ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
                       Cūḷasaccakasuttaṃ
     [392]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  vesāliyaṃ  viharati
mahāvane   kūṭāgārasālāyaṃ   .   tena   kho   pana   samayena  saccako
niganthaputto     vesāliyaṃ     paṭivasati    bhassappavādiko    paṇḍitavādo
sādhusammato   bahujanassa   .  so  vesāliyaṃ  parisati  evaṃ  vācaṃ  bhāsati
nāhaṃ   taṃ   passāmi   samaṇaṃ   vā  brāhmaṇaṃ  vā  saṅghiṃ  gaṇiṃ  gaṇācariyaṃ
apica    arahantaṃ    sammāsambuddhaṃ   paṭijānamānaṃ   yo   mayā   vādena
vādaṃ   samāraddho   na  saṅkampeyya  na  sampakampeyya  na  sampavedheyya
yassa   na   kacchehi   sedā   muñceyyuṃ  thūṇañcepāhaṃ  acetanaṃ  vādena
vādaṃ   samārabheyyaṃ  sāpi  mayā  vādena  vādaṃ  samāraddhā  saṅkampeyya
sampakampeyya sampavedheyya ko pana vādo manussabhūtassāti.
     [393]   Atha   kho   āyasmā  assaji  pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya  vesāliyaṃ  1-  piṇḍāya  pāvisi  .  addasā kho saccako
niganthaputto    vesāliyaṃ    jaṅghāvihāraṃ   anucaṅkamamāno   anuvicaramāno
āyasmantaṃ   assajiṃ   dūratova   gacchantaṃ   disvāna   yenāyasmā  assaji
tenupasaṅkami    upasaṅkamitvā    āyasmatā   assajinā   saddhiṃ   sammodi
sammodanīyaṃ    kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ   aṭṭhāsi  .
Ekamantaṃ    ṭhito    kho   saccako   niganthaputto   āyasmantaṃ   assajiṃ
etadavoca   kathaṃ   pana   bho   assaji  samaṇo  gotamo  sāvake  vineti
@Footnote: 1 Ma. vesāliṃ.
Kathaṃbhāgā   ca   pana   samaṇassa   gotamassa   sāvakesu  anusāsanī  bahulā
pavattatīti  .  evaṃ  kho  aggivessana  bhagavā  sāvake  vineti evaṃbhāgā
ca   pana   bhagavato   sāvakesu  anusāsanī  bahulā  pavattati  rūpaṃ  bhikkhave
aniccaṃ   vedanā   aniccā  saññā  aniccā  saṅkhārā  aniccā  viññāṇaṃ
aniccaṃ   rūpaṃ   bhikkhave   anattā   vedanā   anattā   saññā  anattā
saṅkhārā   anattā   viññāṇaṃ   anattā  sabbe  saṅkhārā  anattā  1-
sabbe   dhammā   anattāti   evaṃ   kho   aggivessana  bhagavā  sāvake
vineti   evaṃbhāgā   ca   pana   bhagavato   sāvakesu   anusāsanī  bahulā
pavattatīti   .   dussutaṃ   vata  bho  assaji  assumha  ye  mayaṃ  evaṃvādiṃ
samaṇaṃ    gotamaṃ   assumha   appevanāma   mayaṃ   kadāci   karahaci   tena
bhotā   gotamena   saddhiṃ  samāgamaṃ  2-  gaccheyyāma  appevanāma  siyā
kocideva    kathāsallāpo    appevanāma   tasmā   pāpakā   diṭṭhigatā
viveceyyāmāti.
     [394]   Tena   kho   pana   samayena   pañcamattāni  licchavisatāni
santhāgāre  3-  sannipatitāni  honti  kenacideva  karaṇīyena  .  atha kho
saccako   niganthaputto   yena   te   licchavī  tenupasaṅkami  upasaṅkamitvā
te    licchavī   etadavoca   abhikkamantu   bhonto   licchavī   abhikkamantu
bhonto   licchavī   ajja   me   samaṇena  gotamena  saddhiṃ  kathāsallāpo
bhavissati   sace   me   samaṇo   gotamo   tathā  patiṭṭhahissati  yathā  ca
me    ñātaññatarena   sāvakena   assajinā   nāma   bhikkhunā   patiṭṭhitaṃ
@Footnote: 1 Po. Ma. sabbattha aniccāti dissati. 2 Ma. samāgaccheyyāma. 3 Ma. sandhāgāre.
Seyyathāpi   nāma   balavā  puriso  dīghalomikaṃ  eḷakaṃ  lomesu  gahetvā
ākaḍḍheyya    parikaḍḍheyya    evamevāhaṃ    samaṇaṃ    gotamaṃ   vādena
vādaṃ    ākaḍḍhissāmi    parikaḍḍhissāmi    samparikaḍḍhissāmi    seyyathāpi
nāma    balavā   soṇḍikākammakāro   mahantaṃ   soṇḍikākilañjaṃ   gambhīre
udakarahade   pakkhipitvā   kaṇṇe   gahetvā   ākaḍḍheyya   parikaḍḍheyya
samparikaḍḍheyya   evamevāhaṃ  samaṇaṃ  gotamaṃ  vādena  vādaṃ  ākaḍḍhissāmi
parikaḍḍhissāmi    samparikaḍḍhissāmi    seyyathāpi   nāma   balavā   puriso
soṇḍikādhutto    thālaṃ    kaṇṇe    gahetvā   odhuneyya   niddhuneyya
nippoṭheyya  1-  evamevāhaṃ  samaṇaṃ  gotamaṃ  vādena  vādaṃ  odhunissāmi
niddhunissāmi   nippoṭhissāmi  2-  seyyathāpi  nāma  kuñjaro  saṭṭhihāyano
gambhīraṃ   pokkharaṇiṃ   ogāhetvā   sāṇadhovikaṃ   nāma   kīḷitajātaṃ  kīḷati
evamevāhaṃ   samaṇaṃ   gotamaṃ   sāṇadhovikaṃ   maññe   kīḷitajātaṃ  kīḷissāmi
abhikkamantu    bhonto    licchavī   abhikkamantu   bhonto   licchavī   ajja
me samaṇena gotamena saddhiṃ kathāsallāpo bhavissatīti.
     {394.1}    Tatthekacce    licchavī    evamāhaṃsu    kiṃ   samaṇo
gotamo    saccakassa   niganthaputtassa   vādaṃ   āropessati   atha   kho
saccako   niganthaputto   samaṇassa   gotamassa   vādaṃ   āropessatīti .
Ekacce   licchavī   evamāhaṃsu  kiṃ  so  bhavamāno  saccako  niganthaputto
yo    bhagavato   vādaṃ   āropessati   atha   kho   bhagavā   saccakassa
niganthaputtassa      vādaṃ      āropessatīti      .     atha     kho
@Footnote: 1 Po. Ma. nipphoṭeyya. Yu. nicchādeyya. 2 Po. nipphoṭissāmi.
@Ma. nipphoṭessāmi. Yu. nicchādessāmīti dissati.
Saccako      niganthaputto     pañcamattehi     licchavisatehi     parivuto
yena mahāvanaṃ kūṭāgārasālā tenupasaṅkami.
     [395]   Tena   kho  pana  samayena  sambahulā  bhikkhū  abbhokāse
caṅkamanti   .   atha   kho   saccako   niganthaputto   yena   te  bhikkhū
tenupasaṅkami   upasaṅkamitvā   te   bhikkhū   etadavoca   kahannukho   bho
etarahi   so   bhavaṃ   gotamo  viharati  dassanakāmā  hi  mayaṃ  taṃ  bhavantaṃ
gotamanti   .   esa   aggivessana   bhagavā   mahāvanaṃ  ajjhogāhetvā
aññatarasmiṃ   rukkhamūle   divāvihāraṃ   nisinnoti   .   atha  kho  saccako
niganthaputto   mahatiyā   licchaviparisāya   saddhiṃ   mahāvanaṃ  ajjhogāhetvā
yena   bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi
sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ  nisīdi  .  tepi
kho   licchavī   appekacce  bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdiṃsu .
Appekacce   bhagavatā   saddhiṃ   sammodiṃsu   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā    ekamantaṃ    nisīdiṃsu   .   appekacce   yena   bhagavā
tenañjalimpaṇāmetvā    ekamantaṃ   nisīdiṃsu   .   appekacce   bhagavato
santike   nāmagottaṃ   sāvetvā   ekamantaṃ   nisīdiṃsu   .  appekacce
tuṇhībhūtā ekamantaṃ nisīdiṃsu.
     [396]   Ekamantaṃ   nisinno  kho  saccako  niganthaputto  bhagavantaṃ
etadavoca   puccheyyāhaṃ   bhavantaṃ   gotamaṃ   kiñcideva  desaṃ  sace  me
bhavaṃ   gotamo   okāsaṃ   karoti   pañhassa  veyyākaraṇāyāti  .  puccha
Aggivessana   yadākaṅkhasīti   .  kathaṃ  pana  bhavaṃ  gotamo  sāvake  vineti
kathaṃbhāgā   ca   pana   bhoto   gotamassa   sāvakesu   anusāsanī  bahulā
pavattatīti   .  evaṃ  kho  ahaṃ  aggivessana  sāvake  vinemi  evaṃbhāgā
ca   pana   me   sāvakesu   anusāsanī   bahulā   pavattati  rūpaṃ  bhikkhave
aniccaṃ   vedanā   aniccā  saññā  aniccā  saṅkhārā  aniccā  viññāṇaṃ
aniccaṃ   rūpaṃ   bhikkhave   anattā   vedanā   anattā   saññā  anattā
saṅkhārā    anattā   viññāṇaṃ   anattā   sabbe   saṅkhārā   anattā
sabbe   dhammā  anattāti  evaṃ  kho  ahaṃ  aggivessana  sāvake  vinemi
evaṃbhāgā ca pana me sāvakesu anusāsanī bahulā pavattatīti.
     {396.1}   Upamā   maṃ   bho  gotama  paṭibhātīti  .  paṭibhātu  taṃ
aggivessanāti   bhagavā   avoca  .  seyyathāpi  bho  gotama  yekecime
vījagāmabhūtagāmā    vuḍḍhiṃ   virūḷhiṃ   vepullaṃ   āpajjanti   sabbe   te
paṭhaviṃ   nissāya   paṭhaviyaṃ   patiṭṭhāya   evamete  vījagāmabhūtagāmā  vuḍḍhiṃ
virūḷhiṃ  vepullaṃ  āpajjanti  seyyathāpi  vā  pana  bho  gotama yekecime
balakaraṇīyā   kammantā   karīyanti   sabbe   te   paṭhaviṃ  nissāya  paṭhaviyaṃ
patiṭṭhāya   evamete   balakaraṇīyā   kammantā   karīyanti  evameva  kho
bho  gotama  rūpattāyaṃ  purisapuggalo  rūpe  patiṭṭhāya  puññaṃ vā apuññaṃ vā
pasavati   vedanattāyaṃ   purisapuggalo   vedanāya   patiṭṭhāya   puññaṃ   vā
apuññaṃ    vā   pasavati   saññattāyaṃ   purisapuggalo   saññāya   patiṭṭhāya
puññaṃ    vā    apuññaṃ    vā    pasavati    saṅkhārattāyaṃ   purisapuggalo
Saṅkhāresu   patiṭṭhāya   puññaṃ   vā   apuññaṃ  vā  pasavati  viññāṇattāyaṃ
purisapuggalo    viññāṇe    patiṭṭhāya    puññaṃ    vā    apuññaṃ    vā
pasavatīti   .  nanu  taṃ  1-  aggivessana  evaṃ  vadesi  rūpaṃ  me  attā
vedanā   me   attā   saññā   me   attā   saṅkhārā  me  attā
viññāṇaṃ   me   attāti   .   ahaṃ  hi  bho  gotama  evaṃ  vadāmi  rūpaṃ
me   attā   vedanā  me  attā  saññā  me  attā  saṅkhārā  me
attā   viññāṇaṃ   me   attāti   ayañca   mahatī   janatāti  .  kiṃ  hi
te   aggivessana   mahatī   janatā   karissati   iṅgha   tvaṃ  aggivessana
sakaṃyeva   vādaṃ   nibbedhehīti   .   ahaṃ  hi  bho  gotama  evaṃ  vadāmi
rūpaṃ   me   attā  vedanā  me  attā  saññā  me  attā  saṅkhārā
me attā viññāṇaṃ me attāti.
     [397]   Tenahi   aggivessana   taññevettha  paṭipucchissāmi  yathā
te  khameyya  tathā  naṃ  2-  byākareyyāsi  taṃ  kiṃ  maññasi  aggivessana
vatteyya   rañño   khattiyassa   muddhāvasittassa   sakasmiṃ   vijite   vaso
ghātetāyaṃ   vā   ghātetuṃ  jāpetāyaṃ  vā  jāpetuṃ  pabbājetāyaṃ  vā
pabbājetuṃ    seyyathāpi    rañño   pasenadissa   kosalassa   seyyathāpi
vā    pana   rañño   māgadhassa   ajātasattussa   vedehiputtassāti  .
Vatteyya    bho   gotama   rañño   khattiyassa   muddhāvasittassa   sakasmiṃ
vijite   vaso   ghātetāyaṃ   vā   ghātetuṃ   jāpetāyaṃ   vā  jāpetuṃ
pabbājetāyaṃ    vā    pabbājetuṃ    seyyathāpi    rañño   pasenadissa
@Footnote: 1 Ma. tvaṃ. 2 Ma. taṃ.
Kosalassa    seyyathāpi   vā   pana   rañño   māgadhassa   ajātasattussa
vedehiputtassa   imesampi   hi   bho  gotama  saṅghānaṃ  gaṇānaṃ  seyyathīdaṃ
vajjīnaṃ   mallānaṃ  vattati  sakasmiṃ  vijite  vaso  ghātetāyaṃ  vā  ghātetuṃ
jāpetāyaṃ   vā   jāpetuṃ   pabbājetāyaṃ   vā   pabbājetuṃ   kiṃ  pana
rañño    khattiyassa    muddhāvasittassa   seyyathāpi   rañño   pasenadissa
kosalassa    seyyathāpi   vā   pana   rañño   māgadhassa   ajātasattussa
vedehiputtassa vatteyya bho gotama vattituñcamarahatīti.
     {397.1}   Taṃ   kiṃ   maññasi  aggivessana  yaṃ  tvaṃ  evaṃ  vadesi
rūpaṃ  me  attāti  vattati  te  tasmiṃ  rūpe  vaso  evaṃ  me  rūpaṃ hotu
evaṃ  me  rūpaṃ  mā  ahosīti  .  evaṃ  vutte saccako niganthaputto tuṇhī
ahosi   .   dutiyampi   kho   bhagavā   saccakaṃ   niganthaputtaṃ   etadavoca
taṃ   kiṃ   maññasi  aggivessana  yaṃ  tvaṃ  evaṃ  vadesi  rūpaṃ  me  attāti
vattati   te  tasmiṃ  rūpe  vaso  evaṃ  me  rūpaṃ  hotu  evaṃ  me  rūpaṃ
mā   ahosīti   .   evaṃ   vutte  dutiyampi  kho  saccako  niganthaputto
tuṇhī ahosi.
     {397.2}   Atha   kho   bhagavā   saccakaṃ   niganthaputtaṃ  etadavoca
byākarohidāni   aggivessana  nadāni  te  tuṇhībhāvassa  kālo  yo  1-
kho   aggivessana   tathāgatena   yāvatatiyaṃ   sahadhammikaṃ  pañhaṃ  puṭṭho  na
byākaroti  etthevassa  sattadhā  muddhā  phalissatīti  2- . Tena kho pana
samayena   vajirapāṇī   yakkho   ayasaṃ  vajiraṃ  ādāya  ādittaṃ  sampajjalitaṃ
saṃjotibhūtaṃ   saccakassa   niganthaputtassa   uparivehāya   3-  saṇṭhito  hoti
@Footnote: 1 Ma. yo koci. 2 Po. Ma. phalati. 3 Ma. uparivehāsaṃ ṭhito hoti.
Sacāyaṃ   saccako   niganthaputto   bhagavatā   yāvatatiyaṃ   sahadhammikaṃ   pañhaṃ
puṭṭho  na  byākaroti  1-  etthevassa  sattadhā  muddhaṃ  phālessāmīti.
Taṃ   kho   pana   vajirapāṇiṃ   yakkhaṃ   bhagavā   ceva  passati  saccako  ca
niganthaputto   .   atha   kho   saccako   niganthaputto   bhīto   saṃviggo
lomahaṭṭhajāto   bhagavantaṃyeva   tāṇaṃ   gavesī  bhagavantaṃyeva  leṇaṃ  gavesī
bhagavantaṃyeva   saraṇaṃ   gavesī   bhagavantaṃ   etadavoca   pucchatu   maṃ   bhavaṃ
gotamo byākarissāmīti.
     [398]   Taṃ  kiṃ  maññasi  aggivessana  yaṃ  tvaṃ  evaṃ  vadesi  rūpaṃ
me   attāti   vattati   te  tasmiṃ  rūpe  vaso  evaṃ  me  rūpaṃ  hotu
evaṃ me rūpaṃ mā ahosīti. No hidaṃ bho gotama.
     {398.1}     Manasikarohi     aggivessana    manasikaritvā    kho
aggivessana   byākarohi   na   kho  te  sandhīyati  purimena  vā  pacchimaṃ
pacchimena  vā  purimaṃ  taṃ  kiṃ  maññasi  aggivessana  yaṃ  tvaṃ  evaṃ  vadesi
vedanā  me  attāti  vattati  te  tāya  2-  vedanāya  vaso evaṃ me
vedanā hotu evaṃ me vedanā mā ahosīti. No hidaṃ bho gotama.
     {398.2}  Manasikarohi  aggivessana  manasikaritvā  kho  aggivessana
byākarohi  na  kho  te  sandhīyati  purimena  vā pacchimaṃ pacchimena vā purimaṃ
taṃ  kiṃ  maññasi  aggivessana  yaṃ  tvaṃ  evaṃ  vadesi  saññā  me  attāti
vattati  te  tāya  3-  saññāya  vaso  evaṃ  me  saññā hotu evaṃ me
saññā mā ahosīti. No hidaṃ bho gotama.
@Footnote: 1 Ma. byākarissati. 2 Ma. tissaṃ vedanāyaṃ. 3 Ma. tissaṃ saññāyaṃ.
     {398.3}   Manasikarohi   aggivessana  manasikaritvā  kho  aggivessana
byākarohi   na  kho  te  sandhīyati  purimena  vā  pacchimaṃ  pacchimena  vā
purimaṃ  taṃ  kiṃ  maññasi  aggivessana  yaṃ  tvaṃ  evaṃ  vadesi  saṅkhārā  me
attāti  vattati  te  tesu  saṅkhāresu  vaso  evaṃ  me saṅkhārā hontu
evaṃ me saṅkhārā mā ahesunti. No hidaṃ bho gotama.
     {398.4}  Manasikarohi  aggivessana  manasikaritvā  kho  aggivessana
byākarohi  na  kho  te  sandhīyati  purimena  vā pacchimaṃ pacchimena vā purimaṃ
taṃ  kiṃ  maññasi  aggivessana  yaṃ  tvaṃ  evaṃ  vadesi  viññāṇaṃ  me attāti
vattati  te  tasmiṃ  viññāṇe  vaso  evaṃ  me  viññāṇaṃ  hotu  evaṃ me
viññāṇaṃ mā ahosīti. No hidaṃ bho gotama.
     {398.5}  Manasikarohi  aggivessana  manasikaritvā  kho  aggivessana
byākarohi  na  kho  te  sandhīyati  purimena  vā pacchimaṃ pacchimena vā purimaṃ
taṃ   kiṃ   maññasi  aggivessana  rūpaṃ  niccaṃ  vā  aniccaṃ  vāti  .  aniccaṃ
bho  gotama  .  yaṃ  panāniccaṃ  dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bho gotama.
Yaṃ   panāniccaṃ   dukkhaṃ   vipariṇāmadhammaṃ   kallaṃ   nu  taṃ  samanupassituṃ  etaṃ
mama esohamasmi eso me attāti. No hetaṃ 1- bho gotama.
     {398.6}  Taṃ  kiṃ  maññasi  aggivessana  vedanā  ... Saññā ...
Saṅkhārā   ...   viññāṇaṃ   niccaṃ   vā  aniccaṃ  vāti  .  aniccaṃ  bho
gotama   .   yaṃ   panāniccaṃ   dukkhaṃ  vā  taṃ  sukhaṃ  vāti  .  dukkhaṃ  bho
gotama    .    yaṃ   panāniccaṃ   dukkhaṃ   vipariṇāmadhammaṃ   kallaṃ   nu   taṃ
@Footnote: 1 Po. Ma. hidaṃ.
Samanupassituṃ    etaṃ    mama   esohamasmi   eso   me   attāti  .
No hetaṃ bho gotama.
     {398.7}  Taṃ  kiṃ  maññasi  aggivessana  yo  nu  kho dukkhaṃ allīno
dukkhaṃ   upagato   dukkhaṃ   ajjhosito   dukkhaṃ   etaṃ   mama   esohamasmi
eso   me   attāti  samanupassati  api  nu  kho  so  sāmaṃ  vā  dukkhaṃ
parijāneyya   dukkhaṃ   vā   parikkhepetvā  vihareyyāti  .  kiñhi  siyā
bho gotama no hidaṃ bho gotamāti.
     {398.8}   Taṃ   kiṃ  maññasi  aggivessana  nanu  tvaṃ  evaṃ  sante
dukkhaṃ   allīno   dukkhaṃ   upagato   dukkhaṃ   ajjhosito  dukkhaṃ  etaṃ  mama
esohamasmi   eso   me   attāti  samanupassasīti  .  kiñhi  no  siyā
bho gotama evametaṃ bho gotamāti.
     [399]   Seyyathāpi   aggivessana  puriso  sāratthiko  sāragavesī
sārapariyesanaṃ  caramāno  tiṇhaṃ  kudhāriṃ  1-  ādāya  vanaṃ  paviseyya  so
tattha   passeyya  mahantaṃ  kadalikkhandhaṃ  ujuṃ  navaṃ  akukkuṭajātaṃ  2-  tamenaṃ
mūle   chindeyya   mūle   chetvā   agge   chindeyya  agge  chetvā
pattavaṭṭiṃ   vinibbhujeyya   so   tattha   pattavaṭṭiṃ   vinibbhujanto  phegguṃpi
nādhigaccheyya   kuto   sāraṃ   evameva   kho   tvaṃ  aggivessana  mayā
sakasmiṃ    vāde   samanuyuñjiyamāno   samanubhāsiyamāno   samanuggāhiyamāno
ritto   tuccho   aparaddho  bhāsitā  kho  pana  te  esā  aggivessana
vesāliyaṃ   parisati   vācā  nāhantaṃ  passāmi  samaṇaṃ  vā  brāhmaṇaṃ  vā
saṅghiṃ    gaṇiṃ   gaṇācariyaṃ   apica   arahantaṃ   sammāsambuddhaṃ   paṭijānamānaṃ
yo  mayā  vādena  vādaṃ  samāraddho  na  saṅkampeyya  na  sampakampeyya
@Footnote: 1 Ma. kuṭhāriṃ. 2 Ma. akukkukajātaṃ.
Na   sampavedheyya   yassa   na   kacchehi  sedā  muñceyyuṃ  thūṇañcepāhaṃ
acetanaṃ   vādena   vādaṃ   samārabheyyaṃ   sāpi   mayā   vādena  vādaṃ
samāraddhā   saṅkampeyya   sampakampeyya  sampavedheyya  ko  pana  vādo
manussabhūtassāti   tuyhaṃ  kho  pana  aggivessana  appekaccāni  sedaphusitāni
nalāṭamuttāni     uttarāsaṅgaṃ     vinibbhinditvā     bhūmiyaṃ    patiṭṭhitāni
mayhaṃ   kho  pana  aggivessana  natthi  etarahi  kāyasmiṃ  sedoti  .  iti
bhagavā   tasmiṃ   parisati   suvaṇṇavaṇṇaṃ   kāyaṃ   vivari   .   evaṃ  vutte
saccako    niganthaputto   tuṇhībhūto   maṅkubhūto   pattakkhandho   adhomukho
pajjhāyanto appaṭibhāṇo nisīdi.
     [400]   Atha   kho   dummukho   licchaviputto   saccakaṃ  niganthaputtaṃ
tuṇhībhūtaṃ    maṅkubhūtaṃ    pattakkhandhaṃ    adhomukhaṃ    pajjhāyantaṃ   appaṭibhāṇaṃ
viditvā    bhagavantaṃ   etadavoca   upamā   maṃ   bhagavā   paṭibhātīti  .
Paṭibhātu   taṃ   dummukhāti  bhagavā  avoca  .  seyyathāpi  bhante  gāmassa
vā   nigamassa   vā   avidūre   pokkharaṇī  tatrassa  kakkaṭako  atha  kho
bhante   sambahulā   kumārakā   vā   kumārikā   vā   tamhā   gāmā
vā   nigamā   vā   nikkhamitvā   yena  sā  pokkharaṇī  tenupasaṅkameyyuṃ
upasaṅkamitvā    taṃ    pokkharaṇiṃ   ogāhetvā   taṃ   kakkaṭakaṃ   udakā
uddharitvā   thale   patiṭṭhāpeyyuṃ   yaññadeva  hi  so  bhante  kakkaṭako
aḷaṃ   abhininnāmeyya   taṃtadeva   te   kumārakā   vā   kumārikā  vā
kaṭṭhena   vā   kaṭhalena  vā  sañchindeyyuṃ  sambhañjeyyuṃ   sampalibhañjeyyuṃ
Evañhi   so  bhante  kakkaṭako  sabbehi  aḷehi  sañchinnehi  sambhaggehi
sampalibhaggehi   abhabbo   taṃ  pokkharaṇiṃ  puna  otarituṃ  seyyathāpi  pubbe
evameva   kho   bhante   yāni   saccakassa   niganthaputtassa  visūkāyitāni
visevitāni   vipphanditāni  kānici  1-  kānici  tāni  bhagavatā  sañchinnāni
sambhaggāni     sampalibhaggāni    abhabbo    cadāni    bhante    saccako
niganthaputto   puna   bhagavantaṃ   upasaṅkamituṃ   yadidaṃ   vādādhippāyoti  .
Evaṃ   vutte   saccako   niganthaputto   dummukhaṃ   licchaviputtaṃ  etadavoca
āgamehi   tvaṃ   dummukha   āgamehi   tvaṃ  dummukha  mukharosi  tvaṃ  dummukha
na   mayaṃ   tayā   saddhiṃ   mantema   idha   mayaṃ  bhotā  gotamena  saddhiṃ
mantema     tiṭṭhatesā    bho    gotama    amhākañceva    aññesañca
puthusamaṇabrāhmaṇānaṃ vācāvilāpaṃ vilapitaṃ maññeti.
     [401]  Kittāvatā  ca  nu  kho bhoto gotamassa sāvako sāsanakaro
hoti    ovādapatikaro   tiṇṇavicikiccho   vigatakathaṃkatho   vesārajjappatto
aparappaccayo   satthu   sāsane   viharatīti   .   idha   aggivessana  mama
sāvako   yaṅkiñci   rūpaṃ   atītānāgatapaccuppannaṃ   ajjhattaṃ  vā  bahiddhā
vā  oḷārikaṃ  vā  sukhumaṃ  vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ
rūpaṃ   netaṃ   mama   nesohamasmi  na  meso  attāti  evametaṃ  yathābhūtaṃ
sammappaññāya  passati  .  yākāci  vedanā  .pe.  yākāci  saññā ...
Yekeci    saṅkhārā   ...   yaṅkiñci   viññāṇaṃ   atītānāgatapaccuppannaṃ
ajjhattaṃ    vā    bahiddhā   vā   oḷārikaṃ   vā   sukhumaṃ   vā   hīnaṃ
@Footnote: 1 Ma. tānipi sabbāni bhagavatā.
Vā   paṇītaṃ   vā   yaṃ   dūre  santike  vā  sabbaṃ  viññāṇaṃ  netaṃ  mama
nesohamasmi   na   meso   attāti   evametaṃ   yathābhūtaṃ  sammappaññāya
passati   .   ettāvatā   kho   aggivessana  mama  sāvako  sāsanakaro
hoti    ovādapatikaro   tiṇṇavicikiccho   vigatakathaṃkatho   vesārajjappatto
aparappaccayo satthu sāsane viharatīti.
     [402]  Kittāvatā  pana  bho  gotama  bhikkhu  arahaṃ  hoti khīṇāsavo
vusitavā   katakaraṇīyo   ohitabhāro  anuppattasadattho  parikkhīṇabhavasaññojano
sammadaññā    vimuttoti    .    idha    aggivessana    bhikkhu   yaṅkiñci
rūpaṃ   atītānāgatapaccuppannaṃ   ajjhattaṃ   vā   bahiddhā   vā   oḷārikaṃ
vā   sukhumaṃ   vā   hīnaṃ  vā  paṇītaṃ  vā  yaṃ  dūre  santike  vā  sabbaṃ
rūpaṃ   netaṃ   mama   nesohamasmi  na  meso  attāti  evametaṃ  yathābhūtaṃ
sammappaññāya  disvā  anupādāvimutto  hoti  .  yākāci  vedanā  ...
Yākāci   saññā   ...   yekeci   saṅkhārā   ...  yaṅkiñci  viññāṇaṃ
atītānāgatapaccuppannaṃ   ajjhattaṃ   vā   bahiddhā   vā   oḷārikaṃ   vā
sukhumaṃ  vā  hīnaṃ  vā  paṇītaṃ  vā  yaṃ  dūre  santike  vā  sabbaṃ  viññāṇaṃ
netaṃ   mama   nesohamasmi   na   meso   attāti   evametaṃ   yathābhūtaṃ
sammappaññāya disvā anupādāvimutto hoti.
     {402.1}   Ettāvatā   kho   aggivessana   bhikkhu  arahaṃ  hoti
khīṇāsavo     vusitavā     katakaraṇīyo    ohitabhāro    anuppattasadattho
parikkhīṇabhavasaññojano       sammadaññā      vimutto      .      evaṃ
vimutto     1-     kho     aggivessana     bhikkhu     tīhānuttariyehi
@Footnote: 1 Ma. vimuttacitato.
Samannāgato       hoti       dassanānuttariyena      paṭipadānuttariyena
vimuttānuttariyena   .   evaṃ   vimuttacitto   [1]-  aggivessana  bhikkhu
tathāgatañceva   sakkaroti  garukaroti  māneti  pūjeti  buddho  so  bhagavā
bodhāya  dhammaṃ  deseti  danto  so  bhagavā  damathāya dhammaṃ deseti santo
so  bhagavā  samathāya  dhammaṃ  deseti  tiṇṇo  so  bhagavā  taraṇāya  dhammaṃ
deseti parinibbuto so bhagavā parinibbānāya dhammaṃ desetīti.
     [403]   Evaṃ  vutte  saccako  niganthaputto  bhagavantaṃ  etadavoca
mayameva   bho   gotama   dhaṃsī   mayaṃ   pagabbhā  ye  mayaṃ  bhavantaṃ  gotamaṃ
vādena   vādaṃ   āsādetabbaṃ   amaññimha  siyā  hi  bho  gotama  hatthiṃ
pabhinnaṃ   āsajja   purisassa   sotthibhāvo   na   tveva   bhavantaṃ  gotamaṃ
āsajja    purisassa   sotthibhāvo   siyā   hi   bho   gotama   pajjalitaṃ
aggikkhandhaṃ    āsajja    purisassa    sotthibhāvo   na   tveva   bhavantaṃ
gotamaṃ   āsajja   siyā   purisassa   sotthibhāvo  siyā  hi  bho  gotama
āsīvisaṃ   ghoravisaṃ   āsajja   purisassa   sotthibhāvo  na  tveva  bhavantaṃ
gotamaṃ   āsajja  siyā  purisassa  sotthibhāvo  mayameva  bho  gotama  dhaṃsī
mayaṃ   pagabbhā   ye   mayaṃ  bhavantaṃ  gotamaṃ  vādena  vādaṃ  āsādetabbaṃ
amaññimha   adhivāsetu   me   bhavaṃ   gotamo   svātanāya   bhattaṃ  saddhiṃ
bhikkhusaṅghenāti. Adhivāsesi bhagavā tuṇhībhāvena.
     {403.1}     Atha    kho    saccako    niganthaputto    bhagavato
adhivāsanaṃ     viditvā    te    licchavī    āmantesi    suṇantu    me
bhonto     licchavī     samaṇo     gotamo     nimantito    svātanāya
@Footnote: 1 Po. Ma. khosaddo dissati.
Saddhiṃ   bhikkhusaṅghena   yena   1-   me   abhihareyyātha   yamassa  paṭirūpaṃ
maññeyyāthāti   .   atha   kho  te  licchavī  tassā  rattiyā  accayena
saccakassa        niganthaputtassa       pañcamattāni       thālipākasatāni
bhattābhihāraṃ   abhihariṃsu   .   atha   kho   saccako   niganthaputto   sake
ārāme   paṇītaṃ   khādanīyaṃ   bhojanīyaṃ   paṭiyādāpetvā   bhagavato  kālaṃ
ārocāpesi kālo bho gotama niṭṭhitaṃ bhattanti.
     [404]  Atha  kho  bhagavā  pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya
yena   saccakassa   niganthaputtassa   ārāmo   tenupasaṅkami  upasaṅkamitvā
paññatte   āsane   nisīdi   saddhiṃ   bhikkhusaṅghena  .  atha  kho  saccako
niganthaputto      buddhappamukhaṃ      bhikkhusaṅghaṃ     paṇītena     khādanīyena
bhojanīyena   sahatthā   santappesi   sampavāresi   .  atha  kho  saccako
niganthaputto    bhagavantaṃ    bhuttāviṃ   onītapattapāṇiṃ   aññataraṃ   nīcāsanaṃ
gahetvā   ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno   kho   saccako
niganthaputto   bhagavantaṃ   etadavoca   yamidaṃ  bho  gotama  dāne  puññañca
puññamahī   ca   taṃ  dāyakānaṃ  sukhāyeva  hotūti  .  yaṃ  kho  aggivessana
tādisaṃ    dakkhiṇeyyaṃ    āgamma   avītarāgaṃ   avītadosaṃ   avītamohaṃ   taṃ
dāyakānaṃ   bhavissati   yaṃ   kho  aggivessana  mādisaṃ  dakkhiṇeyyaṃ  āgamma
vītarāgaṃ vītadosaṃ vītamohaṃ taṃ tuyhaṃ bhavissatīti.
                 Cūḷasaccakasuttaṃ niṭṭhitaṃ pañcamaṃ.
                       --------
@Footnote: 1 Ma. tena.



             The Pali Tipitaka in Roman Character Volume 12 page 422-436. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=392&items=13              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=392&items=13&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=392&items=13              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=392&items=13              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=392              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=4481              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=4481              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :