![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
10. Rūparāgorūpadhātupariyāpannotiādikathāvaṇṇanā 3- [771-775] Idāni rūparāgo rūpadhātupariyāpanno arūparāgo arūpadhātu- pariyāpannotikathā nāma hoti. Tattha yasmā kāmarāgo kāmadhātupariyāpanno, tasmā rūparāgehipi 4- rūpadhātuarūpadhātupariyāpannehi bhavitabbanti yesaṃ laddhi seyyathāpi andhakānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Sesaṃ heṭṭhā vuttanayeneva veditabbaṃ. Kevalañhi tattha "rūpadhātuṃ anuseti, arūpadhātuṃ @Footnote: 1 cha.Ma. sesaṃ 2 cha.Ma. rūpāvacarārūpāvacarena @3 cha.Ma. rūpārūpadhātupariyāpannakathāvaṇṇanā 4 cha.Ma. rūparāgārūparāgehipi Anusetī"ti padaviseso. Sā ca laddhi andhakānañceva samitiyānañca, ayaṃ andhakānaṃyevāti. Rūparāgorūpadhātupariyāpannotiādikathāvaṇṇanā niṭṭhitā. Soḷasamo vaggo samatto. -----------The Pali Atthakatha in Roman Book 55 page 288-289. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=6499 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6499 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i= เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A= พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A= The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A= Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]