ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

                        5. Pañcakaniddesavaṇṇanā
     [940] Pañcakaniddese yasmā yesaṃ sakkāyadiṭṭhiādīni appahīnāni,
te bhavaggepi nibbattante 2- etāni ākaḍḍhitvā kāmabhaveyeva pātenti,
tasmā orambhāgiyāni saññojanānīti vuttāni. Iti etāni pañca gacchantaṃ na
vārenti, gataṃ pana ānenti. Rūparāgādīnipi pañca gacchantaṃ na vārenti,
āgantuṃ pana na denti. Rāgādayo pañca lagganaṭṭhena saṅgā, anupaviṭṭhaṭṭhena
pana sallāti vuttā.
@Footnote: 1 cha.Ma. timbarukadiṭṭhi, saṃ.ni. 16/18/22            2 cha.Ma. nibbatte

--------------------------------------------------------------------------------------------- page546.

[941] Cetokhīlāti cittassa thaddhabhāvā kacavarabhāvā khāṇukabhāvā. Satthari kaṅkhatīti satthu sarīre vā guṇe vā kaṅkhati. Sarīre kaṅkhamāno "davattiṃsavaralakkhaṇapaṭimaṇḍitaṃ nāma sarīraṃ atthi nu kho natthī"ti kaṅkhati. Guṇe kaṅkhamāno "atītānāgatapaccuppannajānanasamatthaṃ sabbaññutaññāṇaṃ atthi nu kho natthī"ti kaṅkhati. Vicikicchatīti vicinanto kicchati, dukkhaṃ āpajjati, vinicchetuṃ na sakkoti. Nādhimuccatīti evametanti adhimokkhaṃ na paṭilabhati. Na sampasīdatīti guṇesu otaritvā nibbicikicchabhāvena pasīdituṃ anāvilo bhavituṃ na sakkoti. Dhammeti pariyattidhamme ca paṭivedhadhamme ca kaṅkhati. 1- Pariyattidhamme kaṅkhamāno "tepiṭakaṃ buddhavacanaṃ caturāsīti dhammakkhandhasahassānīti vadanti, atthi nu kho etaṃ natthī"ti kaṅkhati. Paṭivedhadhamme kaṅkhamāno "vipassanānissando maggo nāma, magganissando phalaṃ nāma, sabbasaṅkhārānaṃ paṭinissaggo nibbānaṃ nāmāti vadanti, taṃ atthi nu kho natthī"ti kaṅkhati. Saṃghe kaṅkhatīti "ujupaṭipannotiādīnaṃ padānaṃ vasena evarūpaṃ paṭipadaṃ paṭipannā cattāro maggaṭṭhā cattāro phalaṭṭhāti aṭṭhannaṃ puggalānaṃ samūhabhūto saṃgho nāma atthi nu kho natthī"ti kaṅkhati. Sikkhāya kaṅkhamāno "adhisīlasikkhā adhicittasikkhā adhipaññāsikkhāti vadanti, sā atthi nu kho natthī"ti kaṅkhati. Cetaso vinibandhāti cittaṃ bandhitvā muṭṭhiyaṃ katvā viya gaṇhantīti cetaso vinibandhā. Kāmeti vatthukāmepi kilesakāmepi. Kāyeti attano kāye. Rūpeti bahiddhārūpe. Yāvadatthanti yattakaṃ icchati, tattakaṃ. Udarāvadehakanti udarapūraṃ. Tañhi udaraṃ avadehanato udarāvadehakanti vuccati. Seyyasukhanti pañcapīṭhasukhaṃ utusukhaṃ vā. Passasukhanti yathā samparivattakaṃ sayantassa dakkhiṇapassavāmapassānaṃ sukhaṃ hoti, evaṃ uppannasukhaṃ. Middhasukhanti niddāsukhaṃ. Anuyuttoti yuttapayutto @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page547.

Viharati. Paṇidhāyāti patthayitvā. Sīlenātiādīsu sīlanti catupārisuddhisīlaṃ. Vatanti vatasamādānaṃ. Tapoti tapacaraṇaṃ. Brahmacariyanti methunavirati. Devo vā bhavissāmīti mahesakkhadevo vā bhavissāmi. Devaññataro vāti appesakkhadevesu vā aññataro. Kusaladhamme āvaranti nīvārentīti nīvaraṇāni. Mātā jīvitā voropitā hotīti manusseneva sakajanikā manussamātā jīvitā voropitā hoti. Pitāpi manussapitāva. Arahāpi manussaarahāva. Duṭṭhena cittenāti vadhakacittena. Saññīti saññāsamaṅgī. Arogoti nicco. Itthethe abhivadantīti itthaṃ eke abhivadanti, evameke abhivadantīti attho. Ettāvatā soḷasa saññīvādā kathitā. Asaññīti saññāvirahito. Iminā padena aṭṭha asaññīvādā 1- kathitā. Tatiyapadena aṭṭha nevasaññīnāsaññīvādā kathitā. Sato vā pana sattassāti athavā pana vijjamānasseva sattassa. Ucchedanti upacchedaṃ. Vināsanti adassanaṃ. Vibhavanti bhavavigamaṃ. 2- Sabbānetāni aññamaññavevacanāneva. Tattha dve janā ucchedadiṭṭhiṃ gaṇhanti lābhī ca alābhī ca. Tattha lābhī arahato dibbena cakkhunā cutiṃ disvā upapattiṃ apassanto yo vā cutimattameva daṭṭhuṃ sakkoti, na upapātaṃ. So ucchedadiṭṭhiṃ gaṇhāti. Alābhī "ko paralokaṃ jānātī"ti kāmasukhagiddhatāya vā "yathā rukkhapaṇṇāni 3- patitāni na puna virūhanti, evaṃ sattā"tiādinā vitakkena vā ucchedaṃ gaṇhāti. Idha pana taṇhādiṭṭhīnaṃ vasena tathā ca aññathā ca vikappetvāva uppannā satta ucchedavādā kathitā. Tesañhi idaṃ saṅgahavacanaṃ. Diṭṭhadhammanibbānaṃ vā paneketi ettha diṭṭhadhammoti paccakkhadhammo vuccati. Tattha tattha paṭiladdhattabhāvassetaṃ adhivacanaṃ. Diṭṭhadhamme nibbānaṃ @Footnote: 1 cha.Ma. saññīvādā 2 cha.Ma. bhāvavigamaṃ 3 cha.Ma. rukkhato paṇṇāni

--------------------------------------------------------------------------------------------- page548.

Diṭṭhadhammanibbānaṃ, imasmiṃyeva attabhāve dukkhavūpasamananti 1- attho. Idaṃ pañcanna diṭṭhadhammanibbānavādānaṃ saṅgahavacanaṃ. [942] Verāti veracetanā. Byasanāti vināsā. Akkhantiyāti anadhivāsanāya. Appiyoti dassanasavanapaṭikūlattā 2- na piyāyitabbo. Cintetumpi paṭikūlattā mano etasmiṃ na appetīti amanāPo. Verabahuloti bahuvero. Vajjabahuloti bahudoso. Ājīvakabhayanti ājīvaṃ jīvitavuttiṃ paṭicca uppannaṃ bhayaṃ, taṃ āgārikassapi hoti anāgārikassapi. Tattha āgārikena tāva ājīvahetu bahuṃ akusalaṃ kataṃ hoti. Athassa maraṇasamaye niraye upaṭṭhahante bhayaṃ uppajjati. Anāgārikenāpi bahū anesanā katā honti. 3- Athassa maraṇakāle niraye upaṭṭhahante bhayaṃ uppajjati. Idaṃ ājīvakabhayaṃ nāma. Asilokabhayanti garahabhayaṃ. Parisasārajjabhayanti katapāpassa puggalassa sannipatitaṃ parisaṃ upasaṅkamantassa sārajjasaṅkhātaṃ bhayaṃ uppajjati. Idaṃ parisasārajjabhayaṃ nāma. Itaradvayaṃ pākaṭameva. [943] Diṭṭhadhammanibbānavādesu 4- pañcahi kāmaguṇehīti manāpiyarūpādīhi pañcahi kāmakoṭṭhāsehi bandhanehi vā. Samappitoti suṭṭhu appito allīno hutvā. Samaṅgībhūtoti samannāgato. Paricāretīti tesu kāmaguṇesu yathāsukhaṃ indriyāni cāreti sañcāreti ito cito ca upaneti. Athavā pana laḷati ramati kīḷatīti. Ettha ca duvidhā kāmaguṇā mānussakā ceva dibbā ca. Mānussakā mandhātukāmaguṇasadisā daṭṭhabbā, dibbā paranimmitavasavattidevarājassa kāmaguṇasadisāti. Evarūpe kāme upagatañhi te paramadiṭṭhadhammanibbānappatto hotīti vadanti. Tattha paramadiṭṭhadhammanibbānanti paramaṃ diṭṭhadhammanibbānaṃ, uttamanti attho. @Footnote: 1 cha.Ma. dukakhā vūpasammantīti 2 cha.Ma. dassanasavanapaṭikūlatāya @3 cha.Ma. hoti 4 cha.Ma......vāresu

--------------------------------------------------------------------------------------------- page549.

Dutiyavāre hutvā abhāvaṭṭhena aniccā, paṭipīḷanaṭṭhena dukkhā, pakatijahanaṭṭhena vipariṇāmadhammāti veditabbā. Tesaṃ vipariṇāmaññathābhāvāti tesaṃ kāmānaṃ vipariṇāmasaṅkhātā aññathābhāvā. "yampi me ahosi, tampi me natthī"ti vuttanayeneva uppajjanti sokaparidevadukkhadomanassupāyāsā. Tattha antonijjhāyanalakkhaṇo soko, tannissitalālappalakkhaṇo paridevo, kāyapaṭipīḷanalakkhaṇaṃ dukkhaṃ, manovighātalakkhaṇaṃ domanassaṃ. Visādalakkhaṇo 1- upāyāso. Vitakkitanti abhiniropanavasena pavatto vitakko. Vicāritanti anumajjanavasena pavatto vicāro. Etena etanti etena vitakkitena ca vicāritena ca 2- etaṃ paṭhamajjhānaṃ oḷārikaṃ sakaṇṭakaṃ viya khāyati. Pītigatanti pītiyeva. Cetaso ubbilāvitanti cittassa ubbilabhāvakaraṇaṃ. 3- Cetaso ābhogoti jhānā vuṭṭhāya tasmiṃ sukhe punappunaṃ cittassa ābhogo manasikāroti. Sesaṃ sabbattha uttānatthamevāti. Pañcakaniddesavaṇṇanā niṭṭhitā. -----------


             The Pali Atthakatha in Roman Book 54 page 545-549. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=12819&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=12819&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=976              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=12911              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=10281              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=10281              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]