ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 54 : PALI ROMAN Vibhanga.A. (sammoha.)

page215.

2. Abhidhammabhajaniyavannana [243] Evam mahapathavim pattharanto viya akasam vittharayanto viya ca sabbadhammesu appatihatanano sattha suttantabhajaniye nigganthim nijjatam ca paccayakaram nanacittavasena dassetva idani yasma na kevalam ayam paccayakaro nanacittesuyeva hoti, ekacittepi hotiyeva, tasma abhidhammabhajaniyavasena ekacittakkhanikam paccayakaram nanappakarato dassetum avijjapaccaya sankharoti- adina nayena matikam tava thapesi. Evam thapitaya pana matikaya:- avijjadihi mulehi nava mulapada nava naya tattha catukkani varabhedanca dipaye. Tatrayam dipana:- ettha hi avijjasankharavinnananamachatthayatanaphassa- vedanatanhupadanappabhedehi avijjadihi navahi mulapadehi avijjadiko sankharadiko vinnanadiko namadiko chatthayatanadiko phassadiko vedanadiko tanhadiko upadanadikoti ime nava mulapada nava naya honti. Tesu yo tava ayam avijjadiko nayo, tattha paccayacatukkam hetucatukkam sampayuttacatukkam annamannacatukkanti cattari catukkani honti. Yatha cettha, evam sesesupiti ekekasmim naye catunnam catunnam catukkanam vasena chattimsa catukkani. Tattha ekekena catukkena catunnam catunnam varanam sangahitatta catunnampi catukkanam vasena ekekasmim naye solasa solasa varati catucattalisadhikam varasatam hotiti veditabbam. 1. Paccayacatukka tattha yadetam sabbapathame avijjamulake naye paccayacatukkam, tasmim pathamo namarupatthane namassa salayatanatthane chatthayatanassa ca vuttatta aparipunnaangadvayayutto dvadasangikavaro nama. Dutiyo namarupatthane namasseva salayatanatthane ca na kassaci vuttatta aparipunnaekangayutto ekadasangikavaro

--------------------------------------------------------------------------------------------- page216.

Nama. Tatiyo salayatanatthane salayatanassa vuttatta paripunnaekangayutto dvadasangikavaro nama. Catuttho pana paripunnadvadasangikoyeva. Tattha siya:- ayampi chatthayatanapaccaya phassoti vuttatta aparipunnekanga- yuttoyevati. Na tassa anangatta. Phassoyeva hi ettha angam, na chatthayatanam. Tasma tassa anangatta nayam aparipunnaekangayuttoti. Atthakathayam pana vuttam "pathamo sabbasangahikatthena, dutiyo paccayavisesatthena, tatiyo gabbhaseyyakasattanam vasena, catuttho opapatikasattanam vasena gahito. Tatha pathamo sabbasangahikatthena, dutiyo paccayavisesatthena, tatiyo aparipunnayatanavasena, catuttho paripunnayatanavasena gahito. Tatha pathamo sabbasangahikattheneva, dutiyo mahanidanasuttantavasena, 1- tatiyo rupabhavavasena, catuttho kamabhavavasena gahito"ti. Tattha pathamo imesu dutiyadisu tisu varesu na katthaci na pavisatiti sabbasangahikoti vutto. Sesanam viseso parato avibhavissati. Tassa vibhavattham:- yam yattha annatha vuttam avuttancapi yam yahim yam yatha paccayo yassa tam sabbamupalakkhaye. Tatrayam nayo:- avisesena tava catusupi etesu suttantabhajaniye viya sankharati avatva sankharoti vuttam, tam kasmati. Ekacittakkhanikatta. Tatra hi nanacittakkhaniko paccayakaro vibhatto, idha ekacittakkhaniko araddho. Ekacittakkhane ca bahu cetana na santiti sankharati avatva sankharoti vuttam. Pathamavare panettha ekacittakkhanapariyapannadhammasangahanato sabbatthana- sadharanato ca rupam chaddetva "vinnanapaccaya naman"tveva vuttam. Tanhi ekacittakkharapariyapannam sabbatthanasadharananca, na katthaci vinnanappavattitthane na pavattati. Yasma ca ekacittakkhanapariyapanno ekovettha phasso, tasma tassanurupam paccayabhutam ayatanam ganhanto salayatanatthane "namapaccaya @Footnote: 1 di.Ma. 10/95/49

--------------------------------------------------------------------------------------------- page217.

Chatthayatanan"ti ekam manayatanamyeva aha. Tanhi ekassa akusalaphassassa anurupapaccayabhutam. Kamancetam sankharapaccaya vinnananti etthapi vuttam, hetuphalavisesadassanattham pana angaparipuranatthanca 1- puna idha gahitam. Tatra hi etassa visesena sankharo hetu, avisesena namam phalam. Idha panassa avisesena namam hetu, visesena phasso phalanti. Sokadayo pana yasma sabbe ekacittakkhane na sambhavanti, sabbasmim ca cittappavattitthane ceva citte ca nappavattanti, tasma na gahita. Jatijaramaranani pana acittakkhanamattanipi samanani cittakkhane antogadhatta angaparipuranattham gahitani. Evam tavettha yam annatha vuttam, yanca avuttam, tam veditabbam. Yam panettha ito paresu varesu vuttam, tassattho vuttanayeneva veditabbo. Yasmim yasmim pana vare yo yo viseso agato, tam tam tattha tattheva pakasayissama. Yam yatha paccayo yassati ettha pana sankharassa avijja sampayutta- dhammasadharanehi sahajataannamannanissayasampayuttaatthiavigatapaccayehi chahi hetupaccayena cati sattadha paccayo. Tattha yasma parato hetucatukkadini tini catukkani avigatasampayuttaannamannapaccayavasena vuttani, tasma idha tani apanetva avasesanam vasena avijja sankharassa catudha paccayoti veditabbo. Sankharo vinnanassa sadharanehi chahi kammaharapaccayehi cati atthadha paccayo, idha pana teyeva tayo apanetva pancadhapi. Vinnanam namassa sadharanehi chahi indriyaharadhipatihi cati navadha, idha pana teyeva tayo apanetva chadha. Namam salayatanassa 2- sadharanehi chahi. Kinci panettha adhipatipaccayena, kinci aharapaccayadihiti anekadha. Idha pana teyeva tayo apanetva tidha catudha pancadha va. Salayatanam phassassa yatha vinnanam namassa, evam phasso vedanaya sadharanehi chahi aharapaccayena cati sattadha. Idha @Footnote: 1 cha.Ma. angapunnatthanca 2 cha.Ma. chatthayatanassa

--------------------------------------------------------------------------------------------- page218.

Pana teyeva tayo apanetva catudha. Vedana tanhaya sadharanehi chahi jhanindriyapaccayehi cati atthadha, idha pana teyeva tayo apanetva pancadha. Tanha upadanassa yatha avijja sankharassa, evam upadanam bhavassa sadharanehi chahi maggapaccayena cati sattadha, idha pana teyeva tayo apanetva catudha. Bhavo jatiya yasma jatiti idha sankhatalakkhanam adhippetam, tasma pariyayena upanissayapaccayeneva paccayo. Tatha jati jaramaranassati. Ye ca 1- evam vadanti "imasmim catukke sabbesampi sankharadinam avijjadayo sahajatapaccayena paccaya honti. Sahajatapaccayavaseneva hi pathamavaro araddho"ti, te bhavadinam tatha abhavam sesapaccayananca sambhavam dassetva patikkhipitabba. Na hi bhavo jatiya sahajatapaccayo hoti, na jati jaramaranassa. Ye cetesam sankharadinam avasesa paccaya vutta, tepi sambhavantiyeva. Tasma na sakka chaddetunti. Evam tava pathamavare yam yattha annatha vuttam, avuttancapi yam yahim, yanca yatha yassa paccayo hoti, tam veditabbam. Dutiyavaradisupi eseva nayo. Ayam pana viseso:- dutiyavare "namapaccaya phasso"ti vatva salayatanatthane na kinci vuttam, tam kimatthanti. Paccayavisesadassanatthanceva mahanidanadesanasangahatthanca. Phassassa hi na kevalanca salayatanameva 2- paccayo, vedanakkhandhadayo pana tayo khandhapi paccayayeva. Mahanidanasuttante cassa "atthi idappaccaya phassoti iti putthena sata ananda atthitissa vacaniyam. Kimpaccaya phassoti iti ce vadeyya, namapaccaya phassoti iccassa vacaniyan"ti 3- evam salayatanam chaddetva ekadasangiko paticcasamuppado vutto. Tasma imassa paccayavisesassa dassanattham imissa ca mahanidanasuttantadesanaya @Footnote: 1 cha.Ma. pana 2 cha.Ma. chatthayatanameva @3 di.Ma. 10/96/50

--------------------------------------------------------------------------------------------- page219.

Pariggahattham dutiyavare "namapaccaya phasso"ti vatva salayatanatthane na kinci vuttanti. Esa tava dutiyavare viseso. Tatiyavare pana "vinnanapaccaya namarupan"ti suttantabhajaniye agatameva catutthamangam vuttam, tam ekacittakkhanikatta paccayakarassa idha ayuttanti ce. Tam nayuttam, kasma? salakkhane 1- paccayabhavato. Sacepi hi tattha rupam cittakkhanato uddham titthati, tathapissa tam vinnanam salakkhane paccayo hoti. Katham? purejatassa tava cittasamutthanassa annassa va pacchajatapaccayena. Vuttanhetam "pacchajata cittacetasika dhamma purejatassa imassa kayassa pacchajatapaccayena paccayo"ti. 2- Sahajatassa pana cittasamutthanassa nissayapaccayena paccayo. Yathaha "cittacetasika dhamma cittasamutthananam rupanam nissayapaccayena paccayo"ti. 3- Yadi evam purimavaresu kasma evam na vuttanti. Rupappavattidesam sandhaya desitatta. Ayanhi paccayakaro rupappavattidese kamabhave gabbhaseyyakananceva aparipunnayatanaopapatikananca rupavacaradevananca vasena desito. Tenevettha "namarupapaccaya salayatanan"ti avatva chatthayatananti vuttam. Tattha namam hettha vuttanayameva. Rupam pana hadayarupam veditabbam. Tam panetassa salayatanassa nissayapaccayena ceva purejatapaccayena cati dvidha paccayo hotiti esa tatiyavare viseso. Catutthavaro pana yonivasena samsedajaopapatikanam 4- ayatanavasena paripunnayatananam bhavavasena kamavacarasattanam vasena vutto. Tenevettha "namarupa- paccaya salayatanan"ti vuttam. Tattha namam salayatanassa sahajatadihi, cakkhvayatanadinam pacchajatapaccayena. Rupe hadayarupam salayatanassa nissayapaccayapurejatapaccayehi, @Footnote: 1 cha.Ma. sakakkhane. evamuparipi 2 abhi. 40/11/7 @3 abhi. 40/8/5 4 cha.Ma. opapatikanam

--------------------------------------------------------------------------------------------- page220.

Cattari mahabhutani cakkhvayatanadinam sahajatanissayaatthiavigatehi. Yasma panesa ekacittakkhaniko paccayakaro, tasma ettha salayatanapaccayati avatva "../../bdpicture/chatthayatanapaccaya phasso"ti vuttoti ayam catutthavare visesoti. 1- Evametesam nanakaranam 2- natva puna sabbesveva tesu visesena pathamaka dve vara arupabhave paccayakaradassanattham vuttati veditabba. Arupabhavasminhi rupena asammissani paticcasamuppadangani pavattanti. Tatiyo rupabhave paccayakara- dassanattham vutto. Rupabhavasminhi satipi rupasammissakatte salayatanam nappavattati. Catuttho kamabhave paccayakaradassanattham vutto. Kamabhavasminhi sakalam salayatanam pavattati. Tatiyo va rupabhave ceva kambhave ca aparipunnayatananam akusalappavattikkhanam sandhaya vutto. Catuttho va kamabhave paripunnayatananam. Pathamo va sabbatthagamitam sandhaya vutto. So hi na katthaci cittappavattidese na pavattati. Dutiyo paccayavisesam sandhaya vutto. Ekadasangikattanhettha phassassa ca namapaccayattam paccayaviseso. Tatiyo purimayonidvayam sandhaya vutto. Purimasu hi dvisu yonisu so sambhavati tattha sada salayatanassa asambhavato. Catuttho pacchimayonidvayam sandhaya vutto. Pacchimasu hi dvisu yonisu so sambhavati tattha sada salayatanassa sambhavatoti. Ettavata ca yam vuttam catusupi varesu:- "yam yattha annatha vuttam avuttancapi yam yahim yam yatha paccayo yassa tam sabbamupalakkhaye"ti. Gathaya atthadipana kata hotiti. 3- Etenevanusarena sabbametam nayam ito viseso yo ca tam janna catukkesu paresupi. @Footnote: 1 cha.Ma. iti-saddo na dissati 2 cha.Ma. nanakaranam 3 cha.Ma. hoti

--------------------------------------------------------------------------------------------- page221.

2. Hetucatukka [244] Tattha yo tava idha vutto nayo, so sabbattha pakatoyeva. Viseso pana evam veditabbo:- hetucatukke tava avijja hetu assati avijjahetuko, avijja assa sahavattanato yava bhanga pavattika gamikati vuttam hoti. "avijjapaccaya"ti ca ettavata sahajatadipaccayavasena sadharanato sankharassa avijja paccayoti dassetva puna "avijjahetuko"ti eteneva visesato avigatapaccayata dassita. Sankharapaccaya vinnanam sankharahetukantiadisupi eseva nayo. Kasma pana bhavadisu hetukaggahanam na katanti. Avigatapaccayaniyamabhavato abhavato ca avigatapaccayassa. "tattha katamo upadanapaccaya bhavo, thapetva upadanam vedanakkhandho sannakkhandho sankharakkhandho vinnanakkhandho, ayam vuccati upadanapaccaya bhavo"ti vacanato upadanapaccaya catunnam khandhanam idha bhavoti namam. Sankharakkhandhe ca "jati dvihi khandhehi sangahita"tiadivacanato 1- jatijaramaranani antogadhani. Tattha yava upadanam, tava jatijaramarananam anupalabbhanato upadanam bhavassa na niyamato avigatapaccayo hoti. "ya tesam tesam dhammanam jati"tiadi- vacanato sankhatalakkhanesu jatiya jaramaranasankhatassa bhavassa jatikkhanamatteyeva abhavato avigatapaccayabhavo na sambhavati. Tatha jatiya jaramaranakkhane abhavato. Upanissayapaccayeneva pana bhavo jatiya. Jati jaramaranassa paccayoti sabbathapi avigatapaccayaniyamabhavato abhavato ca avigatapaccayassa bhavadisu hetukaggahanam na katanti veditabbam. Keci panahu:- "bhavo duvidhena"ti vacanato upapattimissako bhavo, na ca upapattibhavassa upadanam avigatapaccayo hotiti "upadanapaccaya bhavo @Footnote: 1 abhi. 36/71/13

--------------------------------------------------------------------------------------------- page222.

Upadanahetuko"ti avatva "upadanapaccaya bhavo"ti vutto. Idha pacchinnatta paratopi na vuttanti. Tam idha upapattimissakassa bhavassa anadhippetatta ayuttam. Arupakkhandha hi idha bhavoti agata. Bhavapaccaya jatiti etthapi 1- thapetva jatijaramaranani avaseso bhavo jatiya paccayoti veditabbo. Kasma? jatiadinam jatiya appaccayatta. Yadi evam "thapetva jatijaramaranani bhavo jatiya paccayo"ti vattabboti. Ama vattabbo, vattabbapadesabhavato pana na vutto. Dasamanganiddese hi upadana- paccayasambhuto bhavo vattabbo, ekadasamanganiddese jati vattabba. Yo pana bhavo jatiya paccayo, tassa vattabbapadeso natthiti vattabbapadesabhavato na vutto. Avuttopi pana yuttito gahetabboti. Vinnanapaccaya namarupantiadisu ca vinnanadinam avigatapaccayabhavasambhavato vinnanahetukadivacanam katanti esa hetucatukke viseso. -------------- 3. Sampayuttacatukka [245] Sampayuttacatukkepi avijjapaccayati ettavata sahajatadipaccaya- vasena sankharassa avijjapaccayatam dassetva puna "avijjasampayutto"ti sampayuttapaccayata dassita. Sesapadesupi eseva nayo. Yasma pana arupinam dhammanam rupadhammehi sampayogo natthi, tasma vinnanapaccaya namarupantiadisupi 2- tatiyacatutthavarapadesu "vinnanasampayuttam naman"tiadina nayena yam labbhati, tadeva gahitanti esa sampayuttacatukke viseso. 4. Annamannacatukka [246] Annamannacatukkepi avijjapaccayati sahajatadipaccayavasena sankharassa avijjapaccayatam dassetva "sankharapaccayapi avijja"ti @Footnote: 1 cha.Ma. ettha ca 2 cha.Ma. pi-saddo na dissati

--------------------------------------------------------------------------------------------- page223.

Annamannapaccayata dassita. Sesapadesupi eseva nayo. Yasma pana bhavo nippadeso, upadanam sappadesam, sappadesadhammo ca nippadesadhammassa paccayo hoti. Na nippadesadhammo sappadesadhammassa, tasma ettha "bhavapaccayapi upadanan"ti na vuttam. Hettha va desanaya pacchinnatta evam na vuttam. Yasma pana 1- namarupapaccaya salayatanam atthi, salayatanapaccaya ekacittakkhane namarupam natthi, yassa salayatanam annamannapaccayo bhaveyya, tasma catutthavare "salayatanapaccayapi 2- namarupan"ti yam labbhati tadeva gahitanti esa annamannacatukke viseso. Avijjamulakanayamatika. ---------- Sankharadimulakanayamatika [247] Idani sankharapaccaya avijjati sankharamulakanayo araddho. Tatthapi yatha avijjamulake, evam cattari catukkani solasa ca vara veditabba. Pathamacatukke pana pathamavarameva dassetva desana sankhitta. Yatha cettha, evam vinnanamulakadisupi. Tattha sabbesveva tesu sankharamulakadisu atthasu nayesu "sankharapaccaya avijja"tiadina nayena sahajatadipaccayavasena avijjaya sankharadipaccayatam dassetva puna "avijjapaccaya sankharo"tiadina nayena ekacittakkhanepi paccayakaracakkassa pavatti dassita. Kasma pana bhavamulaka jatijaramaranamulaka va naya na vutta, kim bhavapaccaya avijja na hotiti? no na hoti, "sankharapaccaya avijja"ti evamadisu pana vuccamanesu na koci bhavapariyapanno dhammo avijjaya paccayo na vutto. Tasma apubbassa annassa avijjapaccayassa vattabbassa abhavato bhavamulakanayo na vutto. Bhavaggahanena ca avijjapi sangaham gacchati, tasma "bhavapaccaya avijja"ti vuccamane "avijjapaccaya avijja"tipi vuttam siya, na @Footnote: 1 cha.Ma. ca 2 cha.Ma. chatthayatanapaccayapi

--------------------------------------------------------------------------------------------- page224.

Ca ekacittakkhane avijja avijjaya paccayo nama hoti. Tattha pacchinnattava jatijaramaranamulakapi naya na gahita. Apica bhave jatijaramarananipi antogadhani, na cetani ekacittakkhane avijjaya paccaya hontiti bhavamulaka jatijaramaranamulaka va naya na vuttati. Matikavannana. ---------


             The Pali Atthakatha in Roman Book 54 page 215-224. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=5069&modeTY=2&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=5069&modeTY=2&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=274              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=3846              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=3774              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=3774              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]