ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [201]  Athakho  te  bhikkhū  yena  rājagahako  seṭṭhī tenupasaṅkamiṃsu
upasaṅkamitvā      rājagahakaṃ      seṭṭhiṃ     etadavocuṃ     anuññātā
kho    gahapati    bhagavatā    vihārā   yassidāni   kālaṃ   maññasīti  .
Athakho  rājagahako  seṭṭhī  ekāheneva  saṭṭhī  vihāre  patiṭṭhāpesi .
Athakho    rājagahako   seṭṭhī   te   saṭṭhī   vihāre   pariyosāpetvā
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno   kho   rājagahako   seṭṭhī
bhagavantaṃ    etadavoca   adhivāsetu   me   bhante   bhagavā   svātanāya
bhattaṃ   saddhiṃ   bhikkhusaṅghenāti   .   adhivāsesi  bhagavā  tuṇhībhāvena .
@Footnote: 1 Ma. Yu. ayaṃ pāṭho na dissati. 2 Yu. etasmiṃ pakaraṇeti pāṭhadvayaṃ natthi.
@3 Ma. leṇāni. Yu. lenāni.
Athakho   rājagahako   seṭṭhī   bhagavato  adhivāsanaṃ  viditvā  uṭṭhāyāsanā
bhagavantaṃ    abhivādetvā    padakkhiṇaṃ    katvā    pakkāmi   .   athakho
rājagahako    seṭṭhī    tassā    rattiyā   accayena   paṇītaṃ   khādanīyaṃ
bhojanīyaṃ    paṭiyādāpetvā    bhagavato    kālaṃ   ārocāpesi   kālo
bhante niṭṭhitaṃ bhattanti.
     [202]  Athakho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya
yena    rājagahakassa   seṭṭhissa   nivesanaṃ   tenupasaṅkami   upasaṅkamitvā
paññatte   āsane   nisīdi   saddhiṃ   bhikkhusaṅghena  .  athakho  rājagahako
seṭṭhī   buddhappamukhaṃ   bhikkhusaṅghaṃ  paṇītena  khādanīyena  bhojanīyena  sahatthā
santappetvā    sampavāretvā    bhagavantaṃ    bhuttāviṃ    onītapattapāṇiṃ
ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno  kho  rājagahako  seṭṭhī  bhagavantaṃ
etadavoca  ete  me  bhante  saṭṭhī  vihārā  puññatthikena  saggatthikena
kārāpitā  kathāhaṃ  bhante  tesu  vihāresu  paṭipajjāmīti  .  tenahi  tvaṃ
gahapati   te   saṭṭhī   vihāre   āgatānāgatassa   cātuddisassa  saṅghassa
patiṭṭhāpehīti  .  evaṃ  bhanteti  kho rājagahako seṭṭhī bhagavato paṭissutvā
te  saṭṭhī  vihāre  āgatānāgatassa  cātuddisassa  saṅghassa patiṭṭhāpesi.
Athakho bhagavā rājagahakaṃ seṭṭhiṃ imāhi gāthāhi anumodi



             The Pali Tipitaka in Roman Character Volume 7 page 86-87. http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=201&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=201&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=201&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=201&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=201              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :