ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                       7. Jhānantarikakathāvaṇṇanā
     [817-818] Idāni jhānantarikakathā nāma hoti. Tattha yesaṃ samaye
"pañcakanaye pañca jhānāni vibhattāni, kevalaṃ tayo samādhī uddiṭṭhā"ti avitakka-
vicāramattassa samādhino okāsaṃ ajānantānaṃ "paṭhamassa ca dutiyassa ca jhānassa
antare jhānantarikā nāma esā"ti laddhi seyyathāpi samitiyānañceva ekaccānañca
andhakānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Atha naṃ "jhānampi
cetasikā dhammā, phassādayopi, tasmā yadi jhānantarikā nāma bhaveyya,
phassantarikādīhipi bhavitabban"ti codanatthaṃ atthi phassantarikātiādimāha.
     Dutiyassa ca jhānassāti "yadi jhānantarikā nāma bhaveyya, dutiyatatiyādīnipi
jhānāneva, tesampi antarikāya bhavitabban"ti codanatthaṃ vuttaṃ. So kevalaṃ laddhiyā
abhāvena paṭikkhipati ceva paṭijānāti ca. Paṭhamassa cāti puṭṭho laddhivasena
paṭijānāti.
     [819] Savitakko savicārotiādi "tiṇṇampi samādhīnaṃ samādhibhāve samāne
avitakko vicāramattova samādhi jhānantariko, na itaroti ko ettha visesahetū"ti
codanatthaṃ vuttaṃ.
     [820-822] Dvinnaṃ jhānānaṃ paṭuppannānanti paṭhamadutiyāni sandhāya
pucchati. Itaro "tesaṃ paṭuppannānaṃyeva 1- antare avitakko vicāramatto samādhi
jhānantariko nāma hotī"ti laddhiyā paṭijānāti. Paṭhamaṃ jhānaṃ niruddhanti puṭṭho
tiṇṇaṃ ekakkhaṇe pavatti na yuttāti paṭijānāti. Avitakko vicāramatto samādhi
paṭhamaṃ jhānanti catukkanayavasena pucchati. Sakavādī tasmiṃ naye tassa abhāvā
paṭikkhipati. Nanu tayo samādhīti ettha ayamadhippāyo:- yathā tesu tīsu samādhīsu
@Footnote: 1 cha.Ma. paccuppannānaṃyeva
Dve samādhī jhānāneva, na jhānantarikā, evaṃ itarenāpi jhāneneva bhavitabbaṃ,
na jhānantarikāyāti.
                     Jhānantarikakathāvaṇṇanā niṭṭhitā.
                            ---------



             The Pali Atthakatha in Roman Book 55 page 301-302. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=6777              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6777              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]