ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 4 : PALI ROMAN Dī.A. (sumaṅgala.1)

page326.

Atha jānanto viya yaṃkiñci kathessāmi, ayaṃ me bhikkhu veyyākaraṇena anāraddhacitto vādaṃ āropessati. "ahamasmi bhikkhu brahmā"ti ādīni pana me bhaṇantassa na koci vacanaṃ sadhahissati, yannūnāhaṃ vikkhepaṃ katvā imaṃ bhikkhuṃ satthu santikaṃyeva peseyyanti cintetvā "ahamasmi bhikkhu brahmā"ti ādimāha. [495-496] Ekamantaṃ apanetvāti kasmā evamakāsi? kuhakattā. Bahiddhā pariyeṭṭhinti telatthiko vālikaṃ nippīḷiyamāno viya yāva brahmalokā bahiddhā pariyesanaṃ āpajjasi. [497] Sakuṇanti kākaṃ vā kulalaṃ vā. Na kho eso bhikkhu pañho evaṃ pucchitabboti idaṃ bhagavā yasmā padeseneva 1- pañho pucchitabbo, ayañca kho bhikkhu anupādinnakepi gahetvā nippadesato pucchati, tasmā paṭisedheti. Āciṇṇaṃ kiretaṃ buddhānaṃ, pucchāmūḷhassa janassa pucchāya dosaṃ dassetvā pucchaṃ sikkhāpetvā pacchāvissajjanaṃ. Kasmā? pucchituṃ ajānitvā paripucchanto dubbiññāpayo hoti. [498] Pañhaṃ sikkhāpento pana kattha "āpo cā"ti ādimāha. Tattha na gādhatīti na patiṭṭhāti, ime cattāro mahābhūtā kiṃ āgamma appatiṭṭhā bhavantīti attho. Upādinnaṃyeva sandhāya pucchati. 2- Dīghañca rassañcāti sañṭhānavasena upādārūpaṃ vuttaṃ. Aṇuṃ thūlanti khuddakaṃ vā mahantaṃ vā, imināpi upādārūpe vaṇṇamattameva kathitaṃ. Subhāsubhanti subhañca asubhañca upādārūpameva kathitaṃ. Kiṃ pana upādārūpaṃ subhaṃ asubhanti atthi? natthi. Iṭṭhāniṭṭhārammaṇaṃ panevaṃ kathitaṃ. Nāmañca rūpañcāti nāmañca dīghādibhedaṃ rūpañca. Uparujjhatīti nirujjhati, kiṃ āgamma asesametaṃ nappavattatīti. [499] Evaṃ pucchitabbaṃ siyāti pucchaṃ dassetvā idāni vissajjanaṃ dassento tatra veyyākaraṇaṃ bhavatīti vatvā "viññāṇan"ti ādimāha. Tattha viññātabbanti viññāṇaṃ, nibbānassetaṃ nāmaṃ, tadetaṃ nidassanābhāvato anidassanaṃ. Uppādanto vā vayanto vā ṭhitassa aññathattaanto vā etassa @Footnote: 1 cha.Ma. padesenesa 2 Sī. pucchā

--------------------------------------------------------------------------------------------- page327.

Natthīti anantaṃ. Pabhanti papaṃ. Etaṃ kira titthassa nāmaṃ, tañhi papanti etthāti papaṃ, pakārassa pana bhakāro kato. Sabbato pabhamassāti sabbatopabhaṃ. Nibbānassa kira yathā mahāsamuddassa yato yato otaritukāmā honti, taṃtadeva titthaṃ, atitthaṃ nāma natthi. Evameva aṭṭhattiṃsāya kammaṭṭhānesu yena yena mukhena nibbānaṃ otaritukāmā honti, taṃ tadeva titthaṃ, nibbānassa atitthaṃ nāma kammaṭṭhānaṃ natthi. Tena vuttaṃ "sabbatopabhan"ti. Ettha āpo cāti ettha nibbāne idaṃ nibbānaṃ āgamma sabbametaṃ "āpo"ti ādinā nayena vuttaṃ upādinnakadhammajātaṃ nirujjhati, appavattaṃ hotīti. Idānissa nirujjhanupāyaṃ dassento "viññāṇassa nirodhena etthetaṃ uparujjhatī"ti 1- āha. Tattha "viññāṇanti carimakaviññāṇaṃpi abhisaṅkhāraviññāṇaṃpi. Carimakaviññāṇassāpi hi nirodhena etthetaṃ uparujjhati. Vijjhātadīpasikhā viya apaṇṇattikabhāvaṃ yāti. Abhisaṅkhāraviññāṇassāpi anuppādanirodhena anuppādavasena uparujjhati. Yathāha "sotāpattimaggañāṇena abhisaṅkhāraviññāṇassa nirodhena ṭhapetvā satta bhave anamatagge saṃsāre ye uppajjeyyuṃ nāmañca rūpañca etthete nirujjhantī"ti sabbaṃ cūḷaniddese 1- vuttanayeneva veditabbaṃ. Sesaṃ sabbattha uttānamevāti. Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya kevaṭṭasuttavaṇṇanā niṭṭhitā. Ekādasamaṃ. ------------------- @Footnote: 1-1 khu. cūḷa. 30/85/21 ajitamāṇavapucchāniddesa (sayā)


             The Pali Atthakatha in Roman Book 4 page 326-327. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=4&A=8526&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=4&A=8526&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=9&i=338              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=9&A=7317              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=9&A=5428              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=9&A=5428              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]