![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
25-28 Paṭisambhidāñāṇaniddesavaṇṇanā [76] Paṭisambhidāñāṇaniddese yasmā dhamme avutte tassa kiccaṃ na sakkā vattuṃ, tasmā uddiṭṭhānaṃ paṭipāṭiṃ anādiyitvā paṭhamaṃ dhammā niddiṭṭhā. Dhammādīnaṃ atthā vuttāyeva. Saddhindriyaṃ dhammotiādīhi dhammasaddapariyāpanne dhamme vatvā nānattasaddassa atthaṃ dassento añño saddhindriyadhammotiādimāha. "añño dhammo"ti hi vutte dhammānaṃ nānattaṃ dassitaṃ hoti. Paṭividitāti abhimukhabhāvena viditā pākaṭā nāma honti. Tena paṭisambhidāpadassa attho vutto. Adhimokkhaṭṭho atthotiādīhi tesaṃ saddhādīnaṃ adhimuccanādikiccaṃ attho nāmāti dasseti. Sandassetunti paraṃ ñāpetukāmassa paraṃ sandassetuṃ. Parassa pana vacanaṃ suṇantassāpi labbhatiyeva. Byañjananiruttābhilāpāti nāmabyañjanaṃ nāmanirutti nāmābhilāPo. Nāmaṃ hi atthaṃ Byañjayatīti byañjanaṃ, "saṅkhatamabhisaṅkharontīti kho bhikkhave tasmā saṅkhārāti vuccantī"ti 1- evaṃ vitthāretvā sahetukaṃ katvā vuccamānattā nirutti, abhilapīyati etena atthoti abhilāpoti vuccati. Nāmañca nāmetaṃ catubbidhaṃ sāmaññanāmaṃ guṇanāmaṃ kittimanāmaṃ opapātika- nāmanti. Tattha paṭhamakappikesu mahājanena sammannitvā ṭhapitattā "mahāsammato"ti rañño nāmaṃ sāmaññanāmaṃ nāma. Yaṃ sandhāya vuttaṃ "mahājanasammatoti kho vāseṭṭha `mahāsammato mahāsammato'tveva paṭhamaṃ akkharaṃ upanibbattan"ti. Dhammakathiko paṃsukūliko vinayadharo tipiṭakadharo saddho sato"ti evarūpaṃ guṇato āgatanāmaṃ guṇanāmaṃ nāma. "bhagavā arahaṃ sammāsambuddho"tiādīnipi 2- tathāgatassa anekāni nāmasatāni guṇanāmāneva. Tena vuttaṃ:- asaṅkhyeyyāni nāmāni saguṇena mahesino guṇehi nāmuddeyyaṃ api nāmasahassatoti. Yaṃ pana jātassa kumārassa nāmaggahaṇadivase dakkhiṇeyyānaṃ sakkāraṃ katvā samīpe ṭhitā ñātakā kappetvā kappetvā "ayaṃ asuko nāmā"ti nāmaṃ karonti, idaṃ kittimanāmaṃ nāma. Yā pana purimapaññatti aparapaññattiyaṃ patati, purimavohāro pacchimavohāre patati. Seyyathīdaṃ, purimakappepi cando candoyeva nāma, etarahipi candoyeva. Atīte sūriyo, samuddo, paṭhavī, pabbatoyeva nāma, etarahipi pabbato- yevāti, idaṃ opapātikanāmaṃ nāma. Idaṃ catubbidhampi nāmaṃ ekaṃ nāmameva hoti, taṃ lokasaṅketamattasiddhaṃ paramatthato avijjamānaṃ. Aññe pana "nāmaṃ nāma atthajotako saddo"ti vadanti. Balabojjhaṅgamaggaṅgānaṃ vuttanayānusāreneva attho veditabbo. Paṭisambhidāñāṇaniddesavaṇṇanā niṭṭhitā. @Footnote: 1 saṃ.kha. 17/79/71 2 dī.pā. 11/131/80The Pali Atthakatha in Roman Book 47 page 321-322. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=7178 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=7178 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=186 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=2130 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=2553 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=2553 Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]