![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
Te laddhīti vutte "notipi me no"ti vadati, tato kiṃ no noti te laddhīti vutte "no notipi me no"ti vikkhepamāpajjati, ekasmimpi pakkhe na tiṭṭhati. Nibbijja pakkamatīti attanopi esa satthā avassayo bhavituṃ na sakkoti, mayhaṃ kiṃ sakkhissatīti nibbinditvā pakkamati. Purimesupi anassāsikesu eseva nayo. [234] Sannidhikārakaṃ kāme paribhuñjitunti yathā pubbe gihibhūto sannidhiṃ katvā vatthukāme paribhuñjati, evaṃ tilataṇḍulasappinavanītādīni sannidhiṃ katvā idāni paribhuñjituṃ abhabboti attho. Nanu ca khīṇāsavassa vasanaṭṭhāne tilataṇḍulādayo paññāyantīti. No na paññāyanti, na panesa te attano atthāya ṭhapeti, aphāsukapabbajitādīnaṃ atthāya ṭhapeti. Anāgāmissa kathanti. Tassāpi pañca kāmaguṇā sabbasova pahīnā, dhammena pana samena 1- laddhaṃ vicāretvā paribhuñjati. [236] Puttamatāya puttāti so kira imaṃ dhammaṃ sutvā ājīvakā matā nāmāti saññī hutvā evamāha. Ayañcettha attho:- ājīvakā matā nāma, tesaṃ mātā puttamatā hoti, iti ājīvakā puttamatāya puttā nāma honti. Samaṇe gotameti samaṇe gotame brahmacariyavāso atthi, aññattha natthīti dīpeti. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya sandakasuttavaṇṇanā niṭṭhitā. Chaṭṭhaṃ. ------------- @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissatiThe Pali Atthakatha in Roman Book 9 page 172. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=4329&pagebreak=1 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=9&A=4329&pagebreak=1 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=293 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=5062 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=5909 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=5909 Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]