettaṃ vatthuṃ hiraññañca    gavāssaṃ dāsaporisaṃ
         yena jātena khīyanti     so doso na mayī vase.
         Etasmiṃ te sulapite     paṭirūpe subhāsite
         varaṃ kassapa te dammi     yaṃkiñci manasicchasi.
        Varañce me ado sakka     sabbabhūtānamissara
        bālaṃ na passe na suṇe     na ca bālena saṃvase
        bālenallāpasallāpaṃ       na kare na ca rocaye.
        Kinnu te akaraṃ bālo      vada kassapa kāraṇaṃ
        kena kassapa bālassa       dassanaṃ nābhikaṅkhasi.
        Anayaṃ nayati dummedho       adhurāyaṃ niyuñjati
        dunnayo seyyaso hoti     sammā vuttopi kuppati
        vinayaṃ so na jānāti       sādhu tassa adassanaṃ.
        Etasmiṃ te sulapite       paṭirūpe subhāsite
        varaṃ kassapa te dammi       yaṃkiñca manasicchasi.
        Varañce me ado sakka     sabbabhūtānamissara
        dhīraṃ passe suṇe dhīraṃ       dhīrena saha saṃvase
        dhīrenallāpasallāpaṃ        taṃ kare tañca rocaye.
        Kinnu te akaraṃ dhīro       vada kassapa kāraṇaṃ
        kena kassapa dhīrassa        dassanaṃ abhikaṅkhasi.
        Nayaṃ nayati medhāvī         adhurāyaṃ na yuñjati
        sunayo seyyaso hoti      sammā vutto na kuppati
        vinayaṃ so pajānāti        sādhu tena samāgamo.
        Etasmiṃ te sulapite       paṭirūpe subhāsite
        varaṃ kassapa te dammi       yaṃkiñci manasicchasi.
        Varañce me ado sakka     sabbabhūtānamissara
        tato ratyā vivasane       suriyassuggamanaṃ pati
        dibbā bhakkhā pātubhaveyyuṃ   sīlavanto ca yācakā
        dadato me na khīyetha       datvā nānutappeyyahaṃ
        dadaṃ cittaṃ pasādeyyaṃ       etaṃ sakka varaṃ vare.
        Etasmiṃ te sulapite       paṭirūpe subhāsite
        varaṃ kassapa te dammi       yaṃkiñci manasicchasi.
        Varañce me ado sakka     sabbabhūtānamissara
        na maṃ puna upeyyāsi       etaṃ sakka varaṃ vare.
        Bahūhi vattacariyāhi         narā ca atha nāriyo
        dassanaṃ abhikaṅkhanti         kinnu me dassane bhayaṃ.
        Taṃ tādisaṃ devavaṇṇiṃ        sabbakāmasamiddhinaṃ
        disvā tapo pamajjeyyaṃ     etaṃ te dassane bhayanti.
     Tattha yena jātenāti yena cittena jātena kuddhā sattā
pāṇavadhādīnaṃ katattā rājadaṇḍavasena visakhādanādīhi vā attano
māravasena etāni khettādīni khīyanti so doso na mayi vaseyyāti
yācati. Na suṇeti asukaṭṭhānenāma vasatītipi imehi kāraṇehi
na suṇeyyaṃ. Kinnu te akaranti kinnu tava bālena mātā
māritā udāhu pitā aññaṃ vāpana te kiṃnāma anatthaṃ bālo
akaraṃ. Anayaṃ nayatīti akāraṇaṃ kāraṇanti gaṇhāti pāṇātipātādīni
katvā jīvitaṃ kappessāmīti evarūpāni dāruṇakammāni cinteti.
Adhurāyanti saddhādhurasīladhurapaññādhuresu ayojetvā ayoge niyuñjati.
Dunnayo seyyaso hotīti dunnayova tassa seyyo hoti pañca
dussīlakammāni samādāya vattanameva seyyoti gaṇhāti hitapaṭipattiyā
vā dunnayo hoti netuṃ asakkuṇeyyattā. Sammā vuttoti hetunā
kāraṇena vutto kuppati. Vinayanti evaṃ abhikkamitabbanti ādikaṃ
ācāravinayaṃ na jānāti ovādañca na sampaṭicchati sādhu tassāti
etehi kāraṇehi tassa adassanameva sādhu. Suriyassuggamanaṃ patīti
suriyassuggamanavelāya. Dibbā bhakkhāti dibbabhojanaṃ. Yācakāti tassa
dibbabhojanassa paṭiggāhakā. Vattacariyāhīti dānasīlauposathakammehi.
Dassanaṃ abhikaṅkhantīti dassanaṃ mama abhikaṅkhanti. Taṃ tādisanti
āyasmantaṃ evarūpaṃ dibbālaṅkārabhūsitaṃ. Pamajjeyyanti
pamādaṃ āpajjeyyaṃ tava sirisampattiṃ paṭṭheyyaṃ evaṃ nibbānatthāya
pavattite tapokamme sakkaṭṭhānaṃ paṭṭhento pamattonāma bhaveyyaṃ
evaṃ tava dassanaṃ mayhaṃ bhayanti.
     Sakko sādhu bhante na te ito paṭṭhāya santikaṃ āgamissāmīti
taṃ abhivādetvā khamāpetvā pakkāmi. Mahāsatto yāvajīvaṃ tattheva
vasanto brahmavihāre bhāvetvā brahmaloke nibbatti.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
sakko anuruddho ahosi akittipaṇḍito pana ahamevāti.
                    Akittijātakaṃ sattamaṃ.
                      -----------



             The Pali Atthakatha in Roman Book 40 page 195-203. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=3984              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=3984              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1806              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=7003              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=7252              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=7252              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]