ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

page307.

Iminā kāraṇena bhagavantaṃ upasaṅkamitvā etadavoca. Bhagavā tatheva akāsi, aññataropi bhikkhu pucchi. Tena ca puṭṭho "seyyathāpi bhikkhū"tiādimāha. Tattha vīsatikhārikoti māgadhakena patthena cattāro patthā kosalaraṭṭhe eko pattho hoti, tena patthena cattāro patthā āḷhakaṃ, cattāri āḷhakāni doṇaṃ, catudoṇā mānikā, catumānikā khārī, tāya khāriyā vīsatikhāriko. Tilavāhoti tilasakaṭaṃ. Abbudo nirayoti abbudo nāma koci paccekanirayo natthi, avīcimhiyeva abbudagaṇanāya paccanokāso pana "abbudo nirayo"ti vutto. Esa nayo nirabbudādīsu. Tattha vassagaṇanāpi evaṃ veditabbā:- yatheva hi sataṃ satasahassāni koṭi hoti, evaṃ sataṃ satasahassakoṭiyo pakoṭi nāma hoti, sataṃ satasahassappakoṭiyo koṭippakoṭi nāma, sataṃ satasahassakoṭippakoṭiyo nahutaṃ, sataṃ satasahassanahutāni ninnahutaṃ, sataṃ satasahassaninnahutāni ekaṃ abbudaṃ, tato vīsatiguṇaṃ nirabbudaṃ. Esa nayo sabbattha. Keci pana "tattha tattha paridevanānattenapi 1- imāni nāmāni laddhānī"ti vadanti, apare "sītanarakā eva ete"ti. Athāparanti tadatthavisesatthadīpakaṃ gāthābandhaṃ sandhāya vuttaṃ. Pāṭhavasena 2- vuttavīsatigāthāsu hi ettha "sataṃ sahassānan"ti ayamekā eva gāthā vuttatthadīpikā, sesā visesatthadīpikā eva avasāne gāthādvayameva pana mahāaṭṭhakathāyaṃ vinicchitaṭṭhāne 3- natthi tenāvocumha "vīsatigāthāsū"ti. [663] Tattha kuṭhārīti attacchedakaṭṭhena kuṭhārisadisā pharusavācā. Chindatīti kusalamūlasaṅkhātaṃ attano mūlaṃyeva nikkantati. @Footnote: 1 ka. vedanānānattenapi @2 ka. pākaṭavasena 3 cha.Ma.,i. vinicchitapāṭho

--------------------------------------------------------------------------------------------- page308.

[664] Nindiyanti ninditabbaṃ. Taṃ vā nindati yo pasaṃsiyoti yo uttamaṭṭhena pasaṃsāraho puggalo, taṃ vā yo 1- pāpicchatādīni āropetvā garahati, vicinātīti upacināti. Kalinti aparādhaṃ. [665] Ayaṃ kalīti ayaṃ aparādho. Akkhesūti jūtakīḷanaakkhesu. Sabbassāpi sahāpi attanāti sabbena attano dhanenapi attanāpi saddhiṃ. Sugatesūti suṭṭhugatattā, sundarañca ṭhānaṃ gatattā sugatanāmakesu buddhapaccekabuddhasāvakesu. Manaṃ padosayeti yo manaṃ padūseyya. Tassāyaṃ mano padoso eva mahantataro 2- kalīti vuttaṃ hoti. [666] Kasmā? yasmā sataṃ sahassānaṃ .pe. Pāpakaṃ, yasmā vassagaṇanāya Ettako so kālo, yaṃ kālaṃ ariyagarahī vācaṃ manañca paṇidhāya pāpakaṃ nirayaṃ upeti, tattha paccatīti vuttaṃ hoti. Idaṃ hi saṅkhepena padumaniraye āyuppamāṇaṃ. [667] Idāni aparenapi nayena "ayameva mahantataro kali, yo sugatesu manaṃ padūsaye"ti imamatthaṃ vibhāvento "abhūtavādī"tiādimāha. Tattha abhūtavādīti ariyūpavādavasena alikavādī. Nirayanti padumādiṃ. Pecca samā bhavantīti ito paṭigantvā nirayupapattiyā samā bhavanti. Paratthāti paraloke. [668] Kiñca bhiyyo:- yo appaduṭṭhassāti. Ettha 3- ca dosābhāvena appaduṭṭho, avijjāmalābhāvena suddho, pāpicchābhāvena anaṅgaṇoti veditabbo. Appaduṭṭhattā vā suddhassa, suddhattā anaṅgaṇassāti evamettha 4- yojetabbaṃ. [669] Evaṃ sugatesu manopadosassa mahantatarakalibhāvaṃ sādhetvā idāni vāritavatthugāthā 5- nāma cuddasa gāthā āha. Tā 6- kira kokālikaṃ mīyamānameva @Footnote: 1 cha.Ma. so 2 cha.Ma.,i. mahattaro, evamuparipi 3 cha.Ma. tattha @4 cha.Ma. evampettha 5 ka. dhāritavatthugāthā 6 cha.Ma.,i. imā

--------------------------------------------------------------------------------------------- page309.

Ovadantenāyasmatā mahāmoggallānena vuttā, "mahābrahmunā"ti eke. Tāsaṃ iminā suttena saddhiṃ ekasaṅgahatthaṃ ayamuddeso "yo lobhaguṇe anuyutto"tiādi. Tattha paṭhamagāthāya tāva "guṇo"ti niddiṭṭhattā anekakkhattuṃ pavattattā vā lobhoyeva lobhaguṇo, taṇhāyetaṃ adhivacanaṃ. Avadaññūti avacanaññū buddhānampi ovādaṃ aggahaṇena. Maccharīti pañcavidhamacchariyena. Pesuṇiyasmiṃ 1- anuyutto aggasāvakānaṃ bhedakāmatāya. Sesaṃ pākaṭameva. Idaṃ vuttaṃ hoti:- yo āvuso kokālika tumhādiso anuyuttalobhataṇhāya lobhaguṇe anuyutto assaddho kadariyo avadaññū maccharī pesuṇiyasmiṃ anuyutto, so vacasā paribhāsati aññaṃ abhāsaneyyampi puggalaṃ. Tena taṃ vadāmi "mukhaduggā"ti gāthāttayaṃ. [670] Tassāyaṃ anuttānapadattho:- mukhadugga mukhavisama vibhūta vigatabhūta alikavādi anariya asappurisa bhūnahata 2- bhūtihanaka vuḍḍhināsaka 3- purisanta antimapurisa kali alakkhipurisa avajāta buddhassa avajātaputta. [671] Rajamākirasīti kilesarajaṃ attani pakkhipasi. Papatanti sobbhaṃ. "papāṭan"tipi 4- pāṭho, so evattho. "papadan"ti 5- pāṭho, mahānirayanti attho. [672] Eti hatanti ettha haiti nipāto, tanti taṃ kusalākusalaṃ kammaṃ. Athavā hatanti gataṃ paṭipannaṃ, upacitanti attho. Suvāmīti sāmi tassa kammassa katattā. So hi taṃ kammaṃ labhateva, nāssa taṃ nassatīti vuttaṃ hoti. Yasmā ca labhati, tasmā dukkhaṃ mando .pe. Kibbisakārī. @Footnote: 1 cha.Ma. pesuṇiyaṃ, evamuparipi @2 cha.Ma.,i. bhūnahu 3 ka. hatabuḍḍhi buḍḍhināsaka @4 ka. papaṭantipi 5 ka. papattanti

--------------------------------------------------------------------------------------------- page310.

[673] Idāni yaṃ dukkhaṃ mando passati, taṃ pakāsento "ayosaṅku- samāhataṭṭhānan"tiādimāha. Tattha purimaupaḍḍhagāthāya tāva attho:- yaṃ taṃ ayosaṅkusamāhataṭṭhānaṃ sandhāya bhagavatā "tamenaṃ bhikkhave nirayapālā pañcavidhabandhanaṃ nāma kammakāraṇaṃ karontīti 1- vuttaṃ, taṃ upeti, evaṃ upento 2- ca tattheva ādittāya lohapaṭhaviyā nipajjāpetvā nirayapālehi pañcasu ṭhānesu ākoṭiyamānaṃ tattaṃ khilasaṅkhātaṃ tiṇhadhāraṃ ayasūlamupeti, yaṃ sandhāya bhagavatā vuttaṃ "tattaṃ ayokhilaṃ hatthe gamentī"tiādi. 3- Tato parā upaḍḍhagāthā anekāni vassasahassāni tattha pacitvā pakkāvasesānubhavanatthaṃ anupubbena khārodakanadītīraṃ gatassa yantaṃ "tattaṃ ayoguḷaṃ mukhe pakkhipanti, tattaṃ tambalohaṃ mukhe āsiñcantī"ti vuttaṃ, taṃ sandhāya vuttaṃ. Tattha ayoti lohaṃ. Guḷasannibhanti beḷuvakasaṇṭhānaṃ. Ayogahaṇena cettha tambalohaṃ, itarena ayoguḷaṃ veditabbaṃ. Patirūpanti katakammānurūpaṃ. [674] Tato aparāsu gāthāsu na hi vaggūti "gaṇhatha paharathā"ti ādīni vadantā nirayapālā madhuraṃ vācaṃ na vadanti. Nābhijavantīti na sumukhabhāvena abhimukhā javanti, na sumukhā upasaṅkamanti, anayabyasanamāvahantā eva upasaṅkamantīti vuttaṃ hoti. Na tāṇamupentīti tāṇaṃ leṇaṃ paṭisaraṇaṃ hutvā na upagacchanti, gaṇhantā hanantā eva upentīti vuttaṃ hoti. Aṅgāre santhate sentīti 4- aṅgārapabbataṃ āropitā samānā anekāni vassasahassāni santhate aṅgāre senti. Ginisampajjalitanti 5- samantato jalitaṃ sabbadisāsu ca sampajjalitaṃ aggiṃ. Pavisantīti mahāniraye pakkhittā samānā ogāhanti. @Footnote: 1 Ma.u. 14/250/217, aṅ.tika. 20/36/135 2 sī, upeto @3 Ma.u. 14/250/217, aṅ.tika. 20/36/135 @4 cha.Ma. sayantīti 5 ka. agginisamaṃ pajjalitanti

--------------------------------------------------------------------------------------------- page311.

Mahānirayo nāma yo so "catukkaṇṇo"ti 1- vutto, yaṃ yojanasate ṭhatvā passataṃ akkhīni bhijjanti. [675] Jālena ca onahiyānāti ayojālena pariveṭhetvā migaluddakā migaṃ viya hananti. Idaṃ devadatte avuttakammakaraṇaṃ. 2- Andhaṃva timisamāyantīti andhakaraṇena andhameva bahalandhakārattā "timisan"ti saññitaṃ dhūmaroruvaṃ nāma narakaṃ gacchanti. Tatra kira tesaṃ kharadhūmaṃ ghāyitvā akkhīni bhijjanti. Tena "andhaṃvā"ti vuttaṃ. Taṃ vitataṃ hi yathā mahikāyoti tañca andhatimisaṃ mahikāyo viya vitataṃ 3- hotīti attho. "vitthatan"tipi pāṭho. 4- Idampi devadūte avuttakammakaraṇameva. [676] Atha lohamayanti ayaṃ pana lohakumbhī paṭhavipariyantikā catunahutādhikāni dveyojanasatasahassāni gambhīrā samatittikā tattalohapūrā hoti. Paccanti hi tāsu cirarattanti tāsu kumbhīsu dīgharattaṃ paccanti. Agginisamāsūti aggisamāsu. Samuppilavāteti 5- samuppalavantā, sakimpi uddhaṃ sakimpi adho gacchamānā pheṇuddehakaṃ paccantīti vuttaṃ hoti. Devadūte vuttanayeneva taṃ veditabbaṃ. [677] Pubbalohitamisseti pubbalohitamissāya lohakumbhiyā. Tattha kinti tattha. Yaṃ yandisatanti disaṃ vidisaṃ. 6- Adhisetīti gacchati. "abhisetī"tipi pāṭho. Tattha yaṃ yaṃ disaṃ allīyati apassayatīti attho. Kilissatīti bādhīyati. "kilijjatī"tipi pāṭho, pūti hotīti attho. Samphusamānoti tena pubbalohitena phuṭṭho samāno. Idampi devadūte avuttakammakaraṇaṃ. @Footnote: 1 Ma.u. 14/250/217, aṅ.tika. 20/36/136 2 cha.Ma...kāraṇaṃ @3 ka. vitthataṃ 4 ka. jāti ca rūpiyāto @5 ka. samuppilavāsāti, Sī. samuppilavāsoti 6 cha.Ma. yaṃ yaṃ disakanti disaṃ vidisaṃ

--------------------------------------------------------------------------------------------- page312.

[678] Puḷavāvasatheti puḷavānaṃ āvāse. Ayampi lohakumbhīyeva devadūte "gūthanirayo"ti vuttā, tattha patitassa sūcimukhapāṇā chaviādīni chinditvā aṭṭhimiñjaṃ khādanti. Gantuṃ na hi tīramapatthīti avagantuṃ 1- na hi tīramatthi. "tīravamatthī"tipi pāṭho, soyevattho. Tīrameva ettha "tīravan"ti vuttaṃ. Sabbasmā hi samantakapallāti yasmā tassā kumbhiyā uparibhāgepi nikujjitattā sabbattha samā samantato kaṭāhā, tasmā avagantuṃ 1- tīraṃ natthīti vuttaṃ hoti. [679] Asipattavanaṃ devadūte vuttanayameva. Taṃ hi dūrato ramaṇīyaṃ ambavanaṃ viya dissati, athettha lobhena nerayikā pavisanti, tato nesaṃ vāteritāni pattāni patitvā aṅgapaccaṅgāni chindanti. Tenāha "taṃ pavisanti samucchinnagattā"ti. 2- Taṃ pavisanti tato suṭṭhu chinnagattā hontīti. Jivhaṃ baḷisena gahetvā āracayāracayā 3- vihanantīti tattha asipattavane vegena vidhāvitvā 4- patitānaṃ musāvādīnaṃ nerayikānaṃ nirayapālā jivhaṃ baḷisena nikkaḍḍhitvā yathā manussā allacammaṃ bhūmiyaṃ pattharitvā khilehi ākoṭenti, evaṃ ākoṭetvā pharasūhi phāletvā phāletvā ekamekaṃ koṭiṃ chindantā 5- vihananti, chinnachinnā koṭi punappunaṃ samuṭṭhāti. "ārajayārajayā"tipi pāṭho, āviñchitvā āviñchitvāti 6- attho. Etampi devadūte avuttakammakaraṇaṃ. [680] Vettaraṇinti devadūte "mahatī khārodakā nadī"ti vuttanadiṃ. Sā kira gaṅgā viya udakabharitā dissati, athettha nhāyissāma pivissāmāti nerayikā patanti. Tiṇhadhāraṃ khuradhāranti 7- tiṇhaphāraṃ khuraphāraṃ, tikkhadhārakhuradhāravatinti 8- vuttaṃ hoti. Tassā kira nadiyā uddhamadho ubhayatīresu ca tiṇhadhārā @Footnote: 1 cha.Ma. apagantuṃ 2 cha.Ma. samucchidagattāti @3 cha.Ma.,i. ārajayārajayā 4 cha.Ma.,i. dhāvitvā 5 cha.Ma. chindetvā @6 ka. āvadhitvā āvadhitvāti 7 i. tiṇhadhāra khuradhāravatiṃ 8 ka. papatantīti

--------------------------------------------------------------------------------------------- page313.

Khuradhārā 1- paṭipāṭiyā ṭhapitā viya tiṭṭhati, 2- tena sā "tiṇhadhārā khuradhārā"ti vuccati. Taṃ tiṇhadhārakhuradhāraṃ udakāsāya upenti allīyantīti attho. Evaṃ upentā ca pāpakammena coditā tattha mandā papatanti bālāti attho. [681] Sāmā sabalāti etaṃ parato "soṇā"ti iminā yojetabbaṃ. Sāmavaṇṇā kammāsavaṇṇā ca soṇā khādantīti vuttaṃ hoti. Kākolagaṇāti kaṇhakākagaṇā. Paṭigiddhāti suṭṭhu sañjātagedhā hutvā, "mahāgijjhā"ti eke. Kulalāti kulalapakkhino, "senānametaṃ nāman"ti eke. Vāyasāti akaṇhā kākā. Idampi devadūte avuttakammakaraṇaṃ. Tattha vuttānipi pana kānici 3- idha na vuttāni, tāni etesaṃ purimapacchimabhāgattā vuttāneva hontīti veditabbāni. [682] Idāni sabbamevetaṃ narakavuttiṃ dassetvā ovadanto "kicchā vatāyan"ti gāthamāha. Tassattho:- kicchā vata idha narake nānappakārakammakaraṇabhedā vutti, yaṃ jano passati 4- kibbisakārī. Tasmā idha jīvitasese jīvitasantatiyā vijjamānāya idha loke ṭhitoyeva samāno saraṇagamanādikusaladhammānuṭṭhānena kiccakaro naro siyā bhaveyya. Kiccakaro bhavantopi ca sātaccakāritāvaseneva bhaveyya, na pamajjeyyaṃ, 5- muhuttampi na pamādamāpajjeyyāti ayamettha samuccayavaṇṇanā. Yasmā pana vuttāvasesāni padāni pubbe vuttanayattā uttānatthattā ca suviññeyyāneva, tasmā anupadavaṇṇanā na katāti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya kokālikasuttavaṇṇanā niṭṭhitā. ------------------ @Footnote: 1 cha.Ma. khurā 2 cha.Ma. tiṭṭhanti 3 ka. panetāni @4 cha.Ma. phusati 5 cha.Ma.,i. na pamajje


             The Pali Atthakatha in Roman Book 29 page 307-313. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=6916&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=29&A=6916&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=384              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=9435              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=9512              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=9512              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]