ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 4 : PALI ROMAN Dī.A. (sumaṅgala.1)

page281.

Sotāpanno hotīti maggasotaṃ āpanno hoti. Avinipātadhammoti catūsu apāyesu apatanadhammo. Niyatoti dhammaniyāmena niyato. Sambodhiparāyanoti uparimaggattayasaṅkhātā sambodhi paraṃ ayanaṃ assa, anena vā pattabbāti sambodhiparāyano. Tanuttāti pariyuṭṭhānamandatāya ca kadāci karahaci uppattiyā ca tanubhāvā. Orambhāgiyānanti heṭṭhābhāgiyānaṃ, yehi baddho uparisuddhāvāsabhūmiyaṃ nibbattituṃ na sakkoti. Opapātikoti sesayonipaṭikkhepavacanametaṃ. Tattha parinibbāyīti tasmiṃ uparibhaveyeva parinibbānadhammo. Anāvattidhammoti tato brahmalokā puna paṭisandhivasena anāvattanadhammo. Cetovimuttinti cittavisuddhiṃ, sabbakilesabandhanavimuttassa arahattaphalacittassetaṃ adhivacanaṃ. Paññāvimuttinti etthāpi sabbakilesabandhanavimuttā arahattaphalapaññāva paññāvimuttīti veditabbā. Diṭṭheva dhammeti imasmiṃyeva attabhāve. Sayanti sāmaṃ. Abhiññāti abhijānitvā. Sacchikatvāti paccakkhaṃ katvā. Athavā, abhiññā sacchikatvāti abhiññāya abhivisiṭṭhena ñāṇena sacchikaritvātipi attho. Upasampajjāti patvā paṭilabhitvā. Ariyaaṭṭhaṅgikamaggavaṇṇanā [374-375] Idaṃ sutvā licchavirājā 1- cintesi "ayaṃ varadhammo 2- na sakuṇena viya uppatitvā nāpi godhāya viya urena gantvā sakkā paṭivijjhituṃ, addhā pana imaṃ paṭivijjhantassa pubbabhāgapaṭipadāya bhavitabbaṃ, pucchāmi tāva nan"ti. Tato bhagavantaṃ pucchanto "atthi pana bhante"ti ādimāha. Aṭṭhaṅgikoti pañcaṅgikaṃ turiyaṃ viya, aṭṭhaṅgiko gāmo viya ca aṭṭhaṅgamattoyeva hutvā aṭṭhaṅgiko, na aṅgato añño maggo nāma atthi. Tenevāha "seyyathīdaṃ? "sammādiṭṭhi .pe. Sammāsamādhī"ti. Tattha sammādassanalakkhaṇā sammādiṭṭhi. Sammāabhiniropanalakkhaṇo sammāsaṅkapPo. Sammāpariggahaṇalakkhaṇā sammāvācā. Sammāsamuṭṭhāpanalakkhaṇo sammākammanto. Sammāvodāpanalakkhaṇo sammāājīvo. @Footnote: 1 Sī. licchavi 2 cha.Ma., i. pana dhammo

--------------------------------------------------------------------------------------------- page282.

Sammāpaggahaṇalakkhaṇo sammāvāyāmo. Sammāupaṭṭhānalakkhaṇā sammāsati. Sammāsamādhānalakkhaṇo sammāsamādhi. Etesu ekekassa tīṇi tīṇi kiccāni honti. Seyyathīdaṃ, sammādiṭṭhi tāva aññehipi attano paccanīkakilesehi saddhiṃ micchādiṭṭhiṃ pajahati, nirodhaṃ ārammaṇaṃ karoti, sampayuttadhamme ca vipassati tappaṭicchādakamohavidhamanavasena asammohato. Sammāsaṅkappādayopi tatheva micchāsaṅkappādīni pajahanti, nirodhaṃ ca ārammaṇaṃ karonti, visesato panettha sammāsaṅkappo sahajātadhamme abhiniropeti. Sammāvācā sammā pariggaṇhati. Sammākammanto sammā samuṭṭhāpeti sammāājīvo sammā vodāpeti. Sammāvāyāmo sammā paggaṇhāti. Sammāsati sammā upaṭṭhāpeti. Sammāsamādhi sammā padahati. Api cesā sammādiṭṭhi nāma pubbabhāge nānākhaṇā nānārammaṇā hoti, maggakkhaṇe ekakkhaṇā ekārammaṇā. Kiccato pana "dukkhe ñāṇan"ti 1- ādīni cattāri nāmāni labhati. Sammāsaṅkappādayopi pubbabhāge nānākhaṇā nānārammaṇā honti, maggakkhaṇe ekakkhaṇā ekārammaṇā. Tesu sammāsaṅkappo kiccato nekkhammasaṅkappo"tiādīni tīṇi nāmāni labhati. Sammāvācādayo tisso viratiyopi honti, cetanādayopi, maggakkhaṇe pana viratiyeva. Sammāvāyāmo sammāsatīti idaṃpi dvayaṃ kiccato sammappadhānasatipaṭṭhānavasena cattāri nāmāni labhati. Sammāsamādhi pana pubbabhāgepi maggakkhaṇepi sammāsamādhiyeva. Iti imesu aṭṭhasu dhammesu bhagavatā nibbānādhigamāya paṭipannassa yogino bahūpakārattā 2- paṭhamaṃ sammādiṭṭhi desitā. Ayaṃ hi "paññā paññāpajjoto paññāsatthan"ti 3- ca vuttā. Tasmā etāya pubbabhāge vipassanāñāṇasaṅkhātāya sammādiṭṭhiyā avijjandhakāraṃ vidhamitvā kilesacore ghātento khemena yogāvacaro nibbānaṃ pāpuṇāti. Tena vuttaṃ "nibbānādhigamāya paṭipannassa yogino bahūpakārattā paṭhamaṃ sammādiṭṭhi desitā"ti. Sammāsaṅkappo pana tassā bahūpakāro, tasmā tadanantaraṃ vutto. Yathā hi heraññiko hatthena parivattetvā parivattetvā cakkhunā kahāpaṇaṃ @Footnote: 1 abhi vibhaṅga. 35/487/283 2 Sī., i. bahukārattā 3 abhi. saṃ. 34/20/24

--------------------------------------------------------------------------------------------- page283.

Olokento "ayaṃ chekoti ayaṃ kūṭo"ti jānāti. Evaṃ yogāvacaropi pubbabhāge vitakkena vitakketvā vitakketvā vipassanāpaññāya olokayamāno "ime dhammā kāmāvacarā ime dhammā rūpāvacarādayo"ti pajānāti. Yathā vā pana purisena koṭiyaṃ gahetvā parivattetvā parivattetvā dinnaṃ mahārukkhaṃ tacchako vāsiyā tacchetvā kamme upaneti, evaṃ vitakkena vitakketvā vitakketavā dinne dhamme yogāvacaro paññāya "ime kāmāvacarā, ime rūpāvacarā"ti ādinā nayena paricchinditvā kamme upaneti. Tena vuttaṃ "sammāsaṅkappo pana tassā bahūpakāro, tasmā tadanantaraṃ vutto"ti. Svāyaṃ yathā sammādiṭṭhiyā evaṃ sammā- vācāyapi upakārako. Yathāha `pubbe kho gahapati 1- vitakketvā vicāretvā pacchā vācaṃ bhindatī"ti 2- tasmā tadanantaraṃ sammāvācā vuttā. Yasmā pana "idañcidañca karissāmāti paṭhamaṃ vācāya saṃvidahitvā loke kammante payojenti, tasmā vācā kāyakammassa upakārikāti sammāvācāya anantaraṃ sammākammanto vutto. Catubbidhaṃ pana vacīduccaritaṃ tividhañca kāyaduccaritaṃ pahāya ubhayaṃ sucaritaṃ pūrentasseva yasmā ājīvaṭṭhamakaṃ sīlaṃ pūrati, na itarassa tasmā tadubhayānantaraṃ sammāājīvo vutto. Evaṃ visuddhājīvena pana "parisuddho me ājīvo"ti ettāvatā ca paritosaṃ katvā 3- suttappamattena viharituṃ na yuttaṃ, athakho "sabbiriyāpathesu idaṃ viriyaṃ samārabhitabban"ti dassetuṃ tadanantaraṃ sammāvāyāmo vutto. Tato "āraddhaviriyenāpi kāyādīsu catūsu vatthūsu sati supatiṭṭhitā 4- kātabbā"ti dassanatthaṃ tadanantaraṃ sammāsati desitā yasmā panevaṃ supatiṭṭhitā 4- sati samādhissūpakārānupakārānaṃ dhammānaṃ gatiyo samannesitvā pahoti ekattārammaṇe cittaṃ samādhātuṃ, tasmā sammāsatiyā anantaraṃ sammāsamādhi desitoti veditabbo. Etesaṃ dhammānaṃ sacchikiriyāyāti etesaṃ sotāpattiphalādīnaṃ paccakkhakiriyatthāya. @Footnote: 1 cha.Ma. āvuso visākha 2 Ma.mū. 12/463,/413, @3 cha.Ma. akatvā 4-4 cha.Ma. sūpaṭṭhitā

--------------------------------------------------------------------------------------------- page284.

Dvepabbajitavatthuvaṇṇanā [376-377] Ekamidāhanti idaṃ kasmā āraddhaṃ? ayaṃ kira rājā "rūpaṃ attā"ti evaṃladdhiko, tenassa desanāya cittaṃ nādhimuccati. Atha bhagavatā tassa laddhiyā āvikaraṇatthaṃ ekaṃ kāraṇaṃ āharituṃ idamāraddhaṃ. Tatrāyaṃ saṅkhepattho:- ahaṃ ekaṃ samayaṃ ghositārāme viharāmi, tatra vasantaṃ maṃ te dve pabbajitā evaṃ pucchiṃsu. Athāhaṃ tesaṃ buddhuppādaṃ dassetvā tantidhammaṃ nāma kathento idamavocaṃ "āvuso saddhāsampanno nāma kulaputto evarūpassa satthusāsane pabbajito evaṃ tividhaṃ sīlaṃ pūretvā paṭhamajjhānādīni patvā ṭhito taṃ jīvan'ti ādīni vadeyya, yuttaṃ nu kho etamassā"ti. Tato tehi "yuttanti vutte "ahaṃ kho panetaṃ āvuso evaṃ jānāmi, evaṃ passāmi atha ca panāhaṃ na vadāmī"ti taṃ vādaṃ paṭikkhipitvā uttariṃ 1- khīṇāsavaṃ dassetvā "imassa evaṃ vattuṃ na yuttan"ti avocaṃ. Te mama vacanaṃ sutvā attamanā ahesunti. Evaṃ vutte sopi attamano ahosi. Tenāha "idamavoca bhagavā. Attamano oṭṭhaddho licchavi bhagavato bhāsitaṃ abhinandī"ti. Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya mahālisuttavaṇṇanā niṭṭhitā. Chaṭṭhaṃ. ------------------


             The Pali Atthakatha in Roman Book 4 page 281-284. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=4&A=7371&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=4&A=7371&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=9&i=239              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=9&A=4399              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=9&A=3820              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=9&A=3820              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]