ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

page143.

Tattha kīvadūrevimeti kittakaṃ dūre ṭhāne. Yojanasataṃpi yojanasahassaṃpi apakkantāti vattuṃ vaṭṭati, na pana kiñci āha. Catuppadaṃ veyyākaraṇanti catusaccabyākaraṇaṃ sandhāya vuttaṃ. [184] Yassuddiṭṭhassāti yassa uddiṭṭhassa. Yopi so bhikkhave satthāti bāhirakasatthāraṃ dasseti. Evarūpīti evaṃjātikā. Paṇopaṇaviyāti paṇaviyā ca opaṇaviyā ca. Na upetīti na hoti. Kayavikkayakālo 1- viya agghavaḍḍhanhāpanaṃ na hotīti attho. Ayaṃ goṇo kiṃ agghati, vīsati agghatīti bhaṇanto paṇati nāma. Vīsati na agghati, dasa agghatīti bhaṇanto opaṇati nāma. Idaṃ paṭisedhento āha "paṇopaṇaviyā na upetī"ti. Idāni taṃ paṇopaṇaviyaṃ dassetuṃ evañca no assa, atha naṃ kareyyāma, na ca no evamassa, na naṃ kareyyāmāti āha. Kiṃ pana bhikkhaveti bhikkhave yaṃ tathāgato sabbaso āmisehi visaṃsaṭṭho viharati, evaṃ visaṃsaṭṭhassa satthuno evarūpā paṇopaṇaviyā kiṃ yujjissati. Pariyogayha 2- vattatoti pariyogāhitvā ukkhipitvā gahetvā vattentassa. Ayamanudhammoti ayaṃ sabhāvo. Jānāti bhagavā, nāhaṃ jānāmīti bhagavā ekāsanabhojane ānisaṃsaṃ jānāti, ahaṃ na jānāmīti mayi saddhāya divasassa tayo vāre bhojanaṃ pahāya ekāsanabhojanaṃ bhuñjati. Ruḷhanīyanti rohanīyaṃ. Ojavantanti sinehavantaṃ. Kāmaṃ taco cāti iminā caturaṅgaviriyaṃ dasseti. Ettha hi taco ekaṃ aṅgaṃ. Nhārū ekaṃ, aṭṭhi ekaṃ, maṃsalohitaṃ ekanti evaṃ caturaṅgasamannāgataṃ viriyaṃ adhiṭṭhahitvā arahattaṃ appatvā na vuṭṭhahissāmīti evaṃ paṭipajjatīti dasseti. Sesaṃ sabbattha uttānameva. Desanaṃ pana bhagavā neyyapuggalassa vasena arahattanikūṭena niṭṭhāpesīti, papañcasūdaniyā majjhimanikāyaṭṭhakathāya kīṭāgirisuttavaṇṇanā niṭṭhitā. Dasamaṃ. Dutiyavaggavaṇṇanā niṭṭhitā. ------------- @Footnote: 1 cha.Ma. kayavikkayakāle 2 cha.Ma. pariyogāhiya


             The Pali Atthakatha in Roman Book 9 page 143. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=3595&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=9&A=3595&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=222              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=3981              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=4517              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=4517              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]