ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
                            Navamaṃ sabbadāyakattherāpadānaṃ (399)
     [401] |401.460| Mahāsamuddamoggayha  bhavanaṃ me sunimmitaṃ
                           sunimmitā pokkharaṇī      cakkavākupakujjitā 1-.
      |401.461| Mandālakehi sañchannā   padumuppalakehi ca
                           nadī ca sandate tattha       supatitthā manoramā.
      |401.462| Macchakacchapasañchannā      nānāmigasamotthaṭā 2-
                           mayūrakoñcābhirudā        kokilādīhi vagguhi.
      |401.463| Pārevatā ravihaṃsā           cakkavākā nadīcarā
                         dindibhā sālikā cettha    cappakā 3- jīvajīvakā.
@Footnote: 1 Ma. Yu. cakkavākapakujjitā. 2 Ma. nānādijasamotthaṭā. 3 Ma. pammakā.
@Yu. pampakā.
      |401.464| Haṃsā koñcābhinadikā 1- kosiyā 2- siṅgalā bahū
                         sattaratanasampannā         maṇimuttikavālukā.
      |401.465| Sabbasoṇṇamayā 3- rukkhā    nānāgandhasameritā
                         ujjotenti divā rattiṃ      bhavanaṃ sabbakālikaṃ.
      |401.466| Saṭṭhī turiyasahassāni         sāyaṃ pāto pavajjare
                         soḷasitthīsahassāni          parivārenti maṃ sadā.
      |401.467| Abhinikkhamma bhavanā          sumedhaṃ lokanāyakaṃ
                         pasannacitto sumano         vandiya 4- taṃ mahāyasaṃ.
      |401.468| Sambuddhaṃ abhivādetvā     sasissantaṃ nimantayiṃ
                         adhivāsesi so dhīro            sumedho lokanāyako.
      |401.469| Mama dhammakathaṃ katvā         uyyojesi mahāmuni
                         sambuddhaṃ abhivādetvā      bhavanaṃ me upāgamiṃ.
      |401.470| Āmantayiṃ parijanaṃ             sabbe sannipatātha vo
                         pubbaṇhasamayaṃ buddho      bhavanaṃ āgamissati.
      |401.471| Lābhā amhaṃ suladdhā no   ye vasāma tavantike
                         mayaṃpi buddhaseṭṭhassa         pūjaṃ kassāma satthuno.
      |401.472| Annapānaṃ paṭṭhapetvā     kālaṃ ārocayiṃ ahaṃ
                         vasīsatasahassehi               upesi lokanāyako.
      |401.473| Saṅgītehi 5- turiyehi         paccuggamanakāsahaṃ
                         sabbasoṇṇamaye pīṭhe      nisīdi purisuttamo.
@Footnote: 1 Ma. ... koñcāpinaditā. Yu. koñcābhināditā. 2 Ma. kosiyā piṅgalā bahū.
@Yu. kosikā .... 3 Po. Yu. sabbe sovaṇṇayā rukkhā. 4 Ma. vandayiṃ. Yu.
@vandissaṃ. 5 Ma. pañcaṅgikehi .... Yu. sataṅgikehi tūriyehi.
      |401.474| Uparicchadanaṃ āsi 1-       sabbasoṇṇamayaṃ tadā
                           vījaniyo pavāyanti         bhikkhusaṅghassa antare.
      |401.475| Pahūtenannapānena         bhikkhusaṅghaṃ atappayiṃ
                           paccekadussayugale        bhikkhusaṅghassadāsahaṃ.
      |401.476| Yaṃ vadanti sumedhoti          lokāhutipaṭiggaho 2-
                           bhikkhusaṅghe nisīditvā     imā gāthā abhāsatha.
      |401.477| Yo me annañca 3- pānañca  sabbametena tappayi 4-
                           tamahaṃ kittayissāmi       suṇātha mama bhāsato.
      |401.478| Aṭṭhārase kappasate        devaloke ramissati
                           sahassakkhattuṃ rājā ca    cakkavatti bhavissati.
      |401.479| Upapajjati yaṃ yoniṃ            devattaṃ atha mānusaṃ
                           sabbadā sabbasovaṇṇaṃ  chadanaṃ dhārayissati.
      |401.480| Tiṃsakappasahassamhi          okkākakulasambhavo
                           gotamo nāma nāmena     satthā loke bhavissati.
      |401.481| Tassa dhammesu dāyādo    oraso dhammanimmito
                           sabbāsave pariññāya    nibbāyissatināsavo.
      |401.482| Bhikkhusaṅghe nisīditvā       sīhanādaṃ nadissati
                           citake chattaṃ dhārenti      heṭṭhāchattamhi ḍayhatha.
      |401.483| Sāmaññaṃ me anuppattaṃ   kilesā jhāpitā mayā
                           maṇḍape rukkhamūle vā    santāpo me na vijjati.
@Footnote: 1 Yu. kāsiṃ. 2 Ma. Yu. lokāhutapaṭiggahaṃ. 3 Ma. annena pānena.
@4 Ma. ... tappayiṃ. Yu. saṅghaṃ etena tappayiṃ.
      |401.484| Tiṃsakappasahassamhi          yaṃ dānamadadintadā
                         duggatiṃ nābhijānāmi        sabbadānassidaṃ phalaṃ.
      |401.485| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                         nāgova bandhanaṃ chetvā     viharāmi anāsavo.
      |401.486| Svāgataṃ vata me āsi        mama buddhassa santike
                          tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
      |401.487| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā sabbadāyako thero imā gāthāyo
abhāsitthāti.
                            Sabbadāyakattherassa apadānaṃ samattaṃ.
                              Dasamaṃ ajitattherāpadānaṃ (400)
     [402] |402.488| Padumuttaro nāma jino  sabbadhammāna pāragū
                         ajjhogahetvā himavantaṃ   nisīdi lokanāyako.
      |402.489| Nāhaṃ addakkhi 1- sambuddhaṃ   napi saddaṃ suṇomahaṃ
                         mama bhikkhaṃ 2- gavesanto    āhiṇḍāmi vane ahaṃ.
      |402.490| Tatthaddassāmi sambuddhaṃ  dvattiṃsavaralakkhaṇaṃ
                         disvāna cittamāpajjiṃ 3- satto ko nāmayaṃ bhave.
@Footnote: 1 Ma. Yu. addakkhiṃ. 2 Ma. bhakkhaṃ. 3 Ma. vittimāpajjiṃ.
      |402.491| Lakkhaṇāni viloketvā     mama vijjaṃ anussariṃ
                         sutaṃ hi metaṃ buddhānaṃ        paṇḍitānaṃ subhāsitaṃ.
      |402.492| Tesaṃ yathā 1- taṃ vacanaṃ      ayaṃ buddho bhavissati
                         yannūna 2- taṃ sakkareyyaṃ  gatiṃ me sodhayissati.
      |402.493| Khippaṃ assamamāgantvā   madhutelaṃ 3- gahiṃ ahaṃ
                         kolambakaṃ gahetvāna       upagañchiṃ vināyakaṃ.
      |402.494| Tidaṇḍake gahetvāna      abbhokāse ṭhapesahaṃ
                         padīpaṃ pajjalitvāna         aṭṭhakkhattuṃ avandahaṃ.
      |402.495| Sattarattindivaṃ buddho      nisīdi purisuttamo
                         tato ratyā vivasane          vuṭṭhāsi lokanāyako.
      |402.496| Pasannacitto sumano        sabbarattindivaṃ ahaṃ
                         dīpaṃ buddhassa pādāsiṃ      pasanno sehi pāṇibhi.
      |402.497| Sabbe gandhā 4- vanamayā pabbate gandhamādane
                         buddhassa ānubhāvena      āgañchuṃ buddhasantike.
      |402.498| Yekeci pupphagandhā se     pupphitā dharaṇīruhā
                         buddhassa ānubhāvena      sabbe sannipatuṃ tadā.
      |402.499| Yāvatā himavantamhi       nāgā ca garuḷā ubho
                         dhammañca sotukāmā te   āgañchuṃ buddhasantike.
      |402.500| Devalo nāma samaṇo        buddhassa aggasāvako
                         vasīsatasahassehi              buddhasantikupāgami.
@Footnote: 1 Yu. tathā. 2 Ma. Yu. yannūnāhaṃ. 3 Po. Yu. dumatelaṃ. 4 Ma. ... vanā gandhamayā.
      |402.501| Padumuttaro lokavidū         āhutīnaṃ paṭiggaho
                         bhikkhusaṅghe nisīditvā       imā gāthā abhāsatha.
      |402.502| Yo me dīpaṃ padīpesi         pasanno sehi pāṇibhi
                         tamahaṃ kittayissāmi         suṇātha mama bhāsato.
      |402.503| Saṭṭhī kappasahassāni       devaloke ramissati
                         sahassakkhattuṃ rājā ca      cakkavatti bhavissati.
                                  Soḷasamaṃ bhāṇavāraṃ.
      |402.504| Chattiṃsakkhattuṃ devindo     devarajjaṃ karissati
                         paṭhaviyaṃ sattasataṃ               vipulaṃ rajjaṃ karissati.
      |402.505| Padesarajjaṃ vipulaṃ              gaṇanāto asaṅkhayaṃ
                         iminā dīpadānena           dibbacakkhu bhavissati.
      |402.506| Samantato aḍḍhakosaṃ       passissati ayaṃ sadā
                         devalokā cavantassa         nibbattantassa jantuno.
      |402.507| Divā vā yadivā rattiṃ        padīpaṃ dhārayissati
                         jāyamānassa santassa      puññakammasamaṅgino.
      |402.508| Yāvatā nagaraṃ āsi           tāvatā jotayissati
                         upapajjati yaṃ yoniṃ           devattaṃ atha mānusaṃ.
      |402.509| Asseva dīpadānassa        aṭṭhadīpaphalena ca 1-
                         upaṭṭhissantimaṃ 2- jantuṃ  dīpadānassidaṃ phalaṃ.
@Footnote: 1 Ma. Yu. hi. 2 Ma. Yu. na cajissantimaṃ jantuṃ.
      |402.510| Kappasatasahassamhi         okkākakulasambhavo
                         gotamo nāma nāmena      satthā loke bhavissati.
      |402.511| Tassa dhammesu dāyādo    oraso dhammanimmito
                         sabbāsave pariññāya     nibbāyissatināsavo.
      |402.512| Tosayitvāna sambuddhaṃ      gotamaṃ sakyapuṅgavaṃ
                         ajito nāma nāmena        hessati satthusāvako.
      |402.513| Saṭṭhikappasahassāni        devaloke ramiṃ ahaṃ
                         tatrāpi me dīpasataṃ          jotate 1- niccakālikaṃ.
      |402.514| Devaloke manusse vā       niddhāvanti pabhā mama
                         buddhaseṭṭhaṃ saritvāna       bhiyyo hāsaṃ janesahaṃ.
      |402.515| Tusitāhaṃ cavitvāna           okkamiṃ mātukucchiyā
                         jāyamānassa santassa      āloko vipulo ahu.
      |402.516| Agārā abhinikkhamma        pabbajiṃ anagāriyaṃ
                         bāvariṃ upasaṅkamma           sissattaṃ ajjhupāgamiṃ.
      |402.517| Himavante vasantohaṃ         assosiṃ lokanāyakaṃ
                         uttamatthaṃ gavesanto       upagañchiṃ vināyakaṃ.
      |402.518| Danto buddho dametāpi 2- oghatiṇṇo nirūpadhi
                          nibbānaṃ kathayi buddho      sabbadukkhā pamocanaṃ.
      |402.519| Tamme āgamanaṃ siddhaṃ        tositohaṃ mahāmuniṃ
                         tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
@Footnote: 1 Yu. jotare. 2 Ma. dametāvī. yu ... ca medhāvī.
      |402.520| Satasahasse ito kappe     yaṃ dīpaṃ adadintadā
                         duggatiṃ nābhijānāmi        dīpadānassidaṃ phalaṃ.
      |402.521| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                         nāgova bandhanaṃ chetvā     viharāmi anāsavo.
      |402.522| Svāgataṃ vata me āsi        mama buddhassa santike
                         tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
      |402.523| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā ajito thero imā gāthāyo
abhāsitthāti.
                              Ajitattherassa apadānaṃ samattaṃ.
                                              Uddānaṃ
                      pilindavaccho selo ca        sabbakittamadhūdado
                      kūṭāgārī bakulo ca            girisalaḷasavhayo.
                      Sabbado ajito ceva           gāthāyo gaṇitā visā
                      satāni pañca gāthānaṃ       vīsati ca taduttari.
                                Pilindavaggo cattāḷīso.
                                          Atha vagguddānaṃ
                      padumārakkhado ceva             ummā gandhodakena ca
                      ekappadasaddasaññī         mandāraṃ bodhivandako.
                      Ambaṭañca pilindī ca          gāthāyo gaṇitāpica
                      catusattati gāthāyo            ekādasasatāni ca.
                                        Padumavaggadasakaṃ.
                                    Catutthaṃ satakaṃ samattaṃ.
                                                 ---------



             The Pali Tipitaka in Roman Character Volume 32 page 524-532. http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=401&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=401&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=401&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=401&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=401              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :