Paññāvagge iddhikathā
[679] Kā iddhi kati iddhiyo iddhiyā kati bhūmiyo kati
pādā kati padāni kati mūlāni . kā iddhīti ijjhanaṭṭhena
iddhi . kati iddhiyoti dasa iddhiyo . iddhiyā catasso bhūmiyo
cattāro pādā aṭṭha padāni soḷasa mūlāni.
[680] Katamā dasa iddhiyo . adhiṭṭhānā iddhi vikubbanā
iddhi manomayā iddhi ñāṇavipphārā iddhi samādhivipphārā iddhi
ariyā iddhi kammavipākajā iddhi puññavato iddhi vijjāmayā
iddhi tattha tattha sammappayogappaccayā 1- ijjhanaṭṭhena iddhi.
[681] Iddhiyā katamā catasso bhūmiyo . vivekajābhūmi
paṭhamajjhānaṃ pītisukhabhūmi dutiyajjhānaṃ upekkhāsukhabhūmi tatiyajjhānaṃ
adukkhamasukhabhūmi catutthajjhānaṃ iddhiyā imā catasso bhūmiyo
iddhilābhāya iddhipaṭilābhāya iddhivikubbanāya iddhivisavitāya
iddhivasībhāvāya iddhivesārajjāya saṃvattantīti.
[682] Iddhiyā katame cattāro pādā . idha bhikkhu
chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti viriyasamādhi-
padhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti cittasamādhipadhānasaṅkhāra-
samannāgataṃ iddhipādaṃ bhāveti vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ
iddhipādaṃ bhāveti iddhiyā ime cattāro pādā iddhilābhāya
@Footnote: 1 Ma. Yu. sammā payogapaccayā. evamuparipi.
Iddhipaṭilābhāya iddhivikubbanāya 1- iddhivisavitāya iddhivasībhāvāya
iddhivesārajjāya saṃvattantīti.
[683] Iddhiyā katamāni aṭṭha padāni . chandañce bhikkhu
nissāya labhati samādhiṃ labhati cittassa ekaggataṃ chando na
samādhi samādhi na chando añño chando añño samādhi
viriyañce bhikkhu nissāya labhati samādhiṃ labhati cittassa ekaggataṃ
viriyaṃ na samādhi samādhi na viriyaṃ aññaṃ viriyaṃ añño samādhi
cittañce bhikkhu nissāya labhati samādhiṃ labhati cittassa ekaggataṃ
cittaṃ na samādhi samādhi na cittaṃ aññaṃ cittaṃ añño samādhi
vīmaṃsañce bhikkhu nissāya labhati samādhiṃ labhati cittassa ekaggataṃ
vīmaṃsā na samādhi samādhi na vīmaṃsā aññā vīmaṃsā añño
samādhi iddhiyā imāni aṭṭha padāni iddhilābhāya iddhipaṭilābhāya
iddhivikubbanāya iddhivisavitāya iddhivasībhāvāya iddhivesārajjāya
saṃvattantīti.
[684] Iddhiyā katamāni soḷasa mūlāni . anonataṃ 2- cittaṃ
kosajje na iñjatīti āneñjaṃ anunnataṃ cittaṃ uddhacce na
iñjatīti āneñjaṃ anabhinataṃ cittaṃ rāge na iñjatīti āneñjaṃ
anapanataṃ cittaṃ byāpāde na iñjatīti āneñjaṃ anissitaṃ cittaṃ
diṭṭhiyā na iñjatīti āneñjaṃ appaṭibaddhaṃ cittaṃ chandarāge
na iñjatīti āneñjaṃ vippamuttaṃ cittaṃ kāmarāge na iñjatīti
@Footnote: 1 Ma. iddhivikubbanatāya. evamuparipi. 2 Yu. anoṇataṃ.
Āneñjaṃ visaññuttaṃ cittaṃ kilese na iñjatīti āneñjaṃ
vipariyādikataṃ cittaṃ kilesapariyāde na iñjatīti āneñjaṃ ekaggataṃ 1-
cittaṃ nānattakilese 2- na iñjatīti āneñjaṃ saddhāya pariggahitaṃ
cittaṃ assaddhiye na iñjatīti āneñjaṃ viriyena pariggahitaṃ
cittaṃ kosajje na iñjatīti āneñjaṃ satiyā pariggahitaṃ cittaṃ
pamāde na iñjatīti āneñjaṃ samādhinā pariggahitaṃ cittaṃ
uddhacce na iñjatīti āneñjaṃ paññāya pariggahitaṃ cittaṃ
avijjāya na iñjatīti āneñjaṃ obhāsagataṃ cittaṃ avijjandhakāre
na iñjatīti āneñjaṃ iddhiyā imāni soḷasa mūlāni
iddhilābhāya iddhipaṭilābhāya iddhivikubbanāya iddhivisavitāya
iddhivasībhāvāya iddhivesārajjāya saṃvattantīti.
[685] Katamā adhiṭṭhānā iddhi. Idha bhikkhu anekavihitaṃ
iddhividhaṃ paccanubhoti ekopi hutvā bahudhā hoti bahudhāpi
hutvā eko hoti āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ
tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse paṭhaviyāpi
ummujjanimmujjaṃ karoti seyyathāpi udake udakepi abhijjamāne
gacchati seyyathāpi paṭhaviyaṃ ākāsepi pallaṅkena kamati 3-
seyyathāpi pakkhī sakuṇo imepi candimasuriye evaṃmahiddhike
evaṃmahānubhāve pāṇinā parāmasati parimajjati yāva brahmalokāpi
kāyena vasaṃ vatteti.
@Footnote: 1 Ma. ekattagataṃ. 2 Ma. nānattakilesehi. 3 Yu. caṅkamati. evamuparipi.
{685.1} Idhāti imissā diṭṭhiyā imissā khantiyā imissā ruciyā
imasmiṃ ādāye imasmiṃ dhamme imasmiṃ vinaye imasmiṃ pāvacane
imasmiṃ brahmacariye imasmiṃ satthusāsane tena vuccati idhāti.
{685.2} Bhikkhūti puthujjanakalyāṇako vā hoti bhikkhu sekkho vā
arahā vā akuppadhammo.
{685.3} Anekavihitaṃ iddhividhaṃ paccanubhotīti nānappakārakaṃ iddhividhaṃ
paccanubhoti.
{685.4} Ekopi hutvā bahudhā hotīti pakatiyā eko bahukaṃ
āvajjati sataṃ vā sahassaṃ vā satasahassaṃ vā āvajjati āvajjitvā
ñāṇena adhiṭṭhāti bahuko 1- homīti bahuko hoti yathāyasmā
cullapanthako ekopi hutvā bahudhā hoti evameva so iddhimā
cetovasippatto eko hutvā bahudhā hoti.
{685.5} Bahudhāpi hutvā eko hotīti pakatiyā bahuko ekaṃ
āvajjati āvajjitvā ñāṇena adhiṭṭhāti eko homīti eko hoti
yathāyasmā cullapanthako bahudhāpi hutvā eko hoti evameva
so iddhimā cetovasippatto bahudhāpi hutvā eko hoti .
Āvibhāvanti kenaci anāvaṭaṃ hoti appaṭicchannaṃ vivaṭaṃ . [2]-
tirobhāvanti kenaci āvaṭaṃ hoti paṭicchannaṃ pihitaṃ paṭikujjitaṃ .
Tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati
@Footnote: 1 Ma. Yu. bahulo. evamuparipi . 2 Ma. Yu. pākaṭaṃ.
Seyyathāpi ākāseti pakatiyā ākāsakasiṇasamāpattiyā lābhī
hoti tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ āvajjati āvajjitvā
ñāṇena adhiṭṭhāti ākāso hotūti ākāso hoti so 1-
tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno 2- gacchati yathā
manussā pakatiyā aniddhimanto kenaci anāvaṭe aparikkhitte
asajjamānā gacchanti evameva so iddhimā cetovasippatto
tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi
ākāse.
{685.6} Paṭhaviyāpi ummujjanimmujjaṃ karoti seyyathāpi udaketi
pakatiyā āpokasiṇasamāpattiyā lābhī hoti paṭhaviṃ āvajjati
āvajjitvā ñāṇena adhiṭṭhāti udakaṃ hotūti udakaṃ hoti
so paṭhaviyā ummujjanimmujjaṃ karoti yathā manussā pakatiyā
aniddhimanto udake ummujjanimmujjaṃ karoti evameva so iddhimā
cetovasippatto paṭhaviyā ummujjanimmujjaṃ karoti seyyathāpi udake.
Udakepi abhijjamāne gacchati seyyathāpi paṭhaviyanti pakatiyā
paṭhavīkasiṇasamāpattiyā lābhī hoti udakaṃ āvajjati āvajjitvā
ñāṇena adhiṭṭhāti paṭhavī hotūti paṭhavī hoti so abhijjamāne
udake gacchati yathā manussā pakatiyā aniddhimanto abhijjamānāya
paṭhaviyā gacchanti evameva so iddhimā cetovasippatto
@Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Yu. āvajjamāno.
Abhijjamāne udake gacchati seyyathāpi paṭhaviyaṃ.
{685.7} Ākāsepi pallaṅkena kamati seyyathāpi pakkhī sakuṇoti
pakatiyā paṭhavīkasiṇasamāpattiyā lābhī hoti ākāse 1- āvajjati
āvajjitvā ñāṇena adhiṭṭhāti paṭhavī hotūti paṭhavī hoti so ākāse
antalikkhe caṅkamatipi tiṭṭhatipi nisīdatipi seyyampi kappeti yathā
manussā pakatiyā aniddhimanto paṭhaviyā caṅkamantipi tiṭṭhantipi
nisīdantipi seyyampi kappenti evameva so iddhimā cetovasippatto
ākāse antalikkhe caṅkamatipi tiṭṭhatipi nisīdatipi seyyampi kappeti
seyyathāpi pakkhī sakuṇo.
{685.8} Imepi candimasuriye evaṃmahiddhike evaṃmahānubhāve
pāṇinā parāmasati parimajjatīti idha so iddhimā cetovasippatto
nisinnako vā nipannako vā candimasuriye āvajjati āvajjitvā
ñāṇena adhiṭṭhāti hatthapāse hotūti hatthapāse hoti so
nisinnako vā nipannako vā candimasuriye pāṇinā āmasati
parāmasati parimajjati yathā manussā pakatiyā aniddhimanto kiñcideva
rūpagataṃ hatthapāse āmasanti parāmasanti parimajjanti evameva
so iddhimā cetovasippatto nisinnako vā nipannako vā candimasuriye
pāṇinā āmasati parāmasati parimajjati.
{685.9} Yāva brahmalokāpi kāyena vasaṃ vattetīti sace so
iddhimā cetovasippatto brahmalokaṃ gantukāmo hoti dūrepi santike
@Footnote: 1 Ma. Yu. ākāsaṃ.
Adhiṭṭhāti santike hotūti santikepi hoti santikepi dūre
adhiṭṭhāti dūre hotūti dūre hoti bahukaṃpi thokaṃ adhiṭṭhāti
thokaṃ hotūti thokaṃ hoti thokampi bahukaṃ adhiṭṭhāti bahukaṃ
hotūti bahukaṃ hoti dibbena cakkhunā tassa brahmuno rūpaṃ
passati dibbāya sotadhātuyā tassa brahmuno saddaṃ suṇāti
cetopariyañāṇena tassa brahmuno cittaṃ pajānāti sace so
iddhimā cetovasippatto dissamānena kāyena brahmalokaṃ
gantukāmo hoti kāyavasena cittaṃ pariṇāmeti kāyavasena cittaṃ
adhiṭṭhāti kāyavasena cittaṃ pariṇāmetvā kāyavasena cittaṃ
adhiṭṭhahitvā sukhasaññañca lahusaññañca okkamitvā dissamānena
kāyena brahmalokaṃ gacchati
{685.10} sace so iddhimā cetovasippatto adissamānena
kāyena brahmalokaṃ gantukāmo hoti cittavasena kāyaṃ pariṇāmeti
cittavasena kāyaṃ adhiṭṭhāti cittavasena kāyaṃ pariṇāmetvā cittavasena
kāyaṃ adhiṭṭhahitvā sukhasaññañca lahusaññañca okkamitvā
adissamānena kāyena brahmalokaṃ gacchati so tassa brahmuno
purato rūpaṃ 1- abhinimmināti manomayaṃ sabbaṅgapaccaṅgaṃ 2-
ahīnindriyaṃ sace so iddhimā caṅkamati nimmitopi
tattha caṅkamati sace so iddhimā tiṭṭhati nimmitopi tattha
tiṭṭhati sace so iddhimā nisīdati nimmitopi tattha nisīdati
sace so iddhimā seyyaṃ kappeti nimmitopi tattha seyyaṃ kappeti
@Footnote: 1-2 Ma. rūpiṃ... sabbaṅgapaccaṅgiṃ. evamuparipi.
Sace so iddhimā dhūmāyati nimmitopi tattha dhūmāyati sace
so iddhimā pajjalati nimmitopi tattha pajjalati sace so
iddhimā dhammaṃ bhāsati nimmitopi tattha dhammaṃ bhāsati sace
so iddhimā pañhaṃ pucchati nimmitopi tattha pañhaṃ pucchati sace
so iddhimā pañhaṃ puṭṭho vissajjeti 1- nimmitopi tattha pañhaṃ
puṭṭho vissajjeti sace so iddhimā tena brahmunā saddhiṃ
santiṭṭhati sallapati sākacchaṃ samāpajjati nimmitopi tattha tena
brahmunā saddhiṃ santiṭṭhati sallapati sākacchaṃ samāpajjati
yaññadeva [2]- so iddhimā karoti tantadeva hi so nimmito
karotīti ayaṃ adhiṭṭhānā iddhi.
[686] Katamā vikubbanā iddhi . sikhissa bhagavato arahato
sammāsambuddhassa abhibhū nāma sāvako brahmaloke ṭhito sahassīlokadhātuṃ
sarena viññāpesi so dissamānenapi kāyena dhammaṃ desesi 3-
adissamānenapi kāyena dhammaṃ desesi dissamānenapi heṭṭhimena
upaḍḍhakāyena adissamānenapi uparimena upaḍḍhakāyena
dhammaṃ desesi dissamānenapi uparimena upaḍḍhakāyena adissamānenapi
heṭṭhimena upaḍḍhakāyena dhammaṃ desesi so pakativaṇṇaṃ
vijahitvā kumārakavaṇṇaṃ vā dasseti nāgavaṇṇaṃ vā dasseti
supaṇṇavaṇṇaṃ vā dasseti yakkhavaṇṇaṃ vā dasseti asuravaṇṇaṃ
vā dasseti indavaṇṇaṃ vā dasseti devavaṇṇaṃ vā
@Footnote: 1 Ma. sabbattha visajjeti. 2 Yu. hi. 3 Yu. deseti. evamuparipi.
Dasseti brahmavaṇṇaṃ vā dasseti samuddavaṇṇaṃ vā dasseti
pabbatavaṇṇaṃ vā dasseti vanavaṇṇaṃ vā dasseti sīhavaṇṇaṃ
vā dasseti byagghavaṇṇaṃ vā dasseti dīpivaṇṇaṃ vā dasseti
hatthiṃpi 1- dasseti assaṃpi dasseti rathaṃpi dasseti pattiṃpi
dasseti vividhaṃpi senābyūhaṃ dasseti 2- ayaṃ vikubbanā iddhi.
[687] Katamā manomayā iddhi . idha bhikkhu imamhā kāyā
aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgaṃ ahīnindriyaṃ
seyyathāpi puriso muñjamhā isikaṃ 3- pavāheyya tassa
evamassa ayaṃ muñjo ayaṃ isikā 3- añño muñjo aññā
isikā 3- muñjamhā tveva isikā 3- pavāḷhāti seyyathāpi vā
pana puriso asiṃ kosiyā pavāheyya tassa evamassa ayaṃ asi
ayaṃ kosi añño asi aññā kosi kosiyā tveva asi pavāḷhoti
seyyathāpi vā pana puriso ahiṃ karaṇḍā uddhareyya tassa evamassa
ayaṃ ahi 4- ayaṃ karaṇḍo añño ahi añño karaṇḍo karaṇḍā
tveva ahi ubbhatoti evameva bhikkhu imamhā kāyā aññaṃ kāyaṃ
abhinimmināti rūpaṃ manomayaṃ sabbaṅgapaccaṅgaṃ ahīnindriyaṃ ayaṃ
manomayā iddhi.
[688] Katamā ñāṇavipphārā iddhi . aniccānupassanāya
niccasaññāya pahānaṭṭho ijjhatīti ñāṇavipphārā iddhi dukkhānupassanāya
sukhasaññāya anattānupassanāya attasaññāya nibbidānupassanāya
@Footnote: 1 Yu. hatthivaṇṇaṃpi. 2 Ma. dassetīti. 3 Ma. īsikaṃ. īsikā.
@4 Yu. asi. evamuparipi.
Nandiyā virāgānupassanāya rāgassa nirodhānupassanāya
samudayassa paṭinissaggānupassanāya ādānassa pahānaṭṭho
ijjhatīti ñāṇavipphārā iddhi āyasmato bakkulassa
ñāṇavipphārā iddhi āyasmato saṅkiccassa ñāṇavipphārā iddhi
āyasmato bhūtapālassa ñāṇavipphārā iddhi ayaṃ ñāṇavipphārā
iddhi.
[689] Katamā samādhivipphārā iddhi . paṭhamajjhānena nīvaraṇānaṃ
pahānaṭṭho ijjhatīti samādhivipphārā iddhi dutiyajjhānena
vitakkavicārānaṃ pahānaṭṭho ijjhatīti samādhivipphārā iddhi tatiyajjhānena
pītiyā pahānaṭṭho ijjhatīti .pe. catutthajjhānena sukhadukkhānaṃ
pahānaṭṭho ijjhatīti .pe. ākāsānañcāyatanasamāpattiyā
rūpasaññāya paṭighasaññāya nānattasaññāya pahānaṭṭho ijjhatīti
.pe. viññāṇañcāyatanasamāpattiyā ākāsānañcāyatanasaññāya
pahānaṭṭho ijjhatīti .pe. ākiñcaññāyatanasamāpattiyā
viññāṇañcāyatanasaññāya pahānaṭṭho ijjhatīti .pe.
Nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññāya
pahānaṭṭho ijjhatīti samādhivipphārā iddhi āyasmato sārīputtassa
samādhivipphārā iddhi āyasmato sañjīvassa samādhivipphārā
iddhi āyasmato khāṇukoṇḍaññassa samādhivipphārā iddhi
uttarāya upāsikāya samādhivipphārā iddhi sāmāvatiyā
Upāsikāya samādhivipphārā iddhi ayaṃ samādhivipphārā iddhi.
[690] Katamā ariyā iddhi . idha bhikkhu sace ākaṅkhati
paṭikūle appaṭikūlasaññī vihareyyanti appaṭikūlasaññī tattha
viharati sace ākaṅkhati appaṭikūle paṭikūlasaññī vihareyyanti
paṭikūlasaññī tattha viharati sace ākaṅkhati paṭikūle ca appaṭikūle
ca appaṭikūlasaññī vihareyyanti appaṭikūlasaññī tattha viharati
sace ākaṅkhati appaṭikūle ca paṭikūle ca paṭikūlasaññī vihareyyanti
paṭikūlasaññī tattha viharati sace ākaṅkhati paṭikūle ca appaṭikūle
ca tadubhayaṃ abhinivajjetvā upekkhako vihareyyaṃ sato sampajānoti
upekkhako tattha viharati sato sampajāno.
{690.1} Kathaṃ paṭikūle appaṭikūlasaññī viharati . aniṭṭhasmiṃ
vatthusmiṃ mettāya vā pharati dhātuto vā upasaṃharati evaṃ paṭikūle
appaṭikūlasaññī viharati.
{690.2} Kathaṃ appaṭikūle paṭikūlasaññī viharati . iṭṭhasmiṃ
vatthusmiṃ asubhāya vā pharati aniccato vā upasaṃharati evaṃ appaṭikūle
paṭikūlasaññī viharati.
{690.3} Kathaṃ paṭikūle ca appaṭikūle ca appaṭikūlasaññī viharati.
Aniṭṭhasmiṃ ca iṭṭhasmiṃ ca vatthusmiṃ mettāya vā pharati dhātuto
vā upasaṃharati evaṃ paṭikūle ca appaṭikūle ca appaṭikūlasaññī
Viharati.
{690.4} Kathaṃ appaṭikūle ca paṭikūle ca paṭikūlasaññī viharati.
Iṭṭhasmiṃ ca aniṭṭhasmiṃ ca [1]- asubhāya vā pharati aniccato vā
upasaṃharati evaṃ appaṭikūle ca paṭikūle ca paṭikūlasaññī viharati.
{690.5} Kathaṃ paṭikūle ca appaṭikūle ca tadubhayaṃ abhinivajjetvā
upekkhako viharati sato sampajāno . idha bhikkhu cakkhunā rūpaṃ
disvā neva sumano hoti na dummano upekkhako viharati sato
sampajāno sotena saddaṃ sutvā ghānena gandhaṃ ghāyitvā jivhāya
rasaṃ sāyitvā kāyena phoṭṭhabbaṃ phusitvā manasā dhammaṃ viññāya
neva sumano hoti na dummano upekkhako viharati sato sampajāno
evaṃ paṭikūle ca appaṭikūle ca tadubhayaṃ abhinivajjetvā upekkhako
viharati sato sampajāno ayaṃ ariyā iddhi.
[691] Katamā kammavipākajā iddhi . sabbesaṃ pakkhīnaṃ sabbesaṃ
devānaṃ ekaccānaṃ manussānaṃ ekaccānaṃ vinipātikānaṃ ayaṃ
kammavipākajā iddhi.
[692] Katamā puññavato iddhi . rājā cakkavatti vehāsaṃ
gacchati saddhiṃ caturaṅginiyā senāya antamaso assabandhagopake
purise 2- upādāya jotiyassa 3- gahapatissa puññavato iddhi
jaṭilassa gahapatissa puññavato iddhi meṇḍakassa gahapatissa
@Footnote: 1 Ma. Yu. vatthusmiṃ. 2 Sī. assabandhane purise. Ma. assabandhagopurise.
@3 Sī. Yu. jotikassa.
Puññavato iddhi ghositassa gahapatissa puññavato iddhi pañcannaṃ
mahāpuññānaṃ puññavato iddhi ayaṃ puññavato iddhi.
[693] Katamā vijjāmayā iddhi. Vijjādharā vijjaṃ parijapetvā 1-
vehāsaṃ gacchanti ākāse antalikkhe hatthimpi dassenti
assampi dassenti rathampi dassenti pattimpi dassenti
vividhampi senābyūhaṃ dassenti ayaṃ vijjāmayā iddhi.
[694] Kathaṃ tattha tattha sammappayogappaccayā ijjhanaṭṭhena
iddhi . nekkhammena kāmacchandassa pahānaṭṭho ijjhatīti tattha
tattha sammappayogappaccayā ijjhanaṭṭhena iddhi abyāpādena
byāpādassa pahānaṭṭho ijjhatīti .pe. ālokasaññāya thīnamiddhassa
.pe. arahattamaggena sabbakilesānaṃ pahānaṭṭho ijjhatīti tattha
tattha sammappayogappaccayā ijjhanaṭṭhena iddhi evaṃ tattha tattha
sammappayogappaccayā ijjhanaṭṭhena iddhi imā dasa iddhiyoti.
Iddhikathā niṭṭhitā.
----------
The Pali Tipitaka in Roman Character Volume 31 page 589-601.
http://84000.org/tipitaka/pali/roman_item_s.php?book=31&item=679&items=16
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=31&item=679&items=16&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=679&items=16
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=31&item=679&items=16
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=31&i=679
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=6954
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=6954
Contents of The Tipitaka Volume 31
http://84000.org/tipitaka/read/?index_31
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]