Mahāsatipaṭṭhānasuttaṃ
[273] Evamme sutaṃ. Ekaṃ samayaṃ bhagavā kurūsu viharati kammāsadammaṃ 1-
nāma kurūnaṃ nigamo. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti 2-
te bhikkhū bhagavato paccassosuṃ . bhagavā etadavoca
{273.1} ekāyano ayaṃ bhikkhave maggo sattānaṃ visuddhiyā
sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa
adhigamāya nibbānassa sacchikiriyāya yadidaṃ cattāro satipaṭṭhānā .
Katame cattāro . idha bhikkhave bhikkhu kāye kāyānupassī viharati
ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ
vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya
loke abhijjhādomanassaṃ citte cittānupassī viharati ātāpī
sampajāno satimā vineyya loke abhijjhādomanassaṃ dhammesu
dhammānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ.
Uddesavārakathā niṭṭhitā.
[274] Kathañca [3]- bhikkhave bhikkhu kāye kāyānupassī viharati.
Idha bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato
vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ
upaṭṭhapetvā . so sato va assasati sato 4- passasati dīghaṃ
@Footnote: 1 Ma. Yu. kammāsadhammaṃ nāma. 2 Ma. bhaddanteti. 3 Ma. pana. 4 Ma. satova.
Vā assasanto dīghaṃ assasāmīti pajānāti dīghaṃ vā passasanto
dīghaṃ passasāmīti pajānāti rassaṃ vā assasanto rassaṃ assasāmīti
pajānāti rassaṃ vā passasanto rassaṃ passasāmīti pajānāti
sabbakāyapaṭisaṃvedī assasissāmīti sikkhati sabbakāyapaṭisaṃvedī
passasissāmīti sikkhati passambhayaṃ kāyasaṅkhāraṃ assasissāmīti
sikkhati passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati.
{274.1} Seyyathāpi bhikkhave dakkho bhamakāro vā bhamakārantevāsī
vā dīghaṃ vā añchanto 1- dīghaṃ añchāmīti pajānāti rassaṃ vā añchanto
rassaṃ añchāmīti pajānāti evameva kho bhikkhave bhikkhu dīghaṃ vā
assasanto dīghaṃ assasāmīti pajānāti dīghaṃ vā passasanto dīghaṃ
passasāmīti pajānāti rassaṃ vā assasanto rassaṃ assasāmīti
pajānāti rassaṃ vā passasanto rassaṃ passasāmīti pajānāti
sabbakāyapaṭisaṃvedī assasissāmīti sikkhati sabbakāyapaṭisaṃvedī
passasissāmīti sikkhati passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati
passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati . iti ajjhattaṃ
vā kāye kāyānupassī viharati bahiddhā vā kāye kāyānupassī
viharati ajjhattabahiddhā vā kāye kāyānupassī viharati
samudayadhammānupassī vā kāyasmiṃ viharati vayadhammānupassī vā kāyasmiṃ
viharati samudayavayadhammānupassī vā kāyasmiṃ viharati . atthi kāyoti
@Footnote: 1 añjantotipi acchantotipi pāṭho.
Vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya
paṭissatimattāya . anissito ca viharati na ca kiñci loke
upādiyati. Evampi [1]- bhikkhave bhikkhu kāye kāyānupassī viharati.
Ānāpānapabbaṃ niṭṭhitaṃ.
[275] Puna caparaṃ bhikkhave bhikkhu gacchanto vā gacchāmīti
pajānāti ṭhito vā ṭhitomhīti pajānāti nisinno vā
nisinnomhīti pajānāti sayāno vā sayānomhīti pajānāti .
Yathā yathā vā panassa kāyo paṇihito hoti tathā tathā
nampajānāti 2- . iti ajjhattaṃ vā kāye kāyānupassī viharati
bahiddhā vā kāye kāyānupassī viharati ajjhattabahiddhā vā
kāye kāyānupassī viharati samudayadhammānupassī vā kāyasmiṃ viharati
vayadhammānupassī vā kāyasmiṃ viharati samudayavayadhammānupassī vā
kāyasmiṃ viharati . atthi kāyoti vā panassa sati paccupaṭṭhitā
hoti yāvadeva ñāṇamattāya paṭissatimattāya . anissito ca
viharati na ca kiñci loke upādiyati . evampi bhikkhave bhikkhu
kāye kāyānupassī viharati.
Iriyāpathapabbaṃ niṭṭhitaṃ.
[276] Puna caparaṃ bhikkhave bhikkhu abhikkante paṭikkante
sampajānakārī hoti ālokite vilokite sampajānakārī hoti
sammiñjite pasārite sampajānakārī hoti saṅghāṭipattacīvaradhāraṇe
@Footnote: 1 Ma. kho. sabbattha īdisameva. 2 Ma. naṃ pajānāti.
Sampajānakārī hoti asite pīte khāyite sāyite sampajānakārī
hoti uccārapassāvakamme sampajānakārī hoti gate ṭhite
nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti .
Iti ajjhattaṃ vā kāye kāyānupassī viharati bahiddhā vā kāye
kāyānupassī viharati ajjhattabahiddhā vā kāye kāyānupassī
viharati samudayadhammānupassī vā kāyasmiṃ viharati vayadhammānupassī
vā kāyasmiṃ viharati samudayavayadhammānupassī vā kāyasmiṃ viharati .
Atthi kāyoti vā panassa sati paccupaṭṭhitā hoti yāvadeva
ñāṇamattāya paṭissatimattāya . anissito ca viharati na ca kiñci loke
upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.
Sampajaññapabbaṃ niṭṭhitaṃ.
[277] Puna caparaṃ bhikkhave bhikkhu imameva kāyaṃ uddhaṃ pādatalā
adho kesamatthakā tacapariyantaṃ pūrannānappakārassa asucino
paccavekkhati atthi imasmiṃ kāye kesā lomā nakhā dantā taco
maṃsaṃ nahārū aṭṭhī aṭṭhimiñjaṃ vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ
papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo
lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā
muttanti.
{277.1} Seyyathāpi bhikkhave ubhatomukhā mūtoḷī 1- pūrā
nānāvihitassa dhaññassa seyyathīdaṃ sālīnaṃ vīhīnaṃ muggānaṃ māsānaṃ
@Footnote: 1 pūtoḷītipi pāṭho. Ma. putoḷi Yu. mutoli.
Tilānaṃ taṇḍulānaṃ tamenaṃ cakkhumā puriso muñcitvā paccavekkheyya
ime sālī ime vīhī ime muggā ime māsā ime tilā ime taṇḍulāti
evameva kho bhikkhave bhikkhu imameva kāyaṃ uddhaṃ pādatalā adho
kesamatthakā tacapariyantaṃ pūrannānappakārassa asucino paccavekkhati
atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nahārū aṭṭhī
aṭṭhimiñjaṃ vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ
udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo
siṅghāṇikā lasikā muttanti.
{277.2} Iti ajjhattaṃ vā kāye kāyānupassī viharati bahiddhā
vā kāye kāyānupassī viharati ajjhattabahiddhā vā kāye kāyānupassī
viharati samudayadhammānupassī vā kāyasmiṃ viharati vayadhammānupassī
vā kāyasmiṃ viharati samudayavayadhammānupassī vā kāyasmiṃ viharati .
Atthi kāyoti vā panassa sati paccupaṭṭhitā hoti yāvadeva
ñāṇamattāya paṭissatimattāya . anissito ca viharati na ca kiñci
loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.
Paṭikūlamanasikārapabbaṃ niṭṭhitaṃ.
[278] Puna caparaṃ bhikkhave bhikkhu imameva kāyaṃ yathāṭhitaṃ
yathāpaṇihitaṃ dhātuso paccavekkhati atthi imasmiṃ kāye paṭhavīdhātu
āpodhātu tejodhātu vāyodhātūti . seyyathāpi bhikkhave dakkho
goghātako vā goghātakantevāsī vā gāviṃ vadhitvā cātummahāpathe
Vilaso paṭivibhajitvā nisinno assa evameva kho bhikkhave bhikkhu
imameva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati atthi
imasmiṃ kāye paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti . iti
ajjhattaṃ vā .pe. Viharati.
Dhātumanasikārapabbaṃ niṭṭhitaṃ.
[279] Puna caparaṃ bhikkhave bhikkhu seyyathāpi passeyya sarīraṃ
sīvathikāya 1- chaḍḍitaṃ ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā uddhumātakaṃ
vinīlakaṃ vipubbakajātaṃ . so imameva kāyaṃ upasaṃharati ayampi kho
kāyo evaṃdhammo evaṃbhāvī evaṃanatītoti . iti ajjhattaṃ vā .pe.
Viharati.
[280] Puna caparaṃ bhikkhave bhikkhu seyyathāpi passeyya sarīraṃ
sīvathikāya chaḍḍitaṃ kākehi vā khajjamānaṃ kulalehi vā khajjamānaṃ
gijjhehi vā khajjamānaṃ [2]- suvānehi vā khajjamānaṃ sigālehi vā
khajjamānaṃ vividhehi vā pāṇakajātehi khajjamānaṃ . so imameva
kāyaṃ upasaṃharati ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatītoti.
{280.1} Iti ajjhattaṃ vā kāye kāyānupassī viharati bahiddhā vā
kāye kāyānupassī viharati ajjhattabahiddhā vā kāye kāyānupassī
viharati samudayadhammānupassī vā kāyasmiṃ viharati vayadhammānupassī
vā kāyasmiṃ viharati samudayavayadhammānupassī vā kāyasmiṃ viharati .
Atthi kāyoti vā panassa sati paccupaṭṭhitā hoti yāvadeva
@Footnote: 1 Ma. sabbattha sivathikāya. 2 Ma. kaṅkehi vā khajjamānaṃ sunakhehi vā khajjamānaṃ
@byagghehi vā khajjamānaṃ dīpīhi vā khajjamānaṃ siṅgālehi vā ....
Ñāṇamattāya paṭissatimattāya . anissito ca viharati na ca kiñci
loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.
[281] Puna caparaṃ bhikkhave bhikkhu seyyathāpi passeyya sarīraṃ
sīvathikāya chaḍḍitaṃ aṭṭhisaṅkhalikaṃ 1- samaṃsalohitaṃ nahārusambandhaṃ .pe.
[282] Aṭṭhisaṅkhalikaṃ nimmaṃsalohitamakkhitaṃ nahārusambandhaṃ .pe.
[283] Aṭṭhisaṅkhalikaṃ apagatamaṃsalohitaṃ nahārusambandhaṃ .pe.
[284] Aṭṭhikāni apagatanahārusambandhāni 2- disāvidisāvikkhittāni
aññena hatthaṭṭhikaṃ aññena pādaṭṭhikaṃ [3]- aññena jaṅghaṭṭhikaṃ aññena
ūruṭṭhikaṃ aññena kaṭaṭṭhikaṃ 4- aññena piṭṭhaṭṭhikaṃ aññena kaṇṭakaṭṭhikaṃ
aññena phāsukaṭṭhikaṃ aññena uraṭṭhikaṃ aññena aṃsaṭṭhikaṃ
aññena bāhuṭṭhikaṃ aññena gīvaṭṭhikaṃ aññena hanukaṭṭhikaṃ aññena
dantaṭṭhikaṃ aññena sīsakaṭāhaṃ . so imameva kāyaṃ upasaṃharati
ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatītoti.
{284.1} Iti ajjhattaṃ vā kāye kāyānupassī viharati bahiddhā
vā kāye kāyānupassī viharati ajjhattabahiddhā vā kāye kāyānupassī
viharati samudayadhammānupassī vā kāyasmiṃ viharati vayadhammānupassī vā
kāyasmiṃ viharati samudayavayadhammānupassī vā kāyasmiṃ viharati. Atthi kāyoti
@Footnote: 1 Ma. aṭṭhikasaṅkhalikaṃ. ito paraṃ īdisameva. 2 Sī. apakatasambandhāni. imasmiñca
@pabbe hatthaṭṭhikaṃ pādaṭṭhikaṃ jaṅghaṭṭhikaṃ uraṭṭhikaṃ kaṭaṭṭhikaṃ piṭṭhikaṇṭakanti evaṃ
@pāṭhakkamo dissati. 3 Ma. gopphakaṭṭhikaṃ .... 4 Ma. kaṭiṭṭhaṃ ... phāsukaṭṭhikaṃ
@piṭṭhiṭṭhikaṃ ... khandhaṭṭhikaṃ ... aññena gīvaṭṭhikaṃ ....
Vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya
paṭissatimattāya . anissito ca viharati na ca kiñci loke
upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.
[285] Puna caparaṃ bhikkhave bhikkhu seyyathāpi passeyya sarīraṃ
sīvathikāya chaḍḍitaṃ aṭṭhikāni setāni saṅkhavaṇṇasannibhāni 1- .pe.
[286] Aṭṭhikāni puñjakitāni terovassikāni .pe.
[287] Aṭṭhikāni pūtīni cuṇṇakajātāni . so imameva kāyaṃ
upasaṃharati ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatītoti .
Iti ajjhattaṃ vā kāye kāyānupassī viharati bahiddhā vā kāye
kāyānupassī viharati ajjhattabahiddhā vā kāye kāyānupassī viharati
samudayadhammānupassī vā kāyasmiṃ viharati vayadhammānupassī vā kāyasmiṃ
viharati samudayavayadhammānupassī vā kāyasmiṃ viharati . atthi kāyoti
vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya
paṭissatimattāya . anissito ca viharati na ca kiñci loke
upādiyati. Evampi kho bhikkhave bhikkhu kāye kāyānupassī viharati.
Navasīvathikāpabbaṃ niṭṭhitaṃ.
Kāyānupassanā niṭṭhitā.
[288] Kathañca bhikkhave bhikkhu vedanāsu vedanānupassī viharati.
Idha bhikkhave bhikkhu sukhaṃ vā vedanaṃ vedayamāno sukhaṃ vedanaṃ vedayāmīti
@Footnote: 1 Sī. Yu. saṅkhavaṇṇūpanibhāni. Ma. saṅkhavaṇṇapaṭibhāgāni.
Pajānāti dukkhaṃ vā vedanaṃ vedayamāno dukkhaṃ vedanaṃ vedayāmīti
pajānāti adukkhamasukhaṃ vā vedanaṃ vedayamāno adukkhamasukhaṃ vedanaṃ
vedayāmīti pajānāti sāmisaṃ vā sukhaṃ vedanaṃ vedayamāno sāmisaṃ
sukhaṃ vedanaṃ vedayāmīti pajānāti nirāmisaṃ vā sukhaṃ vedanaṃ vedayamāno
nirāmisaṃ sukhaṃ vedanaṃ vedayāmīti pajānāti sāmisaṃ vā dukkhaṃ vedanaṃ
vedayamāno sāmisaṃ dukkhaṃ vedanaṃ vedayāmīti pajānāti nirāmisaṃ
vā dukkhaṃ vedanaṃ vedayamāno nirāmisaṃ dukkhaṃ vedanaṃ vedayāmīti
pajānāti sāmisaṃ vā adukkhamasukhaṃ vedanaṃ vedayamāno sāmisaṃ
adukkhamasukhaṃ vedanaṃ vedayāmīti pajānāti nirāmisaṃ vā adukkhamasukhaṃ
vedanaṃ vedayamāno nirāmisaṃ adukkhamasukhaṃ vedanaṃ vedayāmīti pajānāti.
{288.1} Iti ajjhattaṃ vā vedanāsu vedanānupassī viharati
bahiddhā vā vedanāsu vedanānupassī viharati ajjhattabahiddhā vā
vedanāsu vedanānupassī viharati samudayadhammānupassī vā vedanāsu viharati
vayadhammānupassī vā vedanāsu viharati samudayavayadhammānupassī vā
vedanāsu viharati . atthi vedanāti vā panassa sati paccupaṭṭhitā
hoti yāvadeva ñāṇamattāya paṭissatimattāya . anissito ca viharati
na ca kiñci loke upādiyati . evaṃ kho bhikkhave bhikkhu vedanāsu
vedanānupassī viharati.
Vedanānupassanā niṭṭhitā.
[289] Kathañca bhikkhave bhikkhu citte cittānupassī viharati .
Idha bhikkhave bhikkhu sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti
vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti sadosaṃ vā
cittaṃ sadosaṃ cittanti pajānāti vītadosaṃ vā cittaṃ vītadosaṃ
cittanti pajānāti samohaṃ vā cittaṃ samohaṃ cittanti pajānāti
vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti saṅkhittaṃ vā
cittaṃ saṅkhittaṃ cittanti pajānāti vikkhittaṃ vā cittaṃ vikkhittaṃ
cittanti pajānāti mahaggataṃ vā cittaṃ mahaggataṃ cittanti
pajānāti amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti
sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti anuttaraṃ vā
cittaṃ anuttaraṃ cittanti pajānāti samāhitaṃ vā cittaṃ samāhitaṃ
cittanti pajānāti asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti
pajānāti vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti avimuttaṃ
vā cittaṃ avimuttaṃ cittanti pajānāti.
{289.1} Iti ajjhattaṃ vā citte cittānupassī viharati bahiddhā
vā citte cittānupassī viharati ajjhattabahiddhā vā citte cittānupassī
viharati samudayadhammānupassī vā cittasmiṃ viharati vayadhammānupassī vā
cittasmiṃ viharati samudayavayadhammānupassī vā cittasmiṃ viharati . atthi
cittanti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya
paṭissatimattāya . anissito ca viharati na ca kiñci loke
Upādiyati. Evaṃ kho bhikkhave bhikkhu citte cittānupassī viharati.
Cittānupassanā niṭṭhitā.
[290] Kathañca [1]- bhikkhave bhikkhu dhammesu dhammānupassī viharati.
Idha bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu .
Kathañca bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu.
{290.1} Idha bhikkhave bhikkhu santaṃ vā ajjhattaṃ kāmacchandaṃ atthi me
ajjhattaṃ kāmacchandoti pajānāti asantaṃ vā ajjhattaṃ kāmacchandaṃ
natthi me ajjhattaṃ kāmacchandoti pajānāti yathā ca anuppannassa
kāmacchandassa uppādo hoti tañca pajānāti yathā ca uppannassa
kāmacchandassa pahānaṃ hoti tañca pajānāti yathā ca pahīnassa
kāmacchandassa āyatiṃ anuppādo hoti tañca pajānāti.
{290.2} Santaṃ vā ajjhattaṃ byāpādaṃ atthi me ajjhattaṃ
byāpādoti pajānāti asantaṃ vā ajjhattaṃ byāpādaṃ natthi me
ajjhattaṃ byāpādoti pajānāti yathā ca anuppannassa byāpādassa
uppādo hoti tañca pajānāti yathā ca uppannassa byāpādassa
pahānaṃ hoti tañca pajānāti yathā ca pahīnassa byāpādassa āyatiṃ
anuppādo hoti tañca pajānāti.
{290.3} Santaṃ vā ajjhattaṃ thīnamiddhaṃ 2- atthi me ajjhattaṃ
thīnamiddhanti pajānāti asantaṃ vā ajjhattaṃ thīnamiddhaṃ natthi me
ajjhattaṃ thīnamiddhanti pajānāti yathā ca anuppannassa
thīnamiddhassa uppādo hoti tañca pajānāti yathā ca uppannassa
@Footnote: 1 Ma. sabbattha pana saddo dissati. 2 Ma. thinamiddhaṃ. sabbattha evaṃ ñātabbaṃ.
Thīnamiddhassa pahānaṃ hoti tañca pajānāti yathā ca pahīnassa
thīnamiddhassa āyatiṃ anuppādo hoti tañca pajānāti.
{290.4} Santaṃ vā ajjhattaṃ uddhaccakukkuccaṃ atthi me ajjhattaṃ
uddhaccakukkuccanti pajānāti asantaṃ vā ajjhattaṃ uddhaccakukkuccaṃ
natthi me ajjhattaṃ uddhaccakukkuccanti pajānāti yathā ca anuppannassa
uddhaccakukkuccassa uppādo hoti tañca pajānāti yathā ca
uppannassa uddhaccakukkuccassa pahānaṃ hoti tañca pajānāti
yathā ca pahīnassa uddhaccakukkuccassa āyatiṃ anuppādo hoti
tañca pajānāti.
{290.5} Santaṃ vā ajjhattaṃ vicikicchaṃ atthi me ajjhattaṃ
vicikicchāti pajānāti asantaṃ vā ajjhattaṃ vicikicchaṃ natthi me
ajjhattaṃ vicikicchāti pajānāti yathā ca anuppannāya vicikicchāya
uppādo hoti tañca pajānāti yathā ca uppannāya vicikicchāya
pahānaṃ hoti tañca pajānāti yathā ca pahīnāya vicikicchāya āyatiṃ
anuppādo hoti tañca pajānāti.
{290.6} Iti ajjhattaṃ vā dhammesu dhammānupassī viharati
bahiddhā vā dhammesu dhammānupassī viharati ajjhattabahiddhā vā
dhammesu dhammānupassī viharati samudayadhammānupassī vā dhammesu viharati
vayadhammānupassī vā dhammesu viharati samudayavayadhammānupassī vā dhammesu
viharati . atthi dhammāti vā panassa sati paccupaṭṭhitā hoti yāvadeva
ñāṇamattāya paṭissati mattāya . anissito ca viharati na ca
Kiñci loke upādiyati . evampi kho bhikkhave bhikkhu dhammesu
dhammānupassī viharati pañcasu nīvaraṇesu.
Nīvaraṇapabbaṃ niṭṭhitaṃ.
[291] Puna caparaṃ bhikkhave bhikkhu dhammesu dhammānupassī viharati
pañcasu upādānakkhandhesu . kathañca bhikkhave bhikkhu dhammesu
dhammānupassī viharati pañcasu upādānakkhandhesu.
{291.1} Idha bhikkhave bhikkhu iti rūpaṃ iti rūpassa samudayo
iti rūpassa atthaṅgamo iti vedanā iti vedanāya samudayo iti
vedanāya atthaṅgamo iti saññā iti saññāya samudayo iti
saññāya atthaṅgamo iti saṅkhārā iti saṅkhārānaṃ samudayo iti
saṅkhārānaṃ atthaṅgamo iti viññāṇaṃ iti viññāṇassa samudayo
iti viññāṇassa atthaṅgamoti.
{291.2} Iti ajjhattaṃ vā dhammesu dhammānupassī viharati
bahiddhā vā dhammesu dhammānupassī viharati ajjhattabahiddhā vā
dhammesu dhammānupassī viharati samudayadhammānupassī vā dhammesu
viharati vayadhammānupassī vā dhammesu viharati samudayavayadhammānupassī
vā dhammesu viharati . atthi dhammāti vā panassa sati paccupaṭṭhitā
hoti yāvadeva ñāṇamattāya paṭissatimattāya . anissito ca
viharati na ca kiñci loke upādiyati . evampi kho bhikkhave
bhikkhu dhammesu dhammānupassī viharati pañcasu upādānakkhandhesu.
Khandhapabbaṃ niṭṭhitaṃ.
[292] Puna caparaṃ bhikkhave bhikkhu dhammesu dhammāpassī viharati
chasu ajjhattikabāhiresu āyatanesu . kathañca bhikkhave bhikkhu
dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu.
{292.1} Idha bhikkhave bhikkhu cakkhuñca pajānāti rūpe ca pajānāti
yañca tadubhayaṃ paṭicca uppajjati saññojanaṃ 1- tañca pajānāti yathā
ca anuppannassa saññojanassa uppādo hoti tañca pajānāti
yathā ca uppannassa saññojanassa pahānaṃ hoti tañca pajānāti
yathā ca pahīnassa saññojanassa āyatiṃ anuppādo hoti tañca
pajānāti . sotañca pajānāti sadde ca pajānāti . ghānañca
pajānāti gandhe ca pajānāti . jivhañca pajānāti rase ca
pajānāti . kāyañca pajānāti phoṭṭhabbe ca pajānāti .
Manañca pajānāti dhamme ca pajānāti yañca tadubhayaṃ paṭicca
uppajjati saññojanaṃ tañca pajānāti yathā ca anuppannassa
saññojanassa uppādo hoti tañca pajānāti yathā ca
uppannassa saññojanassa pahānaṃ hoti tañca pajānāti yathā ca
pahīnassa saññojanassa āyatiṃ anuppādo hoti tañca pajānāti ca
{292.2} iti ajjhattaṃ vā dhammesu dhammānupassī viharati bahiddhā
vā dhammesu dhammānupassī viharati ajjhattabahiddhā vā dhammesu
dhammānupassī viharati samudayadhammānupassī vā dhammesu viharati vayadhammānupassī
vā dhammesu viharati samudayavayadhammānupassī vā dhammesu viharati .
@Footnote: 1 Ma. saṃñojanaṃ. evamuparipi.
Atthi dhammāti vā panassa sati paccupaṭṭhitā hoti yāvadeva
ñāṇamattāya paṭissatimattāya . anissito ca viharati na ca
kiñci loke upādiyati . evampi kho bhikkhave bhikkhu dhammesu
dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu.
Āyatanapabbaṃ niṭṭhitaṃ.
[293] Puna caparaṃ bhikkhave bhikkhu dhammesu dhammānupassī viharati
sattasu bojjhaṅgesu . kathañca bhikkhave bhikkhu dhammesu dhammānupassī
viharati sattasu bojjhaṅgesu . idha bhikkhave bhikkhu santaṃ vā
ajjhattaṃ satisambojjhaṅgaṃ atthi me ajjhattaṃ satisambojjhaṅgoti
pajānāti asantaṃ vā ajjhattaṃ satisambojjhaṅgaṃ natthi me
ajjhattaṃ satisambojjhaṅgoti pajānāti yathā ca anuppannassa
satisambojjhaṅgassa uppādo hoti tañca pajānāti yathā ca
uppannassa satisambojjhaṅgassa bhāvanāpāripūri 1- hoti tañca
pajānāti.
{293.1} Santaṃ vā ajjhattaṃ dhammavicayasambojjhaṅgaṃ .pe.
Santaṃ vā ajjhattaṃ viriyasambojjhaṅgaṃ .pe. santaṃ vā ajjhattaṃ
pītisambojjhaṅgaṃ .pe. santaṃ vā ajjhattaṃ passaddhisambojjhaṅgaṃ .pe.
Santaṃ vā ajjhattaṃ samādhisambojjhaṅgaṃ .pe. santaṃ vā ajjhattaṃ
upekkhāsambojjhaṅgaṃ atthi me ajjhattaṃ upekkhāsambojjhaṅgoti
pajānāti asantaṃ vā ajjhattaṃ upekkhāsambojjhaṅgaṃ natthi me
ajjhattaṃ upekkhāsambojjhaṅgoti pajānāti yathā ca
@Footnote: 1 Ma. sabbattha bhāvanāpāripūrī.
Anuppannassa upekkhāsambojjhaṅgassa uppādo hoti tañca
pajānāti yathā ca uppannassa upekkhāsambojjhaṅgassa
bhāvanāpāripūri hoti tañca pajānāti.
{293.2} Iti ajjhattaṃ vā dhammesu dhammānupassī viharati bahiddhā
vā dhammesu dhammānupassī viharati ajjhattabahiddhā vā dhammesu
dhammānupassī viharati samudayadhammānupassī vā dhammesu viharati
vayadhammānupassī vā dhammesu viharati samudayavayadhammānupassī vā
dhammesu viharati . atthi dhammāti vā panassa sati paccupaṭṭhitā
hoti yāvadeva ñāṇamattāya paṭissatimattāya . anissito
ca viharati na ca kiñci loke upādiyati . evampi kho bhikkhave
bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu.
Bojjhaṅgapabbaṃ niṭṭhitaṃ.
Paṭhamabhāṇavāraṃ.
[294] Puna caparaṃ bhikkhave bhikkhu dhammesu dhammānupassī viharati
catūsu ariyasaccesu . kathañca bhikkhave bhikkhu dhammesu
dhammānupassī viharati catūsu ariyasaccesu . idha bhikkhave bhikkhu idaṃ
dukkhanti yathābhūtaṃ pajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti
ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhagāminī
paṭipadāti yathābhūtaṃ pajānāti [1]-.
{294.1} Katamañca bhikkhave dukkhaṃ ariyasaccaṃ. Jātipi dukkhā jarāpi
dukkhā maraṇampi dukkhaṃ sokaparidevadukkhadomanassupāyāsāpi
@Footnote: 1 Ma. paṭhamabhāṇavāro niṭṭhito.
Dukkhā appiyehi sampayogopi dukkho piyehi vippayogopi dukkho
yampicchaṃ na labhati tampi dukkhaṃ saṅkhittena pañcupādānakkhandhā
dukkhā.
[295] Katamā ca bhikkhave jāti . yā tesaṃ tesaṃ sattānaṃ
tamhi tamhi sattanikāye jāti sañjāti okkanti nibbatti 1-
abhinibbatti khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho ayaṃ vuccati
bhikkhave jāti.
{295.1} Katamā ca bhikkhave jarā . yā tesaṃ tesaṃ sattānaṃ
tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valitacatā 2-
āyuno saṃhāni indriyānaṃ paripāko ayaṃ vuccati bhikkhave jarā.
{295.2} Katamañca bhikkhave maraṇaṃ . yā 3- tesaṃ tesaṃ sattānaṃ
tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccu maraṇaṃ
kālakiriyā khandhānaṃ bhedo kaḷevarassa nikkhepo jīvitindriyassa upacchedo
idaṃ vuccati bhikkhave maraṇaṃ.
{295.3} Katamo ca bhikkhave soko. Yo kho bhikkhave aññataraññatarena
byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa
soko socanā socitattaṃ antosoko antoparisoko ayaṃ vuccati bhikkhave
soko.
{295.4} Katamo ca bhikkhave paridevo. Yo kho bhikkhave aññataraññatarena
byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa
ādevo paridevo ādevanā paridevanā ādevitattaṃ paridevitattaṃ ayaṃ
vuccati bhikkhave paridevo.
@Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 valittacatātipi pāṭho. 3 Ma. yaṃ.
Katamañca bhikkhave dukkhaṃ . yaṃ kho bhikkhave kāyikaṃ dukkhaṃ kāyikaṃ
asātaṃ kāyasamphassajaṃ dukkhaṃ asātaṃ vedayitaṃ idaṃ vuccati bhikkhave
dukkhaṃ.
{295.5} Katamañca bhikkhave domanassaṃ . yaṃ kho bhikkhave cetasikaṃ
dukkhaṃ cetasikaṃ asātaṃ manosamphassajaṃ 1- dukkhaṃ asātaṃ vedayitaṃ idaṃ
vuccati bhikkhave domanassaṃ.
{295.6} Katamo ca bhikkhave upāyāso . yo kho bhikkhave
aññataraññatarena byasanena samannāgatassa aññataraññatarena
dukkhadhammena phuṭṭhassa āyāso upāyāso āyāsitattaṃ
upāyāsitattaṃ ayaṃ vuccati bhikkhave upāyāso.
{295.7} Katamo 2- ca bhikkhave appiyehi sampayogo dukkho.
Idha yassa te honti aniṭṭhā akantā amanāpā rūpā saddā gandhā
rasā phoṭṭhabbā [3]- ye vā panassa honti anatthakāmā ahitakāmā
aphāsukakāmā ayogakkhemakāmā tesaṃ 4- saṅgati samāgamo samodhānaṃ
missībhāvo ayaṃ vuccati bhikkhave appiyehi sampayogo dukkho.
{295.8} Katamo ca bhikkhave piyehi vippayogo dukkho. Idha yassa te
honti iṭṭhā kantā manāpā rūpā saddā gandhā rasā phoṭṭhabbā
ye vā panassa honti atthakāmā hitakāmā phāsukakāmā yogakkhemakāmā
mātā vā pitā vā bhātā vā bhaginī vā mittā vā amaccā
vā ñātisālohitā vā tesaṃ asaṅgati asamāgamo asamodhānaṃ
amissībhāvo ayaṃ vuccati bhikkhave piyehi vippayogo dukkho 2-.
@Footnote: 1 cetosamphassajanti vā pāṭho. 2-2 Yu. ime pāṭhā natthi. 3 Ma. dhammā.
@ito paraṃ īdisameva. 4 Ma. yā tehi saddhiṃ saṅgati ... ito paraṃ īdisameva.
{295.9} Katamañca bhikkhave yampicchaṃ na labhati tampi dukkhaṃ .
Jātidhammānaṃ bhikkhave sattānaṃ evaṃ icchā uppajjati aho vata mayaṃ
na jātidhammā assāma na ca vata no jāti āgaccheyyāti na
kho panetaṃ icchāya pattabbaṃ idampi yampicchaṃ na labhati tampi
dukkhaṃ . jarādhammānaṃ bhikkhave sattānaṃ . byādhidhammānaṃ bhikkhave
sattānaṃ . maraṇadhammānaṃ bhikkhave sattānaṃ . sokaparidevadukkha-
domanassupāyāsadhammānaṃ bhikkhave sattānaṃ evaṃ icchā uppajjati
aho vata mayaṃ na sokaparidevadukkhadomanassupāyāsadhammā assāma
na ca vata no sokaparidevadukkhadomanassupāyāsā āgaccheyyunti
na kho panetaṃ icchāya pattabbaṃ idampi yampicchaṃ na labhati
tampi dukkhaṃ . katame ca bhikkhave saṅkhittena pañcupādānakkhandhā
dukkhā . seyyathīdaṃ rūpūpādānakkhandho 1- vedanūpādānakkhandho
saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho
ime vuccanti bhikkhave saṅkhittena pañcupādānakkhandhā dukkhā .
Idaṃ vuccati bhikkhave dukkhaṃ ariyasaccaṃ.
[296] Katamañca bhikkhave dukkhasamudayo 2- ariyasaccaṃ. Yāyaṃ taṇhā
ponobbhavikā 3- nandirāgasahagatā tatratatrābhinandinī seyyathīdaṃ
kāmataṇhā bhavataṇhā vibhavataṇhā.
[297] Sā kho panesā bhikkhave taṇhā kattha uppajjamānā
uppajjati kattha nivisamānā nivisati . yaṃ loke piyarūpaṃ sātarūpaṃ
@Footnote: 1 Ma. rūpupādānakkhandho ... viññāṇupā .... 2 Ma. dukkhasamudayaṃ.
@3 Sī. Yu. ponobhavikā.
Etthesā taṇhā uppajjamānā uppajjati ettha nivisamānā
nivisati.
{297.1} Kiñca loke piyarūpaṃ sātarūpaṃ . cakkhuṃ loke piyarūpaṃ
sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha
nivisamānā nivisati . sotaṃ loke . ghānaṃ loke . jivhā
loke . kāyo loke . mano loke piyarūpaṃ sātarūpaṃ etthesā
taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati.
{297.2} Rūpā loke. Saddā loke. Gandhā loke. Rasā loke.
Phoṭṭhabbā loke . dhammā loke piyarūpaṃ sātarūpaṃ etthesā
taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati.
{297.3} Cakkhuviññāṇaṃ loke . sotaviññāṇaṃ loke .
Ghānaviññāṇaṃ loke . jivhāviññāṇaṃ loke . kāyaviññāṇaṃ loke.
Manoviññāṇaṃ loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā
uppajjati ettha nivisamānā nivisati.
{297.4} Cakkhusamphasso loke. Sotasamphasso loke. Ghānasamphasso
loke . jivhāsamphasso loke . Kāyasamphasso loke. Manosamphasso
loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha
nivisamānā nivisati.
{297.5} Cakkhusamphassajā vedanā loke. Sotasamphassajā vedanā
loke . ghānasamphassajā vedanā loke . jivhāsamphassajā vedanā
loke . kāyasamphassajā vedanā loke . manosamphassajā vedanā
loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati
Ettha nivisamānā nivisati.
{297.6} Rūpasaññā loke . saddasaññā loke . Gandhasaññā
loke . rasasaññā loke . phoṭṭhabbasaññā loke . dhammasaññā
loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati
ettha nivisamānā nivisati.
{297.7} Rūpasañcetanā loke . saddasañcetanā loke .
Gandhasañcetanā loke . rasasañcetanā loke . phoṭṭhabbasañcetanā
loke . dhammasañcetanā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā
uppajjamānā uppajjati ettha nivisamānā nivisati.
{297.8} Rūpataṇhā loke . saddataṇhā loke . Gandhataṇhā
loke . rasataṇhā loke . Phoṭṭhabbataṇhā loke. Dhammataṇhā loke
piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha
nivisamānā nivisati.
{297.9} Rūpavitakko loke . Saddavitakko loke. Gandhavitakko
loke . rasavitakko loke . phoṭṭhabbavitakko loke .
Dhammavitakko loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā
uppajjati ettha nivisamānā nivisati.
{297.10} Rūpavicāro loke. Saddavicāro loke. Gandhavicāro
loke . Rasavicāro loke. Phoṭṭhabbavicāro loke. Dhammavicāro loke
piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha
nivisamānā nivisati. Idaṃ vuccati bhikkhave dukkhasamudayo ariyasaccaṃ.
[298] Katamañca bhikkhave dukkhanirodho 1- ariyasaccaṃ . yo
@Footnote: 1 Ma. dukkhanirodhaṃ.
Tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti
anālayo.
{298.1} Sā kho panesā bhikkhave taṇhā kattha pahīyamānā
pahīyati kattha nirujjhamānā nirujjhati . yaṃ loke piyarūpaṃ
sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati ettha nirujjhamānā
nirujjhati.
{298.2} Kiñca loke piyarūpaṃ sātarūpaṃ . cakkhuṃ loke
piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati ettha
nirujjhamānā nirujjhati . sotaṃ loke . ghānaṃ loke . jivhā
loke . kāyo loke . mano loke piyarūpaṃ sātarūpaṃ etthesā
taṇhā pahīyamānā pahīyati ettha nirujjhamānā nirujjhati.
{298.3} Rūpā loke . saddā loke. Gandhā loke. Rasā
loke . phoṭṭhabbā loke . dhammā loke piyarūpaṃ sātarūpaṃ etthesā
taṇhā pahīyamānā pahīyati ettha nirujjhamānā nirujjhati.
{298.4} Cakkhuviññāṇaṃ loke . sotaviññāṇaṃ loke .
Ghānaviññāṇaṃ loke . jivhāviññāṇaṃ loke . kāyaviññāṇaṃ loke.
Manoviññāṇaṃ loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā
pahīyati ettha nirujjhamānā nirujjhati.
{298.5} Cakkhusamphasso loke. Sotasamphasso loke. Ghānasamphasso
loke. Jivhāsamphasso loke. Kāyasamphasso loke. Manosamphasso loke
piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati ettha nirujjhamānā
nirujjhati.
{298.6} Cakkhusamphassajā vedanā loke. Sotasamphassajā vedanā
Loke . ghānasamphassajā vedanā loke . jivhāsamphassajā vedanā
loke . kāyasamphassajā vedanā loke . manosamphassajā vedanā
loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati
ettha nirujjhamānā nirujjhati.
{298.7} Rūpasaññā loke . saddasaññā loke . Gandhasaññā
loke . rasasaññā loke . Phoṭṭhabbasaññā loke. Dhammasaññā loke
piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati ettha nirujjhamānā
nirujjhati.
{298.8} Rūpasaññacetanā loke . saddasañcetanā loke .
Gandhasañcetanā loke . rasasañcetanā loke . phoṭṭhabbasañcetanā
loke . dhammasaññacetanā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā
pahīyamānā pahīyati ettha nirujjhamānā nirujjhati.
{298.9} Rūpataṇhā loke . saddataṇhā loke . Gandhataṇhā
loke . rasataṇhā loke . Phoṭṭhabbataṇhā loke. Dhammataṇhā loke
piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati ettha nirujjhamānā
nirujjhati.
{298.10} Rūpavitakko loke. Saddavitakko loke. Gandhavitakko
loke . rasavitakko loke . phoṭṭhabbavitakko loke. Dhammavitakko
loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati ettha
nirujjhamānā nirujjhati.
{298.11} Rūpavicāro loke. Saddavicāro loke. Gandhavicāro loke.
Rasavicāro loke . phoṭṭhabbavicāro loke. Dhammavicāro loke piyarūpaṃ
Sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati ettha nirujjhamānā
nirujjhati. Idaṃ vuccati bhikkhave dukkhanirodho ariyasaccaṃ.
[299] Katamañca bhikkhave dukkhanirodhagāminī paṭipadā ariyasaccaṃ .
Ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo
sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati
sammāsamādhi.
{299.1} Katamā ca bhikkhave sammādiṭṭhi. Yaṃ kho bhikkhave dukkhe
ñāṇaṃ dukkhasamudaye ñāṇaṃ dukkhanirodhe ñāṇaṃ dukkhanirodhagāminiyā
paṭipadāya ñāṇaṃ ayaṃ vuccati bhikkhave sammādiṭṭhi.
{299.2} Katamo ca bhikkhave sammāsaṅkappo. Nekkhammasaṅkappo
abyāpādasaṅkappo avihiṃsāsaṅkappo ayaṃ vuccati bhikkhave sammāsaṅkappo.
{299.3} Katamā ca bhikkhave sammāvācā . Musāvādā veramaṇī
pisuṇāya vācāya veramaṇī pharusāya vācāya veramaṇī samphappalāpā
veramaṇī ayaṃ vuccati bhikkhave sammāvācā.
{299.4} Katamo ca bhikkhave sammākammanto . pāṇātipātā
veramaṇī adinnādānā veramaṇī kāmesu micchācārā veramaṇī ayaṃ
vuccati bhikkhave sammākammanto.
{299.5} Katamo ca bhikkhave sammāājīvo. Idha bhikkhave ariyasāvako
micchāājīvaṃ pahāya sammāājīvena jīvikaṃ kappeti ayaṃ vuccati bhikkhave
sammāājīvo.
{299.6} Katamo ca bhikkhave sammāvāyāmo. Idha bhikkhave bhikkhu
anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati
Viriyaṃ ārabhati cittaṃ paggaṇhāti padahati uppannānaṃ pāpakānaṃ
akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati
cittaṃ paggaṇhāti padahati anuppannānaṃ kusalānaṃ dhammānaṃ
uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti
padahati uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya
bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati
viriyaṃ ārabhati cittaṃ paggaṇhāti padahati . ayaṃ vuccati bhikkhave
sammāvāyāmo.
{299.7} Katamā ca bhikkhave sammāsati . idha bhikkhave bhikkhu
kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya
loke abhijjhādomanassaṃ vedanāsu vedanānupassī viharati .pe.
Citte .pe. dhammesu dhammānupassī viharati ātāpī sampajāno
satimā vineyya loke abhijjhādomanassaṃ . ayaṃ vuccati bhikkhave
sammāsati.
{299.8} Katamo ca bhikkhave sammāsamādhi . Idha bhikkhave bhikkhu vivicceva
kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ
jhānaṃ upasampajja viharati vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ
cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ
.pe. tatiyaṃ jhānaṃ upasampajja viharati sukhassa ca pahānā dukkhassa ca
pahānā pubbe va somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ
upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati . ayaṃ vuccati
Bhikkhave sammāsamādhi . idaṃ vuccati bhikkhave dukkhanirodhagāminī paṭipadā
ariyasaccaṃ.
{299.9} Iti ajjhattaṃ vā dhammesu dhammānupassī viharati
bahiddhā vā dhammesu dhammānupassī viharati ajjhattabahiddhā vā
dhammesu dhammānupassī viharati samudayadhammānupassī vā dhammesu viharati
vayadhammānupassī vā dhammesu viharati samudayavayadhammānupassī vā
dhammesu viharati . atthi dhammāti vā panassa sati paccupaṭṭhitā
hoti yāvadeva ñāṇamattāya paṭissatimattāya . anissito ca viharati
na ca kiñci loke upādiyati . evampi kho bhikkhave bhikkhu dhammesu
dhammānupassī viharati catūsu ariyasaccesu.
Saccapabbaṃ niṭṭhitaṃ.
Dhammānupassanā niṭṭhitā.
[300] Yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ
bhāveyya satta vassāni tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ
pāṭikaṅkhaṃ diṭṭhe va dhamme aññā sati vā upādisese anāgāmitā.
{300.1} Tiṭṭhantu bhikkhave satta vassāni. Yo hi koci bhikkhave
ime cattāro satipaṭṭhāne evaṃ bhāveyya cha vassāni. Pañca vassāni.
Cattāri vassāni . tīṇi vassāni . dve vassāni. Ekaṃ vassaṃ .pe.
Tiṭṭhatu bhikkhave ekaṃ vassaṃ . yo hi koci bhikkhave ime cattāro
satipaṭṭhāne evaṃ bhāveyya satta māsāni tassa dvinnaṃ phalānaṃ
aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭhe va dhamme aññā sati vā
Upādisese anāgāmitā.
{300.2} Tiṭṭhantu bhikkhave satta māsāni. Yo hi koci bhikkhave
ime cattāro satipaṭṭhāne evaṃ bhāveyya cha māsāni. Pañca māsāni.
Cattāri māsāni . tīṇi māsāni . dve māsāni . ekaṃ māsaṃ.
Addhamāsaṃ 1- .pe. tiṭṭhatu bhikkhave addhamāso. Yo hi koci bhikkhave
ime cattāro satipaṭṭhāne evaṃ bhāveyya sattāhaṃ tassa dvinnaṃ phalānaṃ
aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭhe va dhamme aññā sati vā upādisese
anāgāmitā 2-.
{300.3} Ekāyano ayaṃ bhikkhave maggo sattānaṃ visuddhiyā
sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya
ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaṃ cattāro
satipaṭṭhānāti . iti yantaṃ vuttaṃ idametaṃ paṭicca vuttanti .
Idamavoca bhagavā . attamanā te bhikkhū bhagavato bhāsitaṃ
abhinandunti.
Mahāsatipaṭṭhānasuttaṃ niṭṭhitaṃ navamaṃ.
------------------
@Footnote: 1 Ma. aḍḍhamāsaṃ. 2 Ma. anāgāmitāti.
The Pali Tipitaka in Roman Character Volume 10 page 325-351.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=273&items=28
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=273&items=28&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=10&item=273&items=28
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=10&item=273&items=28
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=10&i=273
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=9140
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=9140
Contents of The Tipitaka Volume 10
http://84000.org/tipitaka/read/?index_10
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com