ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [42]  Athakho  bhikkhave  vipassissa  bhagavato arahato sammāsambuddhassa
etadahosi   yannūnāhaṃ  dhammaṃ  deseyyanti  .  athakho  bhikkhave  vipassissa
bhagavato   arahato   sammāsambuddhassa  etadahosi  adhigato  kho  me  ayaṃ
dhammo   gambhīro   duddaso   duranubodho   santo   paṇīto  atakkāvacaro
nipuṇo   paṇḍitavedanīyo   ālayarāmā   kho   panāyaṃ   pajā  ālayaratā
ālayasammuditā    ālayarāmāya    kho    pana    pajāya    ālayaratāya
ālayasammuditāya     duddasaṃ     idaṃ     ṭhānaṃ    yadidaṃ    idappaccayatā
paṭiccasamuppādo   idampi   kho   ṭhānaṃ   duddasaṃ  yadidaṃ  sabbasaṅkhārasamatho
sabbūpadhipaṭinissaggo   taṇhakkhayo   virāgo   nirodho   nibbānaṃ  ahañceva
kho  pana  dhammaṃ  deseyyaṃ  pare  ca me na ājāneyyuṃ so mamassa kilamatho
sā mamassa vihesāti.
     {42.1}  Apissudaṃ  1- bhikkhave vipassiṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ
imā anacchariyā gāthā paṭibhaṃsu pubbe assutapubbā
         kicchena me adhigataṃ         halandāni pakāsituṃ
         rāgadosaparetehi           nāyaṃ dhammo susambuddho.
         Paṭisotagāmiṃ nipuṇaṃ       gambhīraṃ duddasaṃ aṇuṃ
         rāgarattā na dakkhanti    tamokkhandhena āvutāti.
     [43]  Itiha  bhikkhave  vipassissa  bhagavato  arahato sammāsambuddhassa
paṭisañcikkhato appossukkatāya cittaṃ nami no dhammadesanāya.
@Footnote: 1 Sī. Ma. Yu. apissu.
     [44]   Athakho   bhikkhave   aññatarassa   mahābrahmuno   vipassissa
bhagavato    arahato    sammāsambuddhassa   cetasā   cetoparivitakkamaññāya
etadahosi  nassati  vata  bho  loko  vinassati vata bho loko yatra hi nāma
vipassissa     bhagavato    arahato    sammāsambuddhassa    appossukkatāya
cittaṃ  nami  1-  no  dhammadesanāyāti  .  athakho so bhikkhave mahābrahmā
seyyathāpi   nāma   balavā   puriso   sammiñjitaṃ   vā  bāhaṃ  pasāreyya
pasāritaṃ  vā  bāhaṃ  sammiñjeyya  evameva  [2]- brahmaloke antarahito
vipassissa   bhagavato   arahato   sammāsambuddhassa   purato  pāturahosi .
Athakho   [3]-   bhikkhave   mahābrahmā   ekaṃsaṃ   uttarāsaṅgaṃ  karitvā
dakkhiṇajānumaṇḍalaṃ    paṭhaviyaṃ    nidahanto    4-   yena   vipassī   bhagavā
arahaṃ    sammāsambuddho    tenañjaliṃ    paṇāmetvā    vipassiṃ   bhagavantaṃ
arahantaṃ   sammāsambuddhaṃ   etadavoca   desetu   bhante   bhagavā   dhammaṃ
desetu  sugato  dhammaṃ  santīdha  5-  sattā  apparajakkhajātikā  assavanatā
dhammassa parihāyanti bhavissanti dhammassa aññātāroti.
     {44.1}  Evaṃ  vutte  bhikkhave  vipassī bhagavā arahaṃ sammāsambuddho
taṃ    mahābrahmānaṃ    etadavoca   mayhaṃpi   kho   brahme   etadahosi
yannūnāhaṃ   dhammaṃ   deseyyanti   .   tassa   mayhaṃ  brahme  etadahosi
adhigato   kho   me   ayaṃ  dhammo  gambhīro  duddaso  duranubodho  santo
paṇīto     atakkāvacaro     nipuṇo     paṇḍitavedanīyo     ālayarāmā
kho   panāyaṃ   pajā   ālayaratā   ālayasammuditā   ālayarāmāya   kho
pana pajāya ālayaratāya
@Footnote: 1 Ma. Yu. namati. 2 Po. Ma. kho. 3 Ma. Yu. so. 4 Ma. Yu. nihantvā.
@5 Ma. Yu. santi. ito paraṃ īdisameva.
Ālayasammuditāya     duddasaṃ     idaṃ     ṭhānaṃ    yadidaṃ    idappaccayatā
paṭiccasamuppādo   idampi   kho   ṭhānaṃ   duddasaṃ  yadidaṃ  sabbasaṅkhārasamatho
sabbūpadhipaṭinissaggo  taṇhakkhayo  virāgo  nirodho  nibbānaṃ  1-  ahañceva
kho  pana  dhammaṃ  deseyyaṃ  pare  ca me na ājāneyyuṃ so mamassa kilamatho
sā  mamassa  vihesāti  .  apissudaṃ  2-  brahme  imā anacchariyā gāthā
paṭibhaṃsu   pubbe   me   assutapubbā   kicchena   me   adhigataṃ  halandāni
pakāsituṃ    .pe.    āvutāti    itiha   me   brahme   paṭisañcikkhato
appossukkatāya cittaṃ nami no dhammadesanāyāti.
     {44.2}  Dutiyampi  kho  bhikkhave  so  mahābrahmā  .pe. Tatiyampi
kho   bhikkhave  so  mahābrahmā  vipassiṃ  bhagavantaṃ  arahantaṃ  sammāsambuddhaṃ
etadavoca  desetu  bhante  bhagavā dhammaṃ desetu sugato dhammaṃ santīdha sattā
apparajakkhajātikā   assavanatā   dhammassa   parihāyanti  bhavissanti  dhammassa
aññātāroti.
     {44.3}   Athakho   bhikkhave  vipassī  bhagavā  arahaṃ  sammāsambuddho
brahmuno   [3]-  ajjhesanaṃ  viditvā  sattesu  [4]-  kāruññataṃ  paṭicca
buddhacakkhunā  lokaṃ  volokesi  .  addasā  kho  bhikkhave  vipassī  bhagavā
arahaṃ    sammāsambuddho    buddhacakkhunā    lokaṃ   volokento   satte
apparajakkhe     mahārajakkhe    tikkhindriye    mudindriye    svākāre
dvākāre   suviññāpaye  duviññāpaye  bhabbe  5-  abhabbe  appekacce
paralokavajjabhayadassāvino  6-  viharante  .  seyyathāpi nāma uppaliniyaṃ vā
@Footnote: 1 Po. nibbānanti. 2 Sī. Ma. Yu. apissumaṃ. 3 Ma. Yu. ca. 4 Po. Ma. Yu. ca.
@5 Ma. Yu. bhabbe abhabbeti pāṭhadvayaṃ natthi. ito paraṃ īdisameva.
@6 Ma. ... dassāvine.
Paduminiyaṃ   vā   puṇḍarīkiniyaṃ   vā  appekaccāni  uppalāni  vā  padumāni
vā  puṇḍarīkāni  vā  udake  jātāni  udake  saṃvaḍḍhāni 1- udakānugatāni
antonimuggaposīni    appekaccāni    uppalāni    vā    padumāni   vā
puṇḍarīkāni   vā   udake   jātāni   udake   saṃvaḍḍhāni   samodakaṭhitāni
appekaccāni   uppalāni   vā   padumāni   vā  puṇḍarīkāni  vā  udake
jātāni  udake  saṃvaḍḍhāni  udakā  accuggamma  tiṭṭhanti  2-  anupalittāni
udakena   evameva   kho  bhikkhave  vipassī  bhagavā  arahaṃ  sammāsambuddho
buddhacakkhunā    lokaṃ    volokento    addasa    satte   apparajakkhe
mahārajakkhe  tikkhindriye  mudindriye  svākāre  dvākāre  suviññāpaye
duviññāpaye    bhabbe   abhabbe   appekacce   paralokavajjabhayadassāvino
viharante [3]-.
     {44.4}  Athakho  [4]-  bhikkhave  mahābrahmā  vipassissa  bhagavato
arahato    sammāsambuddhassa    cetasā    cetoparivitakkamaññāya   vipassiṃ
bhagavantaṃ arahantaṃ sammāsambuddhaṃ gāthāhi ajjhabhāsi
     [45]  Sele yathā pabbatamuddhaniṭṭhito
               yathāpi passe janataṃ samantato
               tathūpamaṃ dhammamayaṃ sumedhaso
               pāsādamāruyha samantacakkhu
               sokāvakiṇṇaṃ 5- janatamapetasoko
               avekkhassu jātijarābhibhūtaṃ.
@Footnote: 1 saṃbaddhānītipi pāṭho. 2 Ma. ṭhitāni. Yu. ṭhanti. 3 Ma. appekacce na
@paralokavajjabhayadassāvine. 4 Ma. Yu. so. 5 Ma. Yu. sokavatiṇṇaṃ.
               Uṭṭhehi vīra vijitasaṅgāma
               satthavāha anaṇa vivara 1- loke
     desetu 2- bhagavā dhammaṃ      aññātāro bhavissantīti.
     [46]  Evaṃ  vutte  3- bhikkhave vipassī bhagavā arahaṃ sammāsambuddho
taṃ mahābrahmānaṃ gāthāya ajjhabhāsi
               apārutā te 4- amatassa dvārā
               ye sotavanto pamuñcantu saddhaṃ
               vihiṃsasaññī paguṇaṃ nabhāsiṃ
               dhammaṃ paṇītaṃ manujesu brahmeti.
     [47]   Athakho  [5]-  bhikkhave  mahābrahmā  katāvakāso  khomhi
vipassinā     bhagavatā    arahatā    sammāsambuddhena    dhammadesanāyāti
vipassiṃ    bhagavantaṃ    arahantaṃ    sammāsambuddhaṃ   abhivādetvā   padakkhiṇaṃ
katvā tattheva antaradhāyi.
     [48]  Athakho  bhikkhave  vipassissa  bhagavato arahato sammāsambuddhassa
etadahosi   kassa  nu  kho  ahaṃ  paṭhamaṃ  dhammaṃ  deseyyaṃ  ko  imaṃ  dhammaṃ
khippameva    ājānissatīti   .   athakho   bhikkhave   vipassissa   bhagavato
arahato   sammāsambuddhassa   etadahosi  ayaṃ  kho  khaṇḍo  ca  rājaputto
tisso    ca    purohitaputto    bandhumatiyā    rājadhāniyā    paṭivasanti
paṇḍitā   viyattā   medhāvino   dīgharattaṃ   apparajakkhajātikā   yannūnāhaṃ
khaṇḍassa   ca   rājaputtassa   tissassa   ca   purohitaputtassa  paṭhamaṃ  dhammaṃ
@Footnote: 1 Ma. Yu. vicara. 2 Ma. desassu. 3 Ma. Yu. athakho. 4 Ma. Yu. tesaṃ.
@5 Ma. Yu. so.
Deseyyaṃ te imaṃ dhammaṃ khippameva ājānissantīti.
     {48.1}   Athakho   bhikkhave  vipassī  bhagavā  arahaṃ  sammāsambuddho
seyyathāpi  nāma  balavā  puriso  sammiñjitaṃ  vā  bāhaṃ pasāreyya pasāritaṃ
vā   bāhaṃ  sammiñjeyya  evameva  bodhirukkhamūle  antarahito  bandhumatiyā
rājadhāniyā  kheme  migadāye  pāturahosi . Athakho bhikkhave vipassī bhagavā
arahaṃ   sammāsambuddho   migadāyapālaṃ   1-  āmantesi  ehi  tvaṃ  samma
migadāyapāla    bandhumatiṃ    rājadhāniṃ    pavisitvā    khaṇḍañca   rājaputtaṃ
tissañca   purohitaputtaṃ   evaṃ   vadehi   vipassī   [2]-   bhagavā  arahaṃ
sammāsambuddho   bandhumatiṃ  rājadhāniṃ  anuppatto  kheme  migadāye  viharati
so  tumhākaṃ  dassanakāmoti  .  evaṃ  bhanteti  kho bhikkhave migadāyapālo
vipassissa    bhagavato   arahato   sammāsambuddhassa   paṭissutvā   bandhumatiṃ
rājadhāniṃ    pavisitvā    khaṇḍañca    rājaputtaṃ    tissañca   purohitaputtaṃ
etadavoca  vipassī  [3]-  bhagavā  arahaṃ  sammāsambuddho bandhumatiṃ rājadhāniṃ
anuppatto kheme migadāye viharati so tumhākaṃ dassanakāmoti.
     {48.2}  Athakho bhikkhave khaṇḍo ca rājaputto tisso ca purohitaputto
bhaddāni   bhaddāni  yānāni  yojāpetvā  bhaddaṃ  bhaddaṃ  yānaṃ  abhiruhitvā
bhaddehi   bhaddehi  yānehi  bandhumatiyā  rājadhāniyā  niyiṃsu  yena  khemo
migadāyo   tena   pāyiṃsu   yāvatikā   yānassa   bhūmi  yānena  gantvā
yānā   paccorohitvā   pattikā   4-   yena   vipassī   bhagavā  arahaṃ
sammāsambuddho     tenupasaṅkamiṃsu     upasaṅkamitvā    vipassiṃ    bhagavantaṃ
@Footnote: 1 Ma. Yu. dāyapālaṃ. ito paraṃ īdisameva. 2-3 Ma. Yu. bhante. 4 Ma. Yu. pattikāva.
Arahantaṃ sammāsambuddhaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
     {48.3}   Tesaṃ  vipassī  bhagavā  arahaṃ  sammāsambuddho  anupubbīkathaṃ
kathesi   seyyathīdaṃ   dānakathaṃ  sīlakathaṃ  saggakathaṃ  kāmānaṃ  ādīnavaṃ  okāraṃ
saṅkilesaṃ  nekkhamme  1-  ānisaṃsaṃ  pakāsesi . Yadā te bhagavā aññāsi
kallacitte   muducitte  vinīvaraṇacitte  udaggacitte  pasannacitte  atha  yā
buddhānaṃ   sāmukkaṃsikā   dhammadesanā  taṃ  pakāsesi  dukkhaṃ  samudayaṃ  nirodhaṃ
maggaṃ   .   seyyathāpi   nāma   suddhavatthaṃ  apagatakāḷakaṃ  sammadeva  rajanaṃ
paṭiggaṇheyya    evameva    khaṇḍassa   ca   rājaputtassa   tissassa   ca
purohitaputtassa   tasmiṃyeva   āsane   virajaṃ   vītamalaṃ  dhammacakkhuṃ  udapādi
yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti.
     {48.4}  Te  diṭṭhadhammā  pattadhammā  viditadhammā pariyogāḷhadhammā
tiṇṇavicikicchā      vigatakathaṃkathā      vesārajjappattā     aparappaccayā
satthu   sāsane   vipassiṃ   bhagavantaṃ   arahantaṃ   sammāsambuddhaṃ  etadavocuṃ
abhikkantaṃ   bhante   abhikkantaṃ   bhante   seyyathāpi   bhante   nikkujjitaṃ
vā  ukkujjeyya  paṭicchannaṃ  vā  vivareyya  mūḷhassa vā maggaṃ ācikkheyya
andhakāre   vā   telappajjotaṃ   dhāreyya  cakkhumanto  rūpāni  dakkhanti
evameva  bhagavatā  anekapariyāyena  dhammo  pakāsito  ete  mayaṃ bhante
bhagavantaṃ   saraṇaṃ   gacchāma   dhammañca   labheyyāma   mayaṃ  bhante  bhagavato
santike     pabbajjaṃ     labheyyāma     upasampadanti     .     alatthuṃ
@Footnote: 1 nikkhametipi pāṭho.
Kho    bhikkhave   khaṇḍo   ca   rājaputto   tisso   ca   purohitaputto
vipassissa    bhagavato    arahato    sammāsambuddhassa   santike   pabbajjaṃ
alatthuṃ   upasampadaṃ   .   te   vipassī   bhagavā   arahaṃ   sammāsambuddho
dhammiyā    kathāya    sandassesi   samādapesi   samuttejesi   sampahaṃsesi
saṅkhārānaṃ  ādīnavaṃ  okāraṃ  saṅkilesaṃ nekkhamme 1- ānisaṃsaṃ pakāsesi.
Tesaṃ   vipassinā   bhagavatā   arahatā   sammāsambuddhena  dhammiyā  kathāya
sandassiyamānānaṃ    samādapiyamānānaṃ   samuttejiyamānānaṃ   sampahaṃsiyamānānaṃ
nacirasseva anupādāya āsavehi cittāni vimucciṃsu.
     [49]  Assosi  kho  bhikkhave  bandhumatiyā rājadhāniyā mahājanakāyo
caturāsītipāṇasahassāni    vipassī    kira   bhagavā   arahaṃ   sammāsambuddho
bandhumatiṃ   rājadhāniṃ   anuppatto   kheme   migadāye  viharati  khaṇḍo  ca
kira   rājaputto   tisso  ca  purohitaputto  vipassissa  bhagavato  arahato
sammāsambuddhassa   santike   kesamassuṃ  ohāretvā  kāsāyāni  vatthāni
acchādetvā agārasmā anagāriyaṃ pabbajitāti.
     {49.1}  Sutvāna  nesaṃ etadahosi na hi nūna so orako dhammavinayo
na  sā  orikā  2-  pabbajjā  yattha  khaṇḍo  ca  rājaputto  tisso ca
purohitaputto  kesamassuṃ  ohāretvā  kāsāyāni  vatthāni  acchādetvā
agārasmā  anagāriyaṃ  pabbajitā  khaṇḍo  ca  hi  nāma rājaputto tisso ca
purohitaputto  kesamassuṃ  ohāretvā  kāsāyāni  vatthāni  acchādetvā
agārasmā   anagāriyaṃ   pabbajissanti   kimaṅgaṃ   pana  na  3-  mayanti  ca
@Footnote: 1 Ma. Yu. nibbāne. 2 Ma. Yu. orakā. 3 Po. Ma. nasaddo natthi.
Athakho   so   bhikkhave   mahājanakāyo  caturāsītipāṇasahassāni  bandhumatiyā
rājadhāniyā   nikkhamitvā   yena  khemo  migadāyo  yena  vipassī  bhagavā
arahaṃ   sammāsambuddho   tenupasaṅkamiṃsu   upasaṅkamitvā   vipassiṃ   bhagavantaṃ
arahantaṃ sammāsambuddhaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
     {49.2}   Tesaṃ  vipassī  bhagavā  arahaṃ  sammāsambuddho  anupubbīkathaṃ
kathesi   seyyathīdaṃ   dānakathaṃ  sīlakathaṃ  saggakathaṃ  kāmānaṃ  ādīnavaṃ  okāraṃ
saṅkilesaṃ  nekkhamme  ānisaṃsaṃ  pakāsesi  .  yadā  te  bhagavā  aññāsi
kallacitte   muducitte   vinīvaraṇacitte   udaggacitte   pasannacitte   atha
yā   buddhānaṃ   sāmukkaṃsikā   dhammadesanā   taṃ  pakāsesi  dukkhaṃ  samudayaṃ
nirodhaṃ   maggaṃ   .   seyyathāpi  nāma  suddhavatthaṃ  apagatakāḷakaṃ  sammadeva
rajanaṃ   paṭiggaṇheyya   evameva   tesaṃ  caturāsītipāṇasahassānaṃ  tasmiṃyeva
āsane   virajaṃ  vītamalaṃ  dhammacakkhuṃ  udapādi  yaṅkiñci  samudayadhammaṃ  sabbantaṃ
nirodhadhammanti.
     {49.3}  Te  diṭṭhadhammā  pattadhammā  viditadhammā pariyogāḷhadhammā
tiṇṇavicikicchā      vigatakathaṃkathā      vesārajjappattā     aparappaccayā
satthu   sāsane   vipassiṃ   bhagavantaṃ   arahantaṃ   sammāsambuddhaṃ  etadavocuṃ
abhikkantaṃ   bhante   abhikkantaṃ  bhante  seyyathāpi  bhante  nikkujjitaṃ  vā
ukkujjeyya   paṭicchannaṃ  vā  vivareyya  mūḷhassa  vā  maggaṃ  ācikkheyya
andhakāre   vā   telappajjotaṃ   dhāreyya  cakkhumanto  rūpāni  dakkhanti
evameva   bhagavatā   anekapariyāyena   dhammo   pakāsito   ete  mayaṃ
bhante     bhagavantaṃ     saraṇaṃ     gacchāma     dhammañca     bhikkhusaṅghañca
Labheyyāma    mayaṃ    bhante   bhagavato   santike   pabbajjaṃ   labheyyāma
upasampadanti.
     {49.4}   Alatthuṃ   kho   bhikkhave   tāni   caturāsītipāṇasahassāni
vipassissa    bhagavato    arahato    sammāsambuddhassa   santike   pabbajjaṃ
alatthuṃ   upasampadaṃ   .   te   vipassī   bhagavā   arahaṃ   sammāsambuddho
dhammiyā    kathāya    sandassesi   samādapesi   samuttejesi   sampahaṃsesi
saṅkhārānaṃ  ādīnavaṃ  okāraṃ  saṅkilesaṃ  nibbāne 1- ānisaṃsaṃ pakāsesi.
Tesaṃ    vipassinā    bhagavatā    arahatā    sammāsambuddhena    dhammiyā
kathāya      sandassiyamānānaṃ      samādapiyamānānaṃ     samuttejiyamānānaṃ
sampahaṃsiyamānānaṃ     nacirasseva     anupādāya     āsavehi    cittāni
vimucciṃsu.
     [50]  Assosuṃ  kho  bhikkhave  tāni [2]- caturāsītipabbajitasahassāni
vipassī    kira    bhagavā    arahaṃ   sammāsambuddho   bandhumatiṃ   rājadhāniṃ
anuppatto   kheme   migadāye   viharati   dhammañca   kira   desetīti .
Athakho    bhikkhave    tāni    caturāsītipabbajitasahassāni   yena   bandhumatī
rājadhānī    yena   khemo   migadāyo   yena   vipassī   bhagavā   arahaṃ
sammāsambuddho     tenupasaṅkamiṃsu     upasaṅkamitvā    vipassiṃ    bhagavantaṃ
arahantaṃ sammāsambuddhaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
     {50.1}  Tesaṃ  vipassī bhagavā arahaṃ sammāsambuddho anupubbīkathaṃ kathesi
seyyathīdaṃ  dānakathaṃ  sīlakathaṃ  saggakathaṃ  kāmānaṃ  ādīnavaṃ  okāraṃ  saṅkilesaṃ
nekkhamme  ānisaṃsaṃ  pakāsesi  .  yadā  te  bhagavā  aññāsi kallacitte
@Footnote: 1 nekkhammetipi pāṭhena bhavitabbaṃ. 2 Ma. Yu. purimāni.
Muducitte   vinīvaraṇacitte   udaggacitte   pasannacitte  atha  yā  buddhānaṃ
sāmukkaṃsikā   dhammadesanā  taṃ  pakāsesi  dukkhaṃ  samudayaṃ  nirodhaṃ  maggaṃ .
Seyyathāpi   nāma  suddhavatthaṃ  apagatakāḷakaṃ  sammadeva  rajanaṃ  paṭiggaṇheyya
evameva   tesaṃ   caturāsītipabbajitasahassānaṃ   tasmiṃyeva   āsane   virajaṃ
vītamalaṃ     dhammacakkhuṃ     udapādi     yaṅkiñci    samudayadhammaṃ    sabbantaṃ
nirodhadhammanti.
     {50.2}  Te  diṭṭhadhammā  pattadhammā  viditadhammā pariyogāḷhadhammā
tiṇṇavicikicchā      vigatakathaṃkathā      vesārajjappattā     aparappaccayā
satthu   sāsane   vipassiṃ   bhagavantaṃ   arahantaṃ   sammāsambuddhaṃ  etadavocuṃ
abhikkantaṃ  bhante  abhikkantaṃ  bhante  seyyathāpi  [1]-  bhante  nikkujjitaṃ
vā   ukkujjeyya   paṭicchannaṃ   vā   vivareyya   mūḷhassa   vā   maggaṃ
ācikkheyya    andhakāre   vā   telappajjotaṃ   dhāreyya   cakkhumanto
rūpāni   dakkhanti   evameva  bhagavatā  anekapariyāyena  dhammo  pakāsito
ete   mayaṃ   bhante   bhagavantaṃ   saraṇaṃ   gacchāma  dhammañca  bhikkhusaṅghañca
labheyyāma    mayaṃ    bhante   bhagavato   santike   pabbajjaṃ   labheyyāma
upasampadanti.
     {50.3}   Alatthuṃ   kho   bhikkhave  tāni  caturāsītipabbajitasahassāni
vipassissa    bhagavato    arahato    sammāsambuddhassa   santike   pabbajjaṃ
alatthuṃ   upasampadaṃ   .   te   vipassī   bhagavā   arahaṃ   sammāsambuddho
dhammiyā    kathāya    sandassesi   samādapesi   samuttejesi   sampahaṃsesi
saṅkhārānaṃ  ādīnavaṃ  okāraṃ  saṅkilesaṃ nekkhamme 2- ānisaṃsaṃ pakāsesi.
Tesaṃ   vipassinā   bhagavatā   arahatā   sammāsambuddhena  dhammiyā  kathāya
@Footnote: 1 Po. Ma. nāma. 2 Ma. Yu. nibbāne.
Sandassiyamānānaṃ    samādapiyamānānaṃ   samuttejiyamānānaṃ   sampahaṃsiyamānānaṃ
nacirasseva anupādāya āsavehi cittāni vimucciṃsu.
     [51]   Tena   kho   pana  1-  samayena  bandhumatiyā  rājadhāniyā
mahābhikkhusaṅgho   paṭivasati   aṭṭhasaṭṭhibhikkhusatasahassaṃ   .   athakho   bhikkhave
vipassissa      bhagavato     arahato     sammāsambuddhassa     rahogatassa
paṭisallīnassa   evaṃ   cetaso   parivitakko  udapādi  mahā  kho  etarahi
bhikkhusaṅgho    bandhumatiyā   rājadhāniyā   paṭivasati   aṭṭhasaṭṭhibhikkhusatasahassaṃ
yannūnāhaṃ   bhikkhū   anujāneyyaṃ   caratha   bhikkhave   cārikaṃ   bahujanahitāya
bahujanasukhāya   lokānukampāya   atthāya   hitāya   sukhāya   devamanussānaṃ
mā   ekena   dve   agamittha   desetha   bhikkhave  dhammaṃ  ādikalyāṇaṃ
majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ   kevalaparipuṇṇaṃ
parisuddhaṃ    brahmacariyaṃ    pakāsetha   santīdha   sattā   apparajakkhajātikā
assavanatā    dhammassa    parihāyanti   bhavissanti   dhammassa   aññātāro
apica    channaṃ    channaṃ    vassānaṃ    accayena    bandhumatī    rājadhānī
upasaṅkamitabbā pātimokkhuddesāyāti.
     {51.1}  Athakho  bhikkhave  aññataro  mahābrahmā vipassissa bhagavato
arahato  sammāsambuddhassa  cetasā  cetoparivitakkamaññāya  seyyathāpi nāma
balavā  puriso  sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya
evameva  brahmaloke antarahito vipassissa bhagavato arahato sammāsambuddhassa
@Footnote: 1 Sī. Ma. Yu. tena kho pana bhikkhave.
Purato  pāturahosi  .  athakho  so bhikkhave mahābrahmā ekaṃsaṃ uttarāsaṅgaṃ
karitvā  yena  vipassī  bhagavā  arahaṃ  sammāsambuddho tenañjalimpaṇāmetvā
vipassiṃ   bhagavantaṃ   arahantaṃ   sammāsambuddhaṃ  etadavoca  evametaṃ  bhagavā
evametaṃ  sugata  mahā kho bhante etarahi bhikkhusaṅgho bandhumatiyā rājadhāniyā
paṭivasati   aṭṭhasaṭṭhibhikkhusatasahassaṃ   anujānātu  bhante  bhagavā  bhikkhū  caratha
bhikkhave   cārikaṃ   bahujanahitāya   bahujanasukhāya   lokānukampāya   atthāya
hitāya  sukhāya  devamanussānaṃ  mā  ekena  dve agamittha desetha bhikkhave
dhammaṃ   ādikalyāṇaṃ   majjhekalyāṇaṃ   pariyosānakalyāṇaṃ  sātthaṃ  sabyañjanaṃ
kevalaparipuṇṇaṃ    parisuddhaṃ    brahmacariyaṃ    pakāsetha    santīdha    sattā
apparajakkhajātikā   assavanatā   dhammassa   parihāyanti  bhavissanti  dhammassa
aññātāro  1-  apica  bhante  mayaṃ  tathā  karissāma  yathā  bhikkhū  channaṃ
channaṃ    vassānaṃ    accayena    bandhumatiṃ    rājadhāniṃ    upasaṅkamissanti
pātimokkhuddesāyāti   .   idamavoca   bhikkhave   so  mahābrahmā  idaṃ
vatvā   vipassiṃ   bhagavantaṃ  arahantaṃ  sammāsambuddhaṃ  abhivādetvā  padakkhiṇaṃ
katvā tattheva antaradhāyi.
     [52]   Athakho   bhikkhave   vipassī   bhagavā  arahaṃ  sammāsambuddho
sāyaṇhasamaye   2-   paṭisallānā  vuṭṭhito  bhikkhū  āmantesi  idha  mayhaṃ
bhikkhave   rahogatassa   paṭisallīnassa   evaṃ  cetaso  parivitakko  udapādi
mahā   kho   etarahi   bhikkhusaṅgho   bandhumatiyā   rājadhāniyā   paṭivasati
@Footnote: 1 Ma. aññātāroti. 2 Ma. sāyaṇhasamayaṃ.
Aṭṭhasaṭṭhibhikkhusatasahassaṃ     yannūnāhaṃ     bhikkhū     anujāneyyaṃ     caratha
bhikkhave   cārikaṃ   bahujanahitāya   bahujanasukhāya   lokānukampāya   atthāya
hitāya   sukhāya   devamanussānaṃ   mā   ekena  dve  agamittha  desetha
bhikkhave   dhammaṃ   ādikalyāṇaṃ   majjhekalyāṇaṃ   pariyosānakalyāṇaṃ  sātthaṃ
sabyañjanaṃ    kevalaparipuṇṇaṃ    parisuddhaṃ    brahmacariyaṃ   pakāsetha   santīdha
sattā   apparajakkhajātikā   assavanatā   dhammassa   parihāyanti  bhavissanti
dhammassa    aññātāro    apica    channaṃ    channaṃ   vassānaṃ   accayena
bandhumatī rājadhānī upasaṅkamitabbā pātimokkhuddesāyāti
     {52.1}   athakho   bhikkhave  aññataro  mahābrahmā  mama  cetasā
cetoparivitakkamaññāya    seyyathāpi   nāma   balavā   puriso   sammiñjitaṃ
vā   bāhaṃ   pasāreyya   pasāritaṃ   vā   bāhaṃ  sammiñjeyya  evameva
brahmaloke   antarahito   mama  purato  pāturahosi  athakho  so  bhikkhave
mahābrahmā  ekaṃsaṃ  uttarāsaṅgaṃ  karitvā  yenāhaṃ  tenañjalimpaṇāmetvā
maṃ  etadavoca  evametaṃ  bhagavā  evametaṃ  sugata mahā kho bhante etarahi
bhikkhusaṅgho    bandhumatiyā   rājadhāniyā   paṭivasati   aṭṭhasaṭṭhibhikkhusatasahassaṃ
anujānātu   bhante   bhagavā   bhikkhū  caratha  bhikkhave  cārikaṃ  bahujanahitāya
bahujanasukhāya   lokānukampāya   atthāya   hitāya   sukhāya   devamanussānaṃ
mā   ekena   dve   agamittha   desetha   bhikkhave  dhammaṃ  ādikalyāṇaṃ
majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ   kevalaparipuṇṇaṃ
parisuddhaṃ    brahmacariyaṃ    pakāsetha   santīdha   sattā   apparajakkhajātikā
Assavanatā       dhammassa      parihāyanti      bhavissanti      dhammassa
aññātāro   1-   apica   bhante   mayaṃ   tathā  karissāma  yathā  bhikkhū
channaṃ   channaṃ   vassānaṃ   accayena   bandhumatiṃ   rājadhāniṃ  upasaṅkamissanti
pātimokkhuddesāyāti    idamavoca    bhikkhave   so   mahābrahmā   idaṃ
vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tattheva antaradhāyi.
     {52.2}    Anujānāmi    bhikkhave   caratha   cārikaṃ   bahujanahitāya
bahujanasukhāya   lokānukampāya   atthāya   hitāya   sukhāya   devamanussānaṃ
mā   ekena   dve   agamittha   desetha   bhikkhave  dhammaṃ  ādikalyāṇaṃ
majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ    kelaparipuṇṇaṃ
parisuddhaṃ    brahmacariyaṃ    pakāsetha   santīdha   sattā   apparajakkhajātikā
assavanatā    dhammassa    parihāyanti   bhavissanti   dhammassa   aññātāro
apica   2-  mayaṃ  tathā  karissāma  yathā  channaṃ  channaṃ  vassānaṃ  accayena
bandhumatī  rājadhānī  upasaṅkamitabbā  pātimokkhuddesāyāti . Athakho [3]-
bhikkhave bhikkhū yebhuyyena ekāheneva janapadacārikaṃ pakkamiṃsu.
     [53]  Tena  kho  pana  samayena  jambūdīpe caturāsītiāvāsasahassāni
honti  .  ekamhi  vasse  nikkhante  devatā  saddamanussāvesuṃ  nikkhantaṃ
kho   mārisā   ekavassaṃ  pañcidāni  vassāni  sesāni  pañcannaṃ  vassānaṃ
accayena   bandhumatī   rājadhānī  upasaṅkamitabbā  pātimokkhuddesāyāti .
Dvīsu      vassesu      nikkhantesu      devatā      saddamanussāvesuṃ
@Footnote: 1 Ma. aññātāroti. 2 Po. apica bhante mayaṃ. Ma. Yu. apica bhikkhave channaṃ
@channaṃ .... mayaṃ tathā karissāma yathāti pāṭhā pana natthi. ito paraṃ yāva
@pātimokkhuddesāyātīti atireka pādhā bhavitabbaṃ. 3 Yu. te.
Nikkhantāni   kho  mārisā  dve  vassāni  cattārīdāni  vassāni  sesāni
catunnaṃ    vassānaṃ    accayena    bandhumatī    rājadhānī   upasaṅkamitabbā
pātimokkhuddesāyāti    .    tīsu    vassesu    nikkhantesu    devatā
saddamanussāvesuṃ   nikkhantāni   kho   mārisā   tīṇi   vassāni   tīṇīdāni
vassāni    sesāni    tiṇṇaṃ   vassānaṃ   accayena   bandhumatī   rājadhānī
upasaṅkamitabbā   pātimokkhuddesāyāti   .   catūsu   vassesu  nikkhantesu
devatā   saddamanussāvesuṃ   nikkhantāni   kho  mārisā  cattāri  vassāni
dvedāni    vassāni   sesāni   dvinnaṃ   vassānaṃ   accayena   bandhumatī
rājadhānī upasaṅkamitabbā pātimokkhuddesāyāti.
     {53.1}   Pañcasu   vassesu  nikkhantesu  devatā  saddamanussāvesuṃ
nikkhantāni  kho  mārisā  pañca  vassāni  ekaṃdāni  vassaṃ  sesaṃ  ekassa
vassassa  accayena bandhumatī rājadhānī upasaṅkamitabbā pātimokkhuddesāyāti.
Chasu  vassesu  nikkhantesu  devatā  saddamanussāvesuṃ nikkhantāni kho mārisā
chabbassāni    samayodāni    bandhumatī    1-   rājadhānī   upasaṅkamitabbā
pātimokkhuddesāyāti  .  athakho  te  bhikkhave  bhikkhū  appekacce sakena
iddhānubhāvena  appekacce  devatānaṃ  2-  iddhānubhāvena  ekāheneva
bandhumatiṃ rājadhāniṃ upasaṅkamiṃsu pātimokkhuddesāyāti.
     [54]   Tatra  sudaṃ  bhikkhave  vipassī  bhagavā  arahaṃ  sammāsambuddho
bhikkhusaṅghe evaṃ pātimokkhaṃ uddissati 3-
@Footnote: 1 Ma. Yu. bandhumatiṃ rājadhāniṃ upasaṅkamituṃ. 2 Yu. devānaṃ. 3 Ma. Yu. uddisati.
           Khantī paramaṃ tapo tītikkhā
           nibbānaṃ paramaṃ vadanti buddhā
           na hi pabbajito parūpaghātī
           [1]- Samaṇo hoti paraṃ viheṭhayanto.
       Sabbapāpassa akaraṇaṃ    kusalassūpasampadā
       sacittapariyodapanaṃ      etaṃ buddhānasāsanaṃ.
       Anūpavādo anūpaghāto  pātimokkhe ca saṃvaro
       mattaññutā ca bhattasmiṃ  pantañca sayanāsanaṃ
       adhicitte ca āyogo  etaṃ buddhānasāsananti.
     [55]  Ekamidāhaṃ  bhikkhave  samayaṃ  ukkaṭṭhāyaṃ  viharāmi subhavane 2-
sālarājamūle    .   tassa   mayhaṃ   bhikkhave   rahogatassa   paṭisallīnassa
evaṃ   cetaso   parivitakko   udapādi   na  kho  so  suddhāvāso  3-
sulabharūpo   yo   mayā   anāvutthapubbo   4-   iminā  dīghena  addhunā
aññatra    suddhāvāsehi    devehi    yannūnāhaṃ    yena   suddhāvāsā
devā    tena   upasaṅkameyyanti   .   athakhohaṃ   bhikkhave   seyyathāpi
nāma   balavā   puriso   sammiñjitaṃ   vā   bāhaṃ   pasāreyya   pasāritaṃ
vā   bāhaṃ   sammiñjeyya   evameva  ukkaṭṭhāyaṃ  subhavane  sālarājamūle
antarahito avihesu devesu pāturahosiṃ.
     {55.1} Tasmiṃyeva kho bhikkhave devanikāye anekāni 5- devatāsatāni
anekāni   devatāsahassāni   yenāhaṃ   tenupasaṅkamiṃsu   upasaṅkamitvā  maṃ
abhivādetvā ekamantaṃ aṭṭhaṃsu.
@Footnote: 1 Ma. na. 2 Ma. Yu. subhagavane. ito paraṃ īdisameva. 3 Ma. Yu. sattāvāso.
@4 Ma. anajjhāvutthapubbo. 5 Ma. Yu. anekāni devatāsahassānīti pāṭhadvayaṃ natthi.
     {55.2}  Ekamantaṃ ṭhitā kho bhikkhave tā devatā maṃ etadavocuṃ ito
so  mārisa  1-  ekanavuto  kappo  yaṃ vipassī bhagavā arahaṃ sammāsambuddho
loke   udapādi   vipassī   mārisa   2-   bhagavā  arahaṃ  sammāsambuddho
khattiyo   jātiyā   ahosi   khattiyakule  udapādi  vipassī  mārisa  bhagavā
arahaṃ   sammāsambuddho   koṇḍañño   gottena  ahosi  vipassissa  mārisa
bhagavato    arahato    sammāsambuddhassa   asītivassasahassāni   āyuppamāṇaṃ
ahosi   vipassī   mārisa   bhagavā  arahaṃ  sammāsambuddho  pāṭaliyā  mūle
abhisambuddho    vipassissa   mārisa   bhagavato   arahato   sammāsambuddhassa
khaṇḍatissaṃ   nāma   sāvakayugaṃ   ahosi   aggaṃ  bhaddayugaṃ  vipassissa  mārisa
bhagavato  arahato  sammāsambuddhassa  tayo sāvakānaṃ sannipātā ahesuṃ eko
sāvakānaṃ   sannipāto   ahosi   aṭṭhasaṭṭhibhikkhusatasahassaṃ  eko  sāvakānaṃ
sannipāto   ahosi   bhikkhusatasahassaṃ  eko  sāvakānaṃ  sannipāto  ahosi
asītibhikkhusahassāni  3-  vipassissa  mārisa  bhagavato arahato sammāsambuddhassa
ime  tayo  sāvakānaṃ  sannipātā  ahesuṃ sabbesaṃyeva khīṇāsavānaṃ vipassissa
mārisa  bhagavato  arahato  sammāsambuddhassa  asoko  nāma bhikkhu upaṭṭhāko
ahosi  aggupaṭṭhāko  vipassissa  mārisa  bhagavato  arahato sammāsambuddhassa
bandhumā  nāma  rājā  pitā  ahosi  bandhumatī  nāma  devī  mātā ahosi
janettī  bandhumassa  rañño  bandhumatī  nāma  nagaraṃ rājadhānī ahosi vipassissa
@Footnote: 1 Po. Ma. mārisā ekanavutikappe. Yu. ekanavute kappe. ito paraṃ īdisameva.
@2 Ma. sabbattha mārisā. 3 Yu. asītibhikkhusatasahassani.
Mārisa   bhagavato   arahato   sammāsambuddhassa   evaṃ  abhinikkhamanaṃ  ahosi
evaṃ  pabbajjā  evaṃ  padhānaṃ  evaṃ  abhisambodhi  evaṃ  dhammacakkappavattanaṃ
te  mayaṃ  mārisa  vipassimhi  bhagavati  brahmacariyaṃ  caritvā kāmesu kāmachandaṃ
virājetvā idhūpapannāti.
     {55.3}  Tasmiṃyeva  kho bhikkhave devanikāye anekāni devatāsatāni
anekāni   devatāsahassāni  [1]-  yenāhaṃ  tenupasaṅkamiṃsu  upasaṅkamitvā
maṃ  abhivādetvā  ekamantaṃ  aṭṭhaṃsu  .  ekamantaṃ  ṭhitā  kho bhikkhave tā
devatā  maṃ  etadavocuṃ  ito 2- so mārisa ekatiṃso kappo yaṃ sikhī bhagavā
.pe.  te  mayaṃ  mārisa sikhimhi bhagavati .pe. Tasmiṃyeva kho mārisa ekatiṃse
kappe  vessabhū  bhagavā  .pe.  te  mayaṃ  mārisa vessabhumhi bhagavati .pe.
Imasmiṃyeva  kho  mārisa  bhaddakappe  kakusandho  .  konāgamano. Kassapo
bhagavā  .pe.  te  mayaṃ  mārisa  kakusandhamhi . Konāgamanamhi. Kassapamhi
bhagavati brahmacariyaṃ caritvā kāmesu kāmachandaṃ virājetvā idhūpapannāti.
     {55.4}  Tasmiṃyeva  kho bhikkhave devanikāye anekāni devatāsatāni
anekāni    devatāsahassāni    yenāhaṃ    tenupasaṅkamiṃsu   upasaṅkamitvā
maṃ   abhivādetvā   ekamantaṃ  aṭṭhaṃsu  .  ekamantaṃ  ṭhitā  kho  bhikkhave
tā   devatā   maṃ   etadavocuṃ   imasmiṃyeva   kho   mārisa  bhaddakappe
bhagavā    etarahi   arahaṃ   sammāsambuddho   loke   uppanno   bhagavā
mārisa    khattiyo    jātiyā   khattiyakule   uppanno   bhagavā   mārisa
gotamo    gottena   bhagavato   mārisa   appakaṃ   āyuppamāṇaṃ   parittaṃ
@Footnote: 1 Ma. anekāni devatāsatasahassāni. ito paraṃ īdisameva. 2 Ma. Yu. ito so
@mārisa .pe. etadavocunti ime pāṭhā natthi.
Lahukaṃ  1-  yo  ciraṃ  jīvati  so  vassasataṃ  appaṃ  vā bhiyyo bhagavā mārisa
assatthassa  mūle  abhisambuddho  bhagavato  mārisa  sārīputtamoggallānaṃ  2-
nāma  sāvakayugaṃ  ahosi  aggaṃ  bhaddayugaṃ  bhagavato  mārisa  eko sāvakānaṃ
sannipāto   ahosi   aḍḍhateḷasāni   bhikkhusatāni   bhagavato   mārisa  ayaṃ
eko    sāvakānaṃ    sannipāto    ahosi    sabbesaṃyeva   khīṇāsavānaṃ
bhagavato  mārisa  ānando  nāma  bhikkhu  upaṭṭhāko  ahosi  aggupaṭṭhāko
bhagavato   mārisa   suddhodano   nāma  rājā  pitā  māyā  nāma  devī
mātā   janettī  kapilavatthunagaraṃ  rājadhānī  ahosi  bhagavato  mārisa  evaṃ
abhinikkhamanaṃ   ahosi   evaṃ   pabbajjā   evaṃ  padhānaṃ  evaṃ  abhisambodhi
evaṃ   dhammacakkappavattanaṃ   te  mayaṃ  mārisa  bhagavati  brahmacariyaṃ  caritvā
kāmesu kāmachandaṃ virājetvā idhūpapannāti.
     {55.5}  Athakhohaṃ bhikkhave avihehi devehi saddhiṃ yena atappā devā
tenupasaṅkamiṃ  .  athakhohaṃ  bhikkhave  avihehi ca devehi atappehi ca devehi
saddhiṃ  yena  sudassā  devā  tenupasaṅkamiṃ  .  athakhohaṃ bhikkhave avihehi ca
devehi  atappehi  ca  devehi  sudassehi  ca  devehi  saddhiṃ yena sudassī
devā  tenupasaṅkamiṃ  .  athakhohaṃ  bhikkhave  avihehi  ca  devehi atappehi
ca  devehi  sudassehi  ca  devehi sudassīhi ca devehi saddhiṃ yena akaniṭṭhā
devā tenupasaṅkamiṃ.
     {55.6} Tasmiṃyeva kho bhikkhave devanikāye anekāni devatāsatāni anekāni
devatāsahassāni yenāhaṃ tenupasaṅkamiṃsu upasaṅkamitvā maṃ abhivādetvā ekamantaṃ
@Footnote: 1 Ma. Yu. lahusaṃ. 2 Yu. ... moggallānā.
Aṭṭhaṃsu  .  ekamantaṃ  ṭhitā  kho  bhikkhave  tā devatā maṃ etadavocuṃ ito
so  mārisa  ekanavuto  kappo  yaṃ  vipassī  bhagavā  arahaṃ  sammāsambuddho
loke   udapādi   .   vipassī   mārisa   bhagavā   arahaṃ  sammāsambuddho
khattiyo   jātiyā   ahosi   khattiyakule  udapādi  vipassī  mārisa  bhagavā
arahaṃ   sammāsambuddho   koṇḍañño   gottena  ahosi  vipassissa  mārisa
bhagavato    arahato    sammāsambuddhassa   asītivassasahassāni   āyuppamāṇaṃ
ahosi   vipassī   mārisa   bhagavā  arahaṃ  sammāsambuddho  pāṭaliyā  mūle
abhisambuddho    vipassissa   mārisa   bhagavato   arahato   sammāsambuddhassa
khaṇḍatissaṃ   nāma   sāvakayugaṃ   ahosi   aggaṃ  bhaddayugaṃ  vipassissa  mārisa
bhagavato   arahato   sammāsambuddhassa  tayo  sāvakānaṃ  sannipātā  ahesuṃ
eko   sāvakānaṃ   sannipāto   ahosi   aṭṭhasaṭṭhibhikkhusatasahassaṃ   eko
sāvakānaṃ  sannipāto  ahosi  bhikkhusatasahassaṃ  eko  sāvakānaṃ  sannipāto
ahosi    asītibhikkhusahassāni    vipassissa    mārisa    bhagavato   arahato
sammāsambuddhassa   ime  tayo  sāvakānaṃ  sannipātā  ahesuṃ  sabbesaṃyeva
khīṇāsavānaṃ    vipassissa    mārisa   bhagavato   arahato   sammāsambuddhassa
asoko  nāma  bhikkhu  upaṭṭhāko  ahosi  aggupaṭṭhāko  vipassissa  mārisa
bhagavato   arahato  sammāsambuddhassa  bandhumā  nāma  rājā  pitā  ahosi
bandhumatī   nāma   devī   mātā   ahosi   janettī   bandhumassa   rañño
bandhumatī   nāma   nagaraṃ   rājadhānī   ahosi   vipassissa  mārisa  bhagavato
Arahato   sammāsambuddhassa   evaṃ   abhinikkhamanaṃ   ahosi  evaṃ  pabbajjā
evaṃ    padhānaṃ    evaṃ    abhisambodhi   evaṃ   dhammacakkappavattanaṃ   te
mayaṃ   mārisa   vipassimhi  bhagavati  brahmacariyaṃ  caritvā  kāmesu  kāmachandaṃ
virājetvā idhūpapannāti.
     {55.7}  Tasmiṃyeva  kho bhikkhave devanikāye anekāni devatāsatāni
anekāni   devatāsahassāni   yenāhaṃ   tenupasaṅkamiṃsu   upasaṅkamitvā  maṃ
abhivādetvā  ekamantaṃ  aṭṭhaṃsu . Ekamantaṃ ṭhitā kho bhikkhave tā devatā
maṃ  etadavocuṃ  ito  so  mārisa ekatiṃso kappo yaṃ sikhī bhagavā .pe. Te
mayaṃ  mārisa  sikhimhi  bhagavati  .pe.  tasmiṃyeva  kho mārisa ekatiṃse kappe
vessabhū  bhagavā  .pe.  te mayaṃ mārisa vessabhumhi bhagavati .pe. Imasmiṃyeva
kho  mārisa  bhaddakappe  kakusandho . Konāgamano. Kassapo bhagavā .pe.
Te   mayaṃ   mārisa   kakusandhamhi  .  konāgamanamhi  .  kassapamhi  bhagavati
brahmacariyaṃ caritvā kāmesu kāmachandaṃ virājetvā idhūpapannāti.
     {55.8}  Tasmiṃyeva  kho bhikkhave devanikāye anekāni devatāsatāni
anekāni   devatāsahassāni   yenāhaṃ   tenupasaṅkamiṃsu   upasaṅkamitvā  maṃ
abhivādetvā  ekamantaṃ  aṭṭhaṃsu . Ekamantaṃ ṭhitā kho bhikkhave tā devatā
maṃ  etadavocuṃ  imasmiṃyeva  kho  mārisa  bhaddakappe  bhagavā  etarahi arahaṃ
sammāsambuddho   loke   uppanno   bhagavā   mārisa   khattiyo  jātiyā
khattiyakule   uppanno   bhagavā   mārisa   gotamo   gottena   bhagavato
mārisa   appakaṃ   āyuppamāṇaṃ   parittaṃ   lahukaṃ   yo   ciraṃ   jīvati  so
Vassasataṃ    appaṃ    vā   bhiyyo   bhagavā   mārisa   assatthassa   mūle
abhisambuddho   bhagavato   mārisa   sārīputtamoggallānaṃ   nāma   sāvakayugaṃ
ahosi   aggaṃ   bhaddayugaṃ   bhagavato  mārisa  eko  sāvakānaṃ  sannipāto
ahosi    aḍḍhateḷasāni    bhikkhusatāni   bhagavato   mārisa   ayaṃ   eko
sāvakānaṃ    sannipāto    ahosi    sabbesaṃyeva   khīṇāsavānaṃ   bhagavato
mārisa   ānando   nāma   bhikkhu   upaṭṭhāko   aggupaṭṭhāko   bhagavato
mārisa   suddhodano   nāma   rājā   pitā  māyā  nāma  devī  mātā
janettī  kapilavatthuṃ  nāma  nagaraṃ  rājadhānī  bhagavato mārisa evaṃ abhinikkhamanaṃ
ahosi    evaṃ   pabbajjā   evaṃ   padhānaṃ   evaṃ   abhisambodhi   evaṃ
dhammacakkappavattanaṃ    te   mayaṃ   mārisa   bhagavati   brahmacariyaṃ   caritvā
kāmesu kāmachandaṃ virājetvā idhūpapannāti.
     [56]  Iti  kho  bhikkhave  tathāgatassevesā  dhammadhātu suppaṭividdhā
yassā  dhammadhātuyā  suppaṭividdhattā  tathāgato  atīte  buddhe  parinibbute
chinnapapañce   chinnavaṭume   pariyādinnavaṭṭe   sabbadukkhavītivatte  jātitopi
anussarati   nāmatopi   anussarati   gottatopi  anussarati  āyuppamāṇatopi
anussarati    sāvakayugatopi    anussarati    sāvakasannipātatopi   anussarati
evaṃjaccā te bhagavanto ahesuṃ itipi evaṃnāmā. Evaṃgottā. Evaṃsīlā.
Evaṃdhammā  .  evaṃpaññā. Evaṃvihārī. Evaṃvimuttā te bhagavanto ahesuṃ
itipīti. Devatāpi 1- tathāgatassa etamatthaṃ ārocesuṃ yena tathāgato atīte
@Footnote: 1 Yu. devatāpi tathāgatassa ahesuṃ .pe. itipīti ime pāṭhā natthi.
Buddhe     parinibbute     chinnapapañce    chinnavaṭume    pariyādinnavaṭṭe
sabbadukkhavītivatte   jātitopi   anussarati  nāmatopi  anussarati  gottatopi
anussarati     āyuppamāṇatopi    anussarati    sāvakayugatopi    anussarati
sāvakasannipātatopi    anussarati    evaṃjaccā   te   bhagavanto   ahesuṃ
itipi  evaṃnāmā . Evaṃgottā. Evaṃsīlā. Evaṃdhammā. Evaṃpaññā.
Evaṃvihārī  .  evaṃvimuttā  te  bhagavanto  ahesuṃ  itipīti  .  idamavoca
bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
                 Mahāpadānasuttaṃ niṭṭhitaṃ paṭhamaṃ.
                     ------------



             The Pali Tipitaka in Roman Character Volume 10 page 41-64. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=42&items=15              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=42&items=15&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=10&item=42&items=15              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=10&item=42&items=15              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=10&i=42              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=1              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :