ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 46 : PALI ROMAN Nid.A.2 (saddhammapaj.)

page57.

[83] Athassa bhagavā tādise puggale attano appaṭihatañāṇattaṃ pakāsetvā taṃ ñāṇaṃ byākātuṃ gāthamāha. Tattha viññāṇaṭṭhitiyo sabbā, abhijānaṃ tathāgatoti abhisaṅkhāravasena catasso paṭisandhivasena sattāti evaṃ sabbā viññāṇaṭṭhitiyo abhijānanto tathāgato, tiṭṭhantamenaṃ jānātīti kammābhisaṅkhāravasena 1- tiṭṭhantametaṃ 2- puggalaṃ jānāti "āyatiṃ ayaṃ evaṃgatiko bhavissatī"ti dhimuttanti ākiñcaññāyatanādīsu adhimuttaṃ. Tapparāyananti tammayaṃ. Viññāṇaṭṭhitiyoti paṭisandhiviññāṇassa ṭhānāni saviññāṇakā khandhā eva. Tattha seyyathāpīti nidassanatthe nipāto yathā manussāti attho. Aparimāṇesupi hi cakkavāḷesu aparimāṇānaṃ manussānaṃ vaṇṇasaṇṭhānādivasena dvepi ekasadisā natthi. Yepi hi katthaci yamakabhātaro vaṇṇena vā saṇṭhānena vā sadisā honti. Tepi ālokitavilokitādīhi visadisāva honti. Tasmā "nānattakāyā"ti vuttā. Paṭisandhisaññā pana nesaṃ tihetukāpi duhetukāpi ahetukāpi hoti. Tasmā "nānattasaññino"ti vuttā. Ekacce ca devāti cha kāmāvacaradevā. Tesu hi kesañci kāyo nīlo hoti, kesañci pītakādivaṇṇo. Saññā pana nesaṃ tihetukāpi duhetukāpi hoti, ahetukā na hoti. Ekacce ca vinipātikāti catuapāyavinimuttā punabbasumātā yakkhinī piyaṅkaramātā phussamittā 3- dhammaguttāti 4- evamādayo aññe ca vemānikā petā. Etesaṃ hi odātakāḷamaṅguracchavisāmavaṇṇādivasena ceva kisathūlarassadīghavasena ca kāyo nānā hoti, manussānaṃ viya tihetukaduhetukāhetukavasena saññāpi. Te pana devā viya na mahesakkhā. Kapaṇamanussā viya appesakkhā dullabhaghāsacchādanā dukkhapīḷitā viharanti. Ekacce kāḷapakkhe dukkhitā juṇhapakkhe sukhitā honti, tasmā sukhasamussayato vinipatitattā vinipātikāti vuttā. Ye panettha tihetukā, tesaṃ dhammābhisamayopi hoti piyaṅkaramātādīnaṃ viya. Brahmakāyikāti brahmapārisajjabrahmapurohitamahābrahmāno. Paṭhamābhinibbattāti te sabbepi paṭhamajjhānena nibbattā. Brahmapārisajjā pana @Footnote: 1 ka. kammābhijānavasena 2 cha.Ma. tiṭṭhametaṃ 3 ka. pussa.... 4 ka. dhammabhūtāti

--------------------------------------------------------------------------------------------- page58.

Parittena. Brahmapurohitā majjhimena, kāyova 1- nesaṃ vipphārikataro hoti. Mahābrahmāno paṇītena, kāyo pana nesaṃ ativipphārikataro hoti. Iti te kāyassa nānattā, paṭhamajjhānavasena saññāya ekattā nānattakāyā ekattasaññinoti vuttā. Yathā ca te, evaṃ catūsu apāyesu sattā. Nirayesu hi kesañci gāvutaṃ, kesañci aḍḍhayojanaṃ, kesañci tigāvutaṃ attabhāvo hoti, devadattassa pana yojanasatiko jāto. Tiracchānesupi keci khuddakā honti, keci mahantā. Pettivisayesupi keci saṭṭhihatthā, keci asītihatthā honti, keci suvaṇṇā, keci dubbaṇṇā. Tathā kālakañcikā asuRā. Apicettha dīghapiṭṭhikapetā nāma saṭṭhiyojanikāpi honti. Saññā pana sabbesampi akusalavipākāhetukāva hoti. Iti āpāyikāpi nānattakāyā ekattasaññinoti saṅkhaṃ gacchanti. Ābhassarāti daṇḍaukkāya acci viya etesaṃ sarīrato ābhā chijjitvā chijjitvā patantī viya sarati visaratīti ābhassaRā. Tesu pañcakanaye dutiyatatiyajhānadvayaṃ parittaṃ bhāvetvā upapannā parittābhā nāma honti. Majjhimaṃ bhāvetvā upapannā appamāṇābhā nāma honti. Paṇītaṃ bhāvetvā upapannā ābhassarā nāma honti. Idha pana ukkaṭṭhaparicchedavasena sabbeva gahitā. Sabbesaṃ hi tesaṃ kāyo ekavipphārova hoti, saññā pana avitakkavicāramattā ca avitakkaavicārā cāti nānā. Subhakiṇhāti subhena vokiṇṇā, vikiṇṇā. 2- Subhena sarīrappabhāvaṇṇena ekagghanāti attho. Etesaṃ hi na ābhassarānaṃ viya chijjitvā chijjitvā ābhā gacchatīti. Catukkanaye tatiyassa pañcakanaye catutthassa 3- parittamajjhimappaṇītassa jhānassa vasena parittasubhaappamāṇasubhasubhakiṇhā nāma hutvā nibbattanti. Iti sabbepi te ekattakāyā ceva catutthajjhānasaññāya ekattasaññino cāti veditabbā. Vehapphalāpi catutthaviññāṇaṭṭhitimeva bhajanti. Asaññasattā viññāṇābhāvā ettha saṅgahaṃ na gacchanti, sattāvāsesu pana gacchanti. @Footnote: 1 ka. kāyo ca 2 cha.Ma. ayaṃ pāṭho na dissati 3 cha.Ma. catukkassa

--------------------------------------------------------------------------------------------- page59.

Suddhāvāsā vivaṭṭapakkhe ṭhitā, na sabbakālikā, kappasatasahassampi asaṅkhyeyyampi buddhasuññe loke na uppajjanti. Soḷasakappasahassabbhantare buddhesu uppannesuyeva uppajjanti. Dhammacakkappavattissa 1- bhagavato khandhāvārasadisā honti. Tasmā neva viññāṇaṭṭhitiṃ, na ca sattāvāsaṃ bhajanti. Mahāsivatthero pana "na kho pana so sāriputta āvāso sulabharūpo, mayā anavuṭṭhapubbo iminā dīghena addhunā aññatra suddhāvāsehi devehīti iminā suttena 2- suddhāvāsāpi catutthaviññāṇaṭṭhitiṃ catutthasattāvāsañca bhajantī"ti vadati, taṃ appaṭibāhitattā suttassa anuññātaṃ. 3- Sabbaso rūpasaññānaṃ samatikkamāti ettha sabbasoti sabbākārena, sabbāsaṃ vā anavasesānanti attho. Rūpasaññānanti saññāsīsena vuttarūpāvacarajjhānānañceva tadārammaṇānañca. Rūpāvacarajjhānampi hi rūpanti vuccati "rūpī rūpāni passatī"tiādīsu. 4- Tassa ārammaṇampi "bahiddhā rūpāni passati suvaṇṇadubbaṇṇānī"tiādīsu. 5- Tasmā idha "rūpe saññā rūpasaññā"ti evaṃ saññāsīsena vuttarūpāvacarajjhānassetaṃ adhivacanaṃ. Rūpaṃ saññā assāti rūpasaññā, rūpamassa nāmanti vuttaṃ hoti. Evaṃ paṭhavīkasiṇādibhedassa tadārammaṇassa cetaṃ adhivacananti veditabbaṃ. Samatikkamāti virāgā nirodhā ca. Kiṃ vuttaṃ hoti? etāsaṃ kusalavipākakiriyāvasena Pañcadasannaṃ jhānasaṅkhātānaṃ rūpasaññānaṃ etesañca paṭhavīkasiṇādivasena aṭṭhannaṃ ārammaṇasaṅkhātānaṃ rūpasaññānaṃ sabbākārena anavasesānaṃ vā virāgā ca nirodhā ca virāgahetu ceva nirodhahetu ca ākāsānañcāyatanaṃ upasampajja viharati. Na hi sakkā sabbaso anatikkantarūpasaññena etaṃ upasampajja viharitunti. Tattha yasmā ārammaṇe avirattassa saññāsamatikkamo na hoti, samatikkantāsu ca saññāsu ārammaṇaṃ samatikkantameva hoti. Tasmā ārammaṇasamatikkamaṃ avatvā:- @Footnote: 1 vi. mahā. 4/10-24/10-20, saṃ. mahā. 19/1081/367-70, khu. @paṭi. 31/39-41/372-77 2 Ma.mū. 12/160/124 @3 mano. pū. 3/182, paṭisaṃ.A. 1/123 @4 abhi.saṃ. 34/248/76, paṭisaṃ. 31/209/250 5 abhisaṃ. 34/224/69

--------------------------------------------------------------------------------------------- page60.

"tattha katamā rūpasaññā? rūpāvacarasamāpattiṃ samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā saññā sañjānanā sañjānitattaṃ, imā vuccanti rūpasaññāyo. Imā rūpasaññāyo atikkanto hoti vītikkanto samatikkanto, tena vuccati sabbaso rūpasaññānaṃ samatikkamā"ti evaṃ vibhaṅge 1- saññānaṃyeva samatikkamo vutto. Yasmā pana ārammaṇasamatikkameneva 2- pattabbā etā samāpattiyo, na ekasmiṃyeva ārammaṇe paṭhamajjhānādīni viya, tasmā ayaṃ ārammaṇasamatikkamavasenāpi atthavaṇṇanā katāti veditabbā. Paṭighasaññānaṃ atthaṅgamāti cakkhvādīnaṃ vatthūnaṃ rūpādīnañca ārammaṇānaṃ paṭighātena uppannā saññā paṭighasaññā, rūpasaññādīnaṃ etaṃ adhivacanaṃ. Yathāha "tattha katamā paṭighasaññā? rūpasaññā saddasaññā gandhasaññā Rasasaññā phoṭṭhabbasaññā, imā vuccanti paṭighasaññāyo"ti. 1- Tāsaṃ kusalavipākānaṃ pañcannaṃ akusalavipākānaṃ pañcannanti sabbaso dasannaṃ paṭighasaññānaṃ atthaṅgamā pahānā asamuppādā, appavattiṃ katvāti vuttaṃ hoti. Kāmañcetā paṭhamajjhānādīni samāpannassāpi na santi, na hi tasmiṃ samaye pañcadvāravasena cittaṃ pavattati, evaṃ santepi aññattha pahīnānaṃ sukhadukkhānaṃ catutthajjhāne viya sakkāyadiṭṭhiādīnaṃ tatiyamagge viya ca imasmiṃyeva jhāne ussāhajananatthaṃ imassa jhānassa pasaṃsāvasena etāsaṃ ettha vacanaṃ veditabbaṃ. Atha vā:- kiñcāpi tā rūpāvacarasamāpannassa na santi, atha kho na pahīnattā na santi, na hi rūpavirāgāya rūpāvacarabhāvanā pavattati, 3- rūpāyattā ca etāya 4- pavatti, ayampana bhāvanā rūpavirāgāya pavattati, 3- tasmā tā ettha "pahīnā"ti vattuṃ vaṭṭati. Na kevalañca vattuṃ, ekaṃseneva evaṃ dhāretumpi vaṭṭati. Tāsaṃ hi ito pubbe appahīnattāyeva "paṭhamajjhānaṃ samāpannassa saddo kaṇṭako"ti 5- vutto bhagavatā. Idha ca pahīnattāyeva arūpasamāpattīnaṃ @Footnote: 1 abhi. vi. 35/602/316 2 cha.Ma.....samatikkamena 3. cha.Ma. saṃvattati @4. cha.Ma. etāsaṃ 5 aṅ. dasaka. 24/72/107-8

--------------------------------------------------------------------------------------------- page61.

Āneñjatā santavimokkhatā ca vuttā "āḷāro ca kālāmo arūpasamāpanno pañcamattāni sakaṭasatāni nissāya nissāya atikkantāni neva addasa, na ca saddaṃ assosī"ti. 1- Nānattasaññānaṃ amanasikārāti nānatte vā gocare pavattānaṃ saññānaṃ, nānattānaṃ vā saññānaṃ. Yasmā hi etā:- "tattha katamā nānattasaññā? asamāpannassa manodhātusamaṅgissa vā manoviññāṇadhātusamaṅgissa vā saññā sañjānanā sañjānitattaṃ, imā vuccanti nānattasaññāyo"ti evaṃ vibhaṅge 2- vibhajitvā vuttāva idha adhippetā asamāpannassa manodhātu- manoviññāṇadhātusaṅgahitā saññā rūpasaddādibhede nānatte nānāsabhāve gocare pavattanti. Yasmā cetā aṭṭha kāmāvacarakusalasaññā dvādasa akusalasaññā ekādasa kāmāvacarakusalavipākasaññā dve akusalavipākasaññā ekādasa kāmāvacarakiriyasaññāti evaṃ catucattālīsampi saññā nānattā nānāsabhāvā aññamaññaṃ asadisā, tasmā "nānattasaññā"ti vuttā. Tāsaṃ sabbaso nānattasaññānaṃ amanasikārā anāvajjanā asamannāhārā apaccavekkhaṇā. Yasmā tā nāvajjati na manasikaroti na paccavekkhati, tasmāti vuttaṃ hoti. Yasmā cettha purimā rūpasaññā paṭighasaññā ca iminā jhānena nibbatte bhavepi na vijjanti, pageva tasmiṃ bhave imaṃ jhānaṃ upasampajja viharaṇakāle, tasmā tāsaṃ "samatikkamā atthaṅgamā"ti dvedhāpi abhāvoyeva vutto. Nānattasaññāsu pana yasmā aṭṭha kāmāvacarakusalasaññā nava kiriyasaññā dasa akusalasaññāti imā sattavīsati saññā iminā jhānena nibbatte bhave vijjanti, tasmā tāsaṃ "amanasikārā"ti vuttanti veditabbaṃ. Tatrāpi hi imaṃ jhānaṃ upasampajja viharanto tāsaṃ amanasikārāyeva upasampajja viharati, tā pana manasikaronto asamāpanno hotīti. Saṅkhepato cettha "rūpasaññānaṃ samatikkamā"ti iminā @Footnote: 1 dī. mahā. 10/192/115 2 abhi. vi. 35/604/317

--------------------------------------------------------------------------------------------- page62.

Sabbarūpāvacaradhammānaṃ pahānaṃ vuttaṃ. "paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā"ti iminā sabbesaṃ kāmāvacaracittacetasikānañca pahānaṃ amanasikāro ca vuttoti veditabbo. Iti bhagavā paṇṇarasannaṃ rūpasaññānaṃ samatikkamena dasannaṃ paṭighasañañānaṃ atthaṅgamena catucattālīsāya nānattasaññānaṃ amanasikārenāti tīhi padehi ākāsānañcāyatanasamāpattiyā vaṇṇaṃ kathesi. Kiṃkāraṇāti ce? sotūnaṃ ussāhajananatthañceva palobhanatthañca. Sace hi keci apaṇḍitā vadeyyuṃ "satthā ākāsānañcāyatanasamāpattiṃ nibbattethāti vadati, ko nu kho etāya nibbattitāya attho, ko ānisaṃso"ti. "te evaṃ vattuṃ mā labhantū"ti imehi ākārehi samāpattiyā vaṇṇaṃ kathesi. Tañhi nesaṃ sutvā evaṃ bhavissati "evaṃ santā kira ayaṃ samāpatti evaṃpaṇītā, nibbattessāma nan"ti, athassā nibbattanatthāya ussāhaṃ karissantīti. Palobhanatthañcāpi tesaṃ etissā vaṇṇaṃ kathesi visakaṇṭakavāṇijo viya, visakaṇṭakavāṇijo nāma guḷavāṇijo vuccati. So kira guḷaphāṇitakhaṇḍasakkarādīni sakaṭenādāya paccantagāmaṃ gantvā "visakaṇṭakaṃ gaṇhatha, visakaṇṭakaṃ gaṇhathā"ti ugghosesi. Taṃ sutvā gāmikā "visaṃ nāma kakkhaḷaṃ. Yo naṃ khādati, so marati, kaṇṭakopi, vijjhitvā māreti, ubhopete kakkhaḷā, 1- ko ettha ānisaṃso"ti gehadvārāni thakesuṃ, dārake ca palāpesuṃ. Taṃ disvā vāṇijo "avohārakusalā ime gāmikā, handa ne upāyena gaṇhāpemī"ti "atimadhuraṃ gaṇhatha, atimadhuraṃ 2- gaṇhatha, guḷaṃ phāṇitaṃ sakkaraṃ samagghaṃ 3- labbhati, kūṭamāsakakūṭakahāpaṇādīhipi labbhatī"ti ugghosesi. Taṃ sutvā gāmikā haṭṭhapahaṭṭhā nikkhantā bahumpi mūlaṃ datvā gahesuṃ. Tattha vāṇijassa "visakaṇḍakaṃ gaṇhathā"ti ugghosanaṃ viya bhagavato "ākāsānañcāyatanasamāpattiṃ nibbattethā"ti vacanaṃ. "ubhopete kakkhaḷā, ko ettha ānisaṃso"ti gāmikānaṃ cintanaṃ viya "bhagavā `ākāsānañcāyatanaṃ @Footnote: 1 ka. ugghosate kakkhaḷā, evamuparipi 2 cha.Ma. atisāduṃ 3 Sī. mahagghaṃ

--------------------------------------------------------------------------------------------- page63.

Nibbattethā'ti āha, ko nu kho ettha ānisaṃso, nāssa guṇaṃ jānāmā"ti sotūnaṃ cintanaṃ. Athassa vāṇijassa "atimadhuraṃ gaṇhathā"tiādivacanaṃ viya bhagavato rūpasaññāsamatikkamanādikaṃ ānisaṃsappakāsanaṃ. Idaṃ hi sutvā te bahumpi mūlaṃ datvā gāmikā viya guḷaṃ "iminā ānisaṃsena palobhitacittā mahantampi ussāhaṃ katvā imaṃ samāpattiṃ nibbattessantī"ti ussāhajananatthaṃ palobhanatthañca kathesi. Ākāsānañcāyatanūpagāti ettha nāssa antoti anantaṃ, ākāsaṃ anantaṃ ākāsānantaṃ, ākāsānantaṃ eva ākāsānañcaṃ, taṃ ākāsānañcaṃ adhiṭṭhānaṭṭhena āyatanamassa sasampayuttadhammassa jhānassa devānaṃ devāyatanamivāti ākāsānañcāyatanaṃ. Kasiṇugghātimākāsassetaṃ adhivacanaṃ. Tattha jhānaṃ nibbattetvā paṭisandhivasena ākāsānañcāyatanabhavaṃ upagatā ākāsānañcāyatanūpagā. ito paresu visesamattameva vaṇṇayissāma. 1- Ākāsānañcāyatanaṃ samatikkammāti ettha tāva pubbe vuttanayeneva 2- ākāsānañcaṃ āyatanamassa adhiṭṭhānaṭṭhenāti jhānampi ākāsānañcāyatanaṃ. Vuttanayeneva ārammaṇampi. Evametaṃ jhānañca ārammaṇañcāti ubhayampi appavattikaraṇena ca amanasikaraṇena ca samatikkamitvāva yasmā idaṃ viññāṇañcāyatanaṃ upasampajja viharitabbaṃ, tasmā ubhayampetaṃ ekajjhaṃ katvā "ākāsānañcāyatanaṃ samatikkammā"ti idaṃ vuttanti veditabbaṃ. Viññāṇañcāyatanūpagāti ettha pana "anantan"ti manasikātabbavasena nāssa antoti anantaṃ, anantameva ānañcaṃ, viññāṇaṃ ānañcaṃ "viññāṇānañcan"ti avatvā "viññāṇañcan"ti vuttaṃ. Ayaṃ hettha ruḷhīsaddo. Tadeva viññāṇañcaṃ adhiṭṭhānaṭṭhena āyatananti viññāṇañcāyatanaṃ. Tattha jhānaṃ nibbattetvā viññāṇañcāyatanabhavaṃ upagatāti 3- viññāṇañcāyatanūpagā. Viññāṇañcāyatanaṃ samatikkammāti etthāpi pubbe vuttanayeneva viññāṇañcaṃ āyatanamassa adhiṭṭhānaṭṭhenāti jhānampi viññāṇañcāyatanaṃ, @Footnote: 1 abhi.A. 1/255 2 cha.Ma. vuttanayena 3 cha.Ma. upagatā

--------------------------------------------------------------------------------------------- page64.

Vuttanayeneva ca ārammaṇampi. Evametaṃ jhānañca ārammaṇañcāti ubhayampi appavattikaraṇena ca amanasikaraṇena ca samatikkamitvāva yasmā idaṃ ākiñcaññāyatanaṃ upasampajja viharitabbaṃ, tasmā ubhayampetaṃ ekajjhaṃ katvā "viññāṇañcāyatanaṃ samatikkammā"ti idaṃ vuttanti veditabbaṃ. Ākiñcaññāyatanūpagāti ettha pana nāssa kiñcananti akiñcanaṃ, antamaso bhaṅgamattampi assa avasiṭṭhaṃ natthīti vuttaṃ hoti. Akiñcanassa bhāvo ākiñcaññaṃ, ākāsānañcāyatanaviññāṇāpagamassetaṃ adhivacanaṃ. Taṃ ākiñcaññaṃ adhiṭṭhānaṭṭhena āyatananti ākiñcaññāyatanaṃ. tattha jhānaṃ nibbattetvā ākiñcaññāyatanabhavaṃ upagatā ākiñcaññāyatanūpagā. Ayaṃ sattamaviññāṇaṭṭhitīti imaṃ sattamaṃ paṭisandhiviññāṇassa ṭhānaṃ jānāti. Nevasaññānāsaññāyatanaṃ yatheva saññāya, evaṃ viññāṇassāpi sukhumattā neva viññāṇaṃ nāviññāṇaṃ, tasmā viññāṇaṭṭhitīsu na vuttaṃ. Abhūtanti abhūtatthaṃ "rūpaṃ attā"tiādivacanaṃ. Taṃ vipallāsabhāvato atacchaṃ. Diṭṭhinissayato anatthasañhitaṃ. Atha vā abhūtanti asantaṃ avijjamānaṃ. Acorasseva "idante corikāya ābhataṃ, na idaṃ tuyhaṃ ghare dhanan"tiādivacanaṃ. Atacchanti atathākāraṃ aññathākāraṃ 1- aññathā santaṃ. anatthasañhitanti na idhalokatthaṃ vā paralokatthaṃ vā nissitaṃ. Na taṃ tathāgato byākarotīti taṃ aniyyānikakathaṃ tathāgato na katheti. Bhūtaṃ tacchaṃ atthasañhitanti rājakathāditiracchānakathaṃ. Bhūtaṃ tacchaṃ atthasañhitanti ariyasaccasannissitaṃ. Tatra kālaññū tathāgato hotīti tasmiṃ tatiyabyākaraṇe tassa pañhassa byākaraṇatthāya tathāgato kālaññū hoti. Mahājanassa adānakālaṃ gahaṇakālaṃ jānitvā sahetukaṃ sakāraṇaṃ katvā yuttapattakāleyeva byākarotīti attho. Yuttapattakāle vadatīti kālavādī. Bhūtaṃ sabhāvaṃ vadatīti bhūtavādī. Paramatthaṃ nibbānaṃ vadatīti. Atthavādī. Maggaphaladhammaṃ vadatīti dhammavādī. Saṃvarādivinayaṃ vadatīti vinayavādī. Tattha diṭṭhanti aparimāṇāsu lokadhātūsu @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page65.

Aparimāṇānaṃ sattānaṃ cakkhudvāresu āpāthaṃ āgacchantaṃ rūpārammaṇaṃ nāma atthi, taṃ sabbākārato jānāti passati. Evaṃ jānatā passatā ca tena taṃ iṭṭhāniṭṭhādivasena vā diṭṭhasutamutaviññātesu labbhamānakapadavasena vā "katamantaṃ rūpaṃ rūpāyatanaṃ? yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ nīlaṃ pītakan"tiādinā 1- nayena anekehi nāmehi terasahi vārehi dvipaññāsāya nayehi vibhajjamānaṃ tathameva hoti vitathaṃ natthi. Esa nayo sotadvārādīsupi. Āpāthamāgacchantesu saddādīsu tesaṃ vividhaṃ dassetuṃ "diṭṭhaṃ sutan"tiādimāha. 2- Tattha diṭṭhanti rūpāyatanaṃ. Sutanti saddāyatanaṃ. Mutanti patvā gahetabbato gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ, viññātanti sukhadukkhādidhammārammaṇaṃ. Pattanti pariyesitvā vā apariyesitvā vā pattaṃ. Pariyesitanti pattaṃ vā appattaṃ vā pariyesitaṃ. Anuvicaritaṃ manasāti cittena anusañcaritaṃ. Tathāgatena abhisambuddhanti iminā etaṃ 3- dasseti:- yañhi aparimāṇāsu lokadhātūsu imassa sadevakassa lokassa nīlaṃ pītakantiādi rūpārammaṇaṃ cakkhudvāre āpāthaṃ āgacchati, "ayaṃ satto imasmiṃ khaṇe imaṃ nāma rūpārammaṇaṃ disvā sumano vā dummano vā majjhatto vā jāto"ti sabbaṃ taṃ tathāgatassa eva abhisambuddhaṃ. Tathā yaṃ aparimāṇāsu lokadhātūsu imassa sadevakassa lokassa bherisaddo mudiṅgasaddotiādi saddārammaṇaṃ sotadvāre āpāthaṃ āgacchati, mūlagandho tacagandhotiādi gandhārammaṇaṃ ghānadvāre āpāthaṃ āgacchati, mūlaraso khandharasotiādi rasārammaṇaṃ jivhādvāre āpāthaṃ āgacchati, kakkhaḷaṃ mudukantiādi paṭhavīdhātutejodhātuvāyodhātubhedaṃ phoṭṭhabbārammaṇaṃ kāyadvāre āpāthaṃ āgacchati, "ayaṃ satto imasmiṃ khaṇe imaṃ nāma phoṭṭhabbārammaṇaṃ phusitvā sumano vā dummano vā majjhatto vā jāto"ti sabbaṃ taṃ tathāgatassa eva 4- abhisambuddhaṃ. Tathā yaṃ aparimāṇāsu lokadhātūsu imassa sadevakassa lokassa sukhadukkhādibhedaṃ dhammārammaṇaṃ manodvārassa āpāthaṃ @Footnote: 1 abhi. saṅ. 34/618/189 2 cha.Ma. diṭṭhaṃ sutanti āha 3 Ma. evaṃ 4 cha.Ma. evaṃ

--------------------------------------------------------------------------------------------- page66.

Āgacchati, "ayaṃ satto imasmiṃ khaṇe imaṃ nāma dhammārammaṇaṃ vijānitvā sumano vā dummano vā majjhatto vā jāto"ti sabbaṃ taṃ tathāgatassa eva 1- abhisambuddhaṃ. Yañhi cunda imesaṃ sattānaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ, tattha tathāgatena adiṭṭhaṃ vā asutaṃ vā amutaṃ vā aviññātaṃ vā natthi, imassa pana mahājanassa pariyesitvā apattampi atthi, apariyesitvā apattampi atthi, pariyesitvā pattampi atthi, apariyesitvā pattampi atthi, sabbampi tathāgatassa appattaṃ 2- nāma natthi ñāṇena asacchikataṃ. Tasmā tathāgatoti vuccatīti yaṃ yathā lokena gataṃ, tassa tatheva gatattā tathāgatoti vuccatīti. Pāḷiyaṃ pana "abhisambuddhan"ti vuttaṃ, taṃ gatasaddena ekatthaṃ. Iminā nayena sabbavāresu tathāgatoti nigamassa 3- attho veditabbo. 4- "yañca cunda rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyati, yaṃ etasmiṃ antare bhāsati lapati niddisati, sabbaṃ taṃ tatheva hoti, no aññathā, tasmā tathāgatoti vuccatī"ti ettha yaṃ rattiṃ bhagavā bodhimaṇḍe aparājitapallaṅke nisinno tiṇṇaṃ mārānaṃ matthakaṃ madditvā anuttaraṃ sammāsambodhiṃ abhisambuddho, yañca rattiṃ yamakasālānamantare anupādisesāya nibbānadhātuyā parinibbāyi, etthantare pañcacattālīsavassaparimāṇe kāle paṭhamabodhiyāpi majjhimabodhiyāpi pacchimabodhiyāpi yaṃ bhagavatā bhāsitaṃ suttaṃ geyyaṃ .pe. Vedallaṃ, taṃ sabbaṃ atthato ca byañjanato ca anupavajjaṃ anūnamanadhikaṃ sabbākāraparipuṇṇaṃ rāgamadanimmadanaṃ dosamohamadanimmadanaṃ natthi, tattha vālaggamattampi avakkhalitaṃ, sabbaṃ taṃ ekamuddikāya lañchitaṃ 5- viya, ekanāḷiyā mitaṃ viya, ekatulāya tulitaṃ viya ca tathameva hoti vitathaṃ natthi. Tenāha "yañca cunda rattiṃ tathāgato .pe. @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 cha.Ma. asampattaṃ 3 ka. imassa @4 su. vi. 3/104, mano.pū. 2/302 5 ka. lañcitaṃ, Ma. lañchanaṃ

--------------------------------------------------------------------------------------------- page67.

Sabbaṃ taṃ tathameva hoti, no aññathā, tasmā tathāgatoti vuccatī"ti. Gadaattho hi ettha gatasaddo. Apica:- āgadanaṃ āgado, vacananti attho. Tatho aviparīto āgado assāti dakārassa takāraṃ katvā tathāgatoti 1- evametasmiṃ atthe padasiddhi veditabbā. "yathāvādī cunda .pe. Vuccatī"ti ettha bhagavato vācāya kāyo anulometi kāyassapi vācā, tasmā bhagavā yathāvādī tathākārī, yathākārī tathāvādī ca hoti, evaṃbhūtassa cassa yathā vācā, kāyopi tathā gato pavattoti attho. Yathā ca kāyo, vācāpi tathā gatā pavattāti tathāgatoti evamettha padasiddhi veditabbā. Abhibhū anabhibhūtoti upari bhavaggaṃ heṭṭhā avīcipariyantaṃ aparimāṇāsu lokadhātūsu sabbasatte abhibhavati sīlenapi samādhināpi paññāyapi vimuttiyāpi vimuttiñāṇadassanenapi, 2- na tassa tulā vā pamāṇaṃ vā atthi. Atulo appameyyo anuttaro rājādhirājā 3- devadevo sakkānaṃ atisakko brahmānaṃ atibrahmā. Aññadatthūti ekaṃsatthe nipāto. Dakkhatīti daso. Vasaṃ vattetīti vasavattī. Tatrāyaṃ padasiddhi veditabbā:- agado viya agado, ko panesa? Desanāvilāso ceva puññussayo ca. Tena hesa mahānubhāvo bhisakko dibbāgadena sappe viya sabbaparappavādino sadevakañca lokaṃ abhibhavati. Iti sabbalokābhibhavanena 4- tatho aviparīto desanāvilāso 5- ceva puññussayo ca agado assāti dakārassa takāraṃ katvā tathāgatoti veditabbo. 6- Idhatthaññeva 7- jānāti kammābhisaṅkhāravasenāti apuññābhisaṅkhāravasena idhatthaññeva jānāti. Kāyassa bhedā paraṃ maraṇāti upādinnakkhandhabhedā maraṇato paraṃ. 8- Apāyantiādīsu vuḍḍhisaṅkhātasukhasātato ayā apetattā apāyo. Dukkhassa gati paṭisaraṇanti duggati. Dukkarakārino 9- ettha vinipatantīti vinipāto. @Footnote: 1 cha.Ma. gatoti 2 cha.Ma. ayaṃ pāṭho na dissati 3 cha.Ma. rājarājā 4 cha.Ma....bhavane @5 cha.Ma.... vilāsamayo 6 su. vi. 1/64,65 7 ka. idhaṭṭhaññeva, evamuparipi @8 ka. uddhaṃ 9 ka. dukkaṭakārino

--------------------------------------------------------------------------------------------- page68.

Niratiaṭṭhena nirassādaṭṭhena nirayo. Taṃ apāyaṃ .pe. Nirayaṃ. Upapajjissatīti paṭisandhivasena uppajjissati. Tiracchānayoninti tiriyaṃ añcantīti tiracchānā, tesaṃ yoni tiracchānayoni, taṃ tiracchānayoniṃ. Pettivisayanti paccabhāvaṃ pattānaṃ visayoti pettivisayo, taṃ pettivisayaṃ. Manaso ussannatāya manussā, tesu manussesu. Ito paraṃ kammābhisaṅkhāravasenāti ettha puññābhisaṅkhāravasena attho gahetabbo. Āsavānaṃ khayāti āsavānaṃ vināsena. Anāsavaṃ cetomuttinti āsavavirahitaṃ phalavimuttiṃ. 1- Paññāvimuttinti arahattaphalapaññaṃ. Samādhi 2- rāgavirāgā cetovimutti, arahattaphalapaññā avijjāvirāgā paññāvimuttīti veditabbā. Taṇhācaritena vā appanājjhānabalena kilese vikkhambhetvā adhigataṃ arahattaphalaṃ rāgavirāgā cetovimutti. Diṭṭhicaritena upacārajjhānamattaṃ nibbattetvā vipassitvā adhigataṃ arahattaphalaṃ avijjāvirāgā paññāvimutti. Anāgāmiphalaṃ vā kāmarāgaṃ sandhāya rāgavirāgā cetovimutti, arahattaphalaṃ sabbappakārato avijjāvirāgā paññāvimutti. Ākiñcaññāyatanaṃ dhimuttanti 3- vimokkhenāti kenaṭṭhena vimokkho veditabboti? adhimuccanaṭṭhena. Koyaṃ adhimuccanaṭṭho nāma? paccanīkadhammehi ca suṭṭhu vimuccanaṭṭho, ārammaṇe ca abhirativasena suṭṭhu vimuccanaṭṭho, pitu aṅke vissaṭṭhaṅgapaccaṅgassa dārakassa sayanaṃ viya aniggahitabhāvena nirāsaṅkatāya ārammaṇe pavattīti vuttaṃ hoti. Evarūpena vimokkhena. Dhimuttanti 4- viññāṇañcāyatanaṃ muñcitvā ākiñcaññāyatane nirāsaṅkavasena vimuttaṃ. 5- Allīnaṃ. Tatrādhimuttanti tasmiṃ samādhimhi allīnaṃ. Tadadhimuttanti tasmiṃ jhāne adhimuttaṃ. Tadādhipateyyanti taṃ jhānaṃ jeṭṭhakaṃ. Rūpādhimuttotiādīni pañca kāmaguṇagarukavasena vuttāni. Kulādhimuttotiādīni tīṇi khattiyādikulagarukavasena vuttāni. Lābhādhimuttotiādīni aṭṭha lokadhammavasena vuttāni. Cīvarādhimuttotiādīni cattāri paccayavasena vuttāni. Suttantādhimutatotiādīni piṭakattayavasena vuttāni. @Footnote: 1 cha.Ma. arahattaphalasamādhiṃ 2 cha.Ma. arahattaphalasamādhi 3 ka.... yatane adhimuttanti @4 cha.Ma. dhimuttanti 5 ka. vimuttanti

--------------------------------------------------------------------------------------------- page69.

Āraññikaṅgādhimuttotiādīni dhutaṅgasamādānavasena 1- vuttāni. Paṭhamajjhānādhi- muttotiādīni paṭilābhavasena vuttāni. Kammaparāyananti abhisaṅkhāravasena. Vipākaparāyananti pavattivasena. Kammagarukanti cetanāgarukaṃ. Paṭisandhigarukanti upapattigarukaṃ. [84] Ākiñcaññāsambhavaṃ ñatvāti ākiñcaññāyatanasamāpattito vuṭṭhahitvā ākiñcaññāyatanajanakaṃ kammābhisaṅkhāraṃ ñatvā "kinti palibodho ayan"ti. Nandisaññojanaṃ itīti yā catutthaarūparāgasaṅkhātā nandī tañca saññojanaṃ ñatvā. Tato tattha vipassatīti atha tattha ākiñcaññāyatanasamāpattito vuṭṭhahitvā taṃ samāpattiṃ aniccādivasena vipassati. Etaṃ ñāṇaṃ tathaṃ tassāti etaṃ tassa puggalassa evaṃ vipassato anukkamena uppannaṃ arahattañāṇaṃ aviparītaṃ. Vusīmatoti vusitavantassa. Sesaṃ sabbattha pākaṭameva. Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi, desanāpariyosāne ca pubbasadiso eva dhammābhisamayo ahosīti. Saddhammappajjotikāya cūḷaniddesaṭṭhakathāya posālasuttaniddesavaṇṇanā niṭṭhitā. Cuddasamaṃ.


             The Pali Atthakatha in Roman Book 46 page 57-69. http://84000.org/tipitaka/atthapali/read_rm.php?B=46&A=1428&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=46&A=1428&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=30&i=467              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=30&A=4258              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=30&A=4578              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=30&A=4578              Contents of The Tipitaka Volume 30 http://84000.org/tipitaka/read/?index_30

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]