บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
6. Kusalakathāvaṇṇanā [844-846] Idāni kusalakathā nāma hoti. Tattha anavajjampi kusalaṃ, iṭṭhavipākampi. 1- Anavajjaṃ nāma kilesavippayuttaṃ. Ayaṃ nayo ṭhapetvā akusalaṃ sabbadhamme bhajati. Iṭṭhavipākaṃ nāma āyatiṃ upapattipavattesu iṭṭhaphala- nipphādakaṃ puññaṃ. Ayaṃ nayo kusalattike ādipadameva bhajati. Yesaṃ pana imaṃ vibhāgaṃ aggahetvā anavajjabhāvamatteneva nibbānaṃ kusalanti laddhi seyyathāpi andhakānaṃ, tesaṃ iṭṭhavipākaṭṭhena nibbānassa kusalatābhāvaṃ dīpetuṃ pucchā sakavādissa, attano laddhivasena paṭiññā itarassa. Sesamidhāpi heṭṭhā vuttanayattā uttānatthamevāti. Kusalakathāvaṇṇanā niṭṭhitā. ---------The Pali Atthakatha in Roman Book 55 page 307. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=6910 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6910 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i= เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A= พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A= The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A= Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36
|
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]