ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [94]  Tena  kho  pana  samayena  daharo 1- mando uttānaseyyako
abhayassa  rājakumārassa  aṅke  2-  nisinno  hoti  .  atha  kho  bhagavā
abhayaṃ   rājakumāraṃ   etadavoca   taṃ   kiṃ   maññasi   rājakumāra   sacāyaṃ
kumāro    tuyhaṃ    vā   pamādamanvāya   dhātiyā   vā   pamādamanvāya
kaṭṭhaṃ  vā  kaṭhalaṃ  vā  mukhe  āhareyya  kinti  taṃ  3-  kareyyāsīti .
Āhareyyassāhaṃ  bhante  4-  sacāhaṃ  bhante  na  sakkuṇeyyaṃ  ādikeneva
āharituṃ   5-   vāmena  hatthena  sīsaṃ  pariggahetvā  dakkhiṇena  hatthena
vaṅkaṅguliṃ  katvā  salohitampi  āhareyyaṃ  taṃ  kissa  hetu  atthi  hi  6-
me bhante kumāre anukampāti.
     {94.1}  Evameva  kho  rājakumāra  yaṃ tathāgato vācaṃ 7- jānāti
abhūtaṃ    atacchaṃ   anatthasañhitaṃ   sā   ca   paresaṃ   appiyā   amanāpā
na  taṃ  tathāgato  vācaṃ  bhāsati  yampi  tathāgato  vācaṃ  jānāti bhūtaṃ tacchaṃ
anatthasañhitaṃ   sā   ca   paresaṃ   appiyā   amanāpā   tampi  tathāgato
vācaṃ   na   bhāsati   yañca   kho   tathāgato  vācaṃ  jānāti  bhūtaṃ  tacchaṃ
atthasañhitaṃ  sā  ca  paresaṃ  appiyā  amanāpā  tatra  kālaññū  tathāgato
hoti   tassā   vācāya   veyyākaraṇāya   yaṃ  tathāgato  vācaṃ  jānāti
abhūtaṃ  atacchaṃ  anatthasañhitaṃ  sā  ca  paresaṃ  piyā manāpā taṃ 8- tathāgato
vācaṃ  na  bhāsati  yampi  tathāgato  vācaṃ  jānāti  bhūtaṃ  tacchaṃ anatthasañhitaṃ
@Footnote: 1 Ma. Yu. etthantare kumāroti atthi .  2 Ma. aṅge .  3 Ma. Yu. naṃ.
@4 Ma. sace bhante na sakkuṇeyya .  5 Sī. Yu. āhattuṃ .  6 Yu. hisaddo natthi.
@7 Ma. taṃ vācaṃ .  8 Ma. Yu. na taṃ.
Sā   ca   paresaṃ   piyā   manāpā   tampi  tathāgato  vācaṃ  na  bhāsati
yañca   kho   tathāgato   vācaṃ   jānāti   bhūtaṃ   tacchaṃ  atthasañhitaṃ  sā
ca   paresaṃ   piyā   manāpā   tatra   kālaññū  tathāgato  hoti  tassā
vācāya   byākaraṇāya   1-  taṃ  kissa  hetu  atthi  hi  2-  rājakumāra
tathāgatassa sattesu anukampāti.
     [95]    Ye   me   bhante   khattiyapaṇḍitāpi   brāhmaṇapaṇḍitāpi
gahapatipaṇḍitāpi     samaṇapaṇḍitāpi     pañhaṃ     abhisaṅkharitvā    tathāgataṃ
upasaṅkamitvā   pucchanti   pubbeva   nu   kho   etaṃ   bhante   bhagavato
cetaso   parivitakkitaṃ   hoti   ye   maṃ  upasaṅkamitvā  evaṃ  pucchissanti
tesāhaṃ   evaṃ   puṭṭho   evaṃ   byākarissāmīti   udāhu   ṭhānasovetaṃ
tathāgataṃ  paṭibhātīti  3-  .  tenahi  rājakumāra  taññevettha paṭipucchissāmi
yathā    te   khameyya   tathā   naṃ   byākareyyāsi   taṃ   kiṃ   maññasi
rājakumāra   kusalo   tvaṃ   rathassa   aṅgapaccaṅgānanti  .  evaṃ  bhante
kusalo ahaṃ rathassa aṅgapaccaṅgānanti.
     {95.1}  Taṃ kiṃ maññasi rājakumāra ye taṃ upasaṅkamitvā evaṃ puccheyyuṃ
kinnāmidaṃ  rathassa  aṅgapaccaṅganti  pubbeva  nukho  te  etaṃ  cetaso 4-
parivitakkitaṃ  assa  ye  maṃ  upasaṅkamitvā  evaṃ  pucchissanti  tesāhaṃ evaṃ
puṭṭho  5- evaṃ byākarissāmīti udāhu ṭhānasovetaṃ taṃ 6- paṭibhāseyyāti.
Ahaṃ   hi   bhante   rathiko   saññāto   kusalo   rathassa  aṅgapaccaṅgānaṃ
sabbāni    me   rathassa   aṅgapaccaṅgāni   suviditāni   ṭhānasovetaṃ   maṃ
@Footnote: 1 Yu. veyyākaraṇāya  2 Yu. hisaddo natthi .  3 Po. paṭibhāseyya .  4 Po. cetasā.
@5 Yu. evaṃ puṭṭhoti dve pāṭhā natthi .  6 Ma. ayaṃ pāṭho natthi.
Paṭibhāseyyāti   .  evameva  kho  rājakumāra  ye  te  khattiyapaṇḍitāpi
brāhmaṇapaṇḍitāpi       gahapatipaṇḍitāpi       samaṇapaṇḍitāpi       pañhaṃ
abhisaṅkharitvā   tathāgataṃ   upasaṅkamitvā   pucchissanti   1-   ṭhānasovetaṃ
tathāgataṃ  paṭibhāti  taṃ  kissa  hetu  sā  hi rājakumāra tathāgatassa dhammadhātu
supaṭividdhā    2-    yassā   dhammadhātuyā   supaṭividdhattā   ṭhānasovetaṃ
tathāgataṃ paṭibhātīti.
     [96]   Evaṃ   vutte   abhayo  rājakumāro  bhagavantaṃ  etadavoca
abhikkantaṃ   bhante   abhikkantaṃ   bhante   seyyathāpi   bhante   nikkujjitaṃ
vā   ukkujjeyya   paṭicchannaṃ   vā   vivareyya   mūḷhassa   vā   maggaṃ
ācikkheyya   andhakāre  vā  telapajjotaṃ  dhāreyya  cakkhumanto  rūpāni
dakkhantīti   3-   evameva   bhagavatā  anekapariyāyena  dhammo  pakāsito
esāhaṃ    bhante    bhagavantaṃ   saraṇaṃ   gacchāmi   dhammañca   bhikkhusaṅghañca
upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti.
               Abhayarājakumārasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.
                     ------------
@Footnote: 1 Ma. Yu. pucchanti .  2 Ma. suppaṭividitā .  3 Yu. dakkhintīti
@dissati. sabbattha īdisameva.



             The Pali Tipitaka in Roman Character Volume 13 page 91-93. http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=94&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=94&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=94&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=94&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=94              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=2034              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=2034              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :