ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
                      Mahāpuṇṇamasuttaṃ
     [120]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
pubbārāme   migāramātu  pāsāde  .  tena  kho  pana  samayena  bhagavā
tadahuposathe   paṇṇarase   puṇṇāya   puṇṇamāya   rattiyā  bhikkhusaṅghaparivuto
abbhokāse    nisinno    hoti    .    atha   kho   aññataro   bhikkhu
uṭṭhāyāsanā   ekaṃsaṃ  cīvaraṃ  katvā  yena  bhagavā  tenañjalimpaṇāmetvā
bhagavantaṃ   etadavoca   puccheyyāhaṃ   bhante   bhagavantaṃ   kiñcideva  desaṃ
sace   me   bhagavā   okāsaṃ   karoti   pañhassa  veyyākaraṇāyāti .
Tenahi tvaṃ bhikkhu sake āsane nisīditvā puccha yadākaṅkhasīti.
     [121]   Atha  kho  so  bhikkhu  sake  āsane  nisīditvā  bhagavantaṃ
etadavoca    ime   nu   kho   bhante   pañcupādānakkhandhā   seyyathīdaṃ
rūpūpādānakkhandho        vedanūpādānakkhandho        saññūpādānakkhandho
saṅkhārūpādānakkhandho   viññāṇūpādānakkhandhoti   .   ime   kho   bhikkhu
pañcupādānakkhandhā    seyyathīdaṃ   rūpūpādānakkhandho   vedanūpādānakkhandho
saññūpādānakkhandho    saṅkhārūpādānakkhandho   viññāṇūpādānakkhandhoti  .
Sādhu  bhanteti  kho  so  bhikkhu  bhagavato  bhāsitaṃ  abhinanditvā anumoditvā
bhagavantaṃ   uttariṃ   pañhaṃ   pucchi   ime  pana  bhante  pañcupādānakkhandhā
kiṃmūlakāti   .   ime   kho   bhikkhu  pañcupādānakkhandhā  chandamūlakāti .
Taññeva    nu    kho    bhante    upādānaṃ   te   pañcupādānakkhandhā
Udāhu     aññatra     pañcupādānakkhandhehi    upādānanti    .    na
kho    bhikkhu    taññeva    upādānaṃ   te   pañcupādānakkhandhā   nāpi
aññatra     pañcupādānakkhandhehi     upādānaṃ     yo    kho    bhikkhu
pañcupādānakkhandhesu chandarāgo taṃ tattha upādānanti.
     [122]   Siyā   pana   bhante   sā   1-   pañcupādānakkhandhesu
chandarāgavemattatāti  .  siyā  bhikkhūti  bhagavā  avoca idha bhikkhu ekaccassa
evaṃ  hoti  evaṃrūpo  siyaṃ  anāgatamaddhānaṃ evaṃvedano siyaṃ anāgatamaddhānaṃ
evaṃsañño   siyaṃ   anāgatamaddhānaṃ   evaṃsaṅkhāro   siyaṃ   anāgatamaddhānaṃ
evaṃ    viññāṇo    siyaṃ    anāgatamaddhānanti    evaṃ    kho    bhikkhu
siyā 2- pañcupādānakkhandhesu chandarāgavemattatāti.
     [123]  Kittāvatā  pana  bhante  khandhānaṃ  khandhādhivacanaṃ  hotīti .
Yaṅkiñci   bhikkhu   rūpaṃ   atītānāgatapaccuppannaṃ   ajjhattaṃ   vā   bahiddhā
vā  oḷārikaṃ  vā  sukhumaṃ  vā  hīnaṃ  vā  paṇītaṃ  vā  yaṃ  dūre  santike
vā  ayaṃ  rūpakkhandho  yākāci  vedanā  ... Yākāci saññā ... Yekeci
saṅkhārā    ...   yaṅkiñci   viññāṇaṃ   atītānāgatapaccuppannaṃ   ajjhattaṃ
vā   bahiddhā  vā  oḷārikaṃ  vā  sukhumaṃ  vā  hīnaṃ  vā  paṇītaṃ  vā  yaṃ
dūre   santike   vā   ayaṃ   viññāṇakkhandho   ettāvatā   kho  bhikkhu
khandhānaṃ khandhādhivacanaṃ hotīti.
     [124]   Ko   nu  kho  bhante  hetu  ko  paccayo  rūpakkhandhassa
paññāpanāya   ko   hetu   ko   paccayo  vedanākkhandhassa  paññāpanāya
@Footnote: 1 Ma. Yu. sā iti na dissati .  2 Yu. siyāti natthi.
Ko     hetu     ko     paccayo     saññākkhandhassa     paññāpanāya
ko   hetu   ko   paccayo   saṅkhārakkhandhassa   paññāpanāya  ko  hetu
ko   paccayo   viññāṇakkhandhassa   paññāpanāyāti   .   cattāro   kho
bhikkhu   mahābhūtā   hetu   cattāro   mahābhūtā   paccayo   rūpakkhandhassa
paññāpanāya    phasso    hetu    phasso    paccayo    vedanākkhandhassa
paññāpanāya     phasso    hetu    phasso    paccayo    saññākkhandhassa
paññāpanāya    phasso    hetu    phasso    paccayo    saṅkhārakkhandhassa
paññāpanāya    nāmarūpaṃ    kho    bhikkhu    hetu    nāmarūpaṃ    paccayo
viññāṇakkhandhassa paññāpanāyāti.
     [125]   Kathaṃ   pana   bhante  sakkāyadiṭṭhi  hotīti  .  idha  bhikkhu
assutavā    puthujjano    ariyānaṃ    adassāvī   ariyadhammassa   akovido
ariyadhamme   avinīto   sappurisānaṃ   adassāvī   sappurisadhammassa  akovido
sappurisadhamme    avinīto    rūpaṃ   attato   samanupassati   rūpavantaṃ   vā
attānaṃ   attani   vā   rūpaṃ   rūpasmiṃ   vā   attānaṃ  vedanaṃ  attato
samanupassati  vedanāvantaṃ  vā  attānaṃ  attani  vā  vedanaṃ  vedanāya vā
attānaṃ    saññaṃ    attato    samanupassati   saññāvantaṃ   vā   attānaṃ
attani    vā    saññaṃ   saññāya   vā   attānaṃ   saṅkhāre   attato
samanupassati  saṅkhāravantaṃ  vā  attānaṃ  attani  vā  saṅkhāre  saṅkhāresu
vā    attānaṃ    viññāṇaṃ    attato   samanupassati   viññāṇavantaṃ   vā
attānaṃ    attani   vā   viññāṇaṃ   viññāṇasmiṃ   vā   attānaṃ   evaṃ
Kho bhikkhu sakkāyadiṭṭhi hotīti.
     [126]  Kathaṃ  pana  bhante  sakkāyadiṭṭhi  na  hotīti  .  idha  bhikkhu
sutavā   ariyasāvako  ariyānaṃ  dassāvī  ariyadhammassa  kovido  ariyadhamme
suvinīto   sappurisānaṃ   dassāvī   sappurisadhammassa   kovido  sappurisadhamme
suvinīto   na   rūpaṃ   attato  samanupassati  na  rūpavantaṃ  vā  attānaṃ  na
attani   vā   rūpaṃ   na   rūpasmiṃ   vā   attānaṃ   na  vedanaṃ  attato
samanupassati   na   vedanāvantaṃ   vā   attānaṃ   na  attani  vā  vedanaṃ
na   vedanāya   vā   attānaṃ   na   saññaṃ   attato   samanupassati   na
saññāvantaṃ   vā   attānaṃ   na   attani   vā  saññaṃ  na  saññāya  vā
attānaṃ   na   saṅkhāre   attato   samanupassati   na   saṅkhāravantaṃ  vā
attānaṃ   na   attani   vā  saṅkhāre  na  saṅkhāresu  vā  attānaṃ  na
viññāṇaṃ   attato   samanupassati   na   viññāṇavantaṃ   vā   attānaṃ   na
attani   vā   viññāṇaṃ   na   viññāṇasmiṃ   vā   attānaṃ   evaṃ   kho
bhikkhu sakkāyadiṭṭhi na hotīti.
     [127]  Ko  nu  kho  bhante  rūpe  assādo  ko  ādīnavo  kiṃ
nissaraṇaṃ    ko   vedanāya   assādo   ko   ādīnavo   kiṃ   nissaraṇaṃ
ko   saññāya   assādo   ko  ādīnavo  kiṃ  nissaraṇaṃ  ko  saṅkhāresu
assādo   ko   ādīnavo   kiṃ   nissaraṇaṃ   ko   viññāṇe   assādo
ko   ādīnavo   kiṃ   nissaraṇanti   .   yaṃ   kho   bhikkhu   rūpaṃ  paṭicca
uppajjati   sukhaṃ   somanassaṃ   ayaṃ   rūpe   assādo   yaṃ   rūpaṃ  aniccaṃ
Dukkhaṃ   vipariṇāmadhammaṃ   ayaṃ   rūpe  ādīnavo  yo  rūpe  chandarāgavinayo
chandarāgappahānaṃ    idaṃ   rūpe   nissaraṇaṃ   yañca   1-   bhikkhu   vedanaṃ
paṭicca   uppajjati   sukhaṃ   somanassaṃ   ayaṃ   vedanāya   assādo   yā
vedanā   aniccā   dukkhā   vipariṇāmadhammā   ayaṃ   vedanāya  ādīnavo
yo    vedanāya    chandarāgavinayo    chandarāgappahānaṃ   idaṃ   vedanāya
nissaraṇaṃ    yañca    bhikkhu   saññaṃ   paṭicca   uppajjati   sukhaṃ   somanassaṃ
ayaṃ   saññāya   assādo   yā  saññā  aniccā  dukkhā  vipariṇāmadhammā
ayaṃ     saññāya     ādīnavo     yo     saññāya     chandarāgavinayo
chandarāgappahānaṃ    idaṃ    saññāya   nissaraṇaṃ   yañca   bhikkhu   saṅkhāre
paṭicca   uppajjati   sukhaṃ   somanassaṃ   ayaṃ   saṅkhāresu   assādo  ye
saṅkhārā   aniccā   dukkhā   vipariṇāmadhammā  ayaṃ  saṅkhāresu  ādīnavo
yo    saṅkhāresu   chandarāgavinayo   chandarāgappahānaṃ   idaṃ   saṅkhāresu
nissaraṇaṃ   yañca   bhikkhu   viññāṇaṃ   paṭicca   uppajjati   sukhaṃ   somanassaṃ
ayaṃ   viññāṇe   assādo   yaṃ   viññāṇaṃ   aniccaṃ  dukkhaṃ  vipariṇāmadhammaṃ
ayaṃ     viññāṇe     ādīnavo     yo    viññāṇe    chandarāgavinayo
chandarāgappahānaṃ idaṃ viññāṇe nissaraṇanti.
     [128]  Kathaṃ  pana  bhante jānato kathaṃ passato imasmiñca saviññāṇake
kāye    bahiddhā    ca    sabbanimittesu    ahaṅkāramamaṅkāramānānusayā
na    hontīti    .    yaṅkiñci    bhikkhu    rūpaṃ   atītānāgatapaccuppannaṃ
ajjhattaṃ   vā  bahiddhā  vā  oḷārikaṃ  vā  sukhumaṃ  vā  hīnaṃ  vā  paṇītaṃ
@Footnote: 1 Ma. Yu. yaṃ kho.
Vā   yaṃ   dūre   santike   vā   sabbaṃ   rūpaṃ  netaṃ  mama  nesohamasmi
na    meso    attāti    evametaṃ   yathābhūtaṃ   sammappaññāya   passati
yākāci  vedanā  ... Yākāci saññā ... Yekeci saṅkhārā ... Yaṅkiñci
viññāṇaṃ     atītānāgatapaccuppannaṃ    ajjhattaṃ    vā    bahiddhā    vā
oḷārikaṃ   vā   sukhumaṃ   vā   hīnaṃ  vā  paṇītaṃ  vā  yaṃ  dūre  santike
vā   sabbaṃ   viññāṇaṃ   netaṃ   mama   nesohamasmi   na  meso  attāti
evametaṃ   yathābhūtaṃ   sammappaññāya   passati   evaṃ  kho  bhikkhu  jānato
evaṃ    passato    imasmiñca    saviññāṇake    kāye    bahiddhā   ca
sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontīti.
     [129]  Atha  kho  aññatarassa  bhikkhuno  evaṃ  cetaso  parivitakko
udapādi   iti   kira   bho   rūpaṃ   anattā   vedanā   anattā  saññā
anattā     saṅkhārā    anattā    viññāṇaṃ    anattā    anattakatāni
kammāni  kamattānaṃ  1-  phusissantīti  .  atha  kho  bhagavā  tassa  bhikkhuno
cetasā    ceto    parivitakkamaññāya   bhikkhū   āmantesi   ṭhānaṃ   kho
panetaṃ  bhikkhave  vijjati  yaṃ  idhekacco  moghapuriso  aviddhā  avijjāgato
taṇhādhipateyyena   cetasā   satthu   sāsanaṃ  abhidhāvitabbaṃ  2-  maññeyya
iti   kira   bho   rūpaṃ   anattā   vedanā   anattā   saññā  anattā
saṅkhārā     anattā    viññāṇaṃ    anattā    anattakatāni    kammāni
kamattānaṃ   phusissantīti   paṭipucchāmi   3-   vinītā   kho   me   tumhe
@Footnote: 1 Po. katamattānaṃ. 2 Ma. Yu. atidhāvitabbaṃ. Po. adhidhāvitabbaṃ.
@3 Sī. paṭicca. Ma. paṭivinītā.
Bhikkhave   tatra   tatra   dhammesu   taṃ   kiṃ  maññatha  bhikkhave  rūpaṃ  niccaṃ
vā   aniccaṃ   vāti   .   aniccaṃ   bhante  .  yampanāniccaṃ  dukkhaṃ  vā
taṃ   sukhaṃ   vāti  .  dukkhaṃ  bhante  .  yampanāniccaṃ  dukkhaṃ  vipariṇāmadhammaṃ
kallaṃ    nu    taṃ    samanupassituṃ    etaṃ    mama   esohamasmi   eso
me   attāti   .   no   hetaṃ   bhante   .  taṃ  kiṃ  maññatha  bhikkhave
vedanā   .pe.   saññā   ...   saṅkhārā  ...  viññāṇaṃ  niccaṃ  vā
aniccaṃ  vāti  .  aniccaṃ  bhante  .  yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti.
Dukkhaṃ   bhante   .   yampanāniccaṃ   dukkhaṃ   vipariṇāmadhammaṃ   kallaṃ  nu  taṃ
samanupassituṃ  etaṃ  mama  esohamasmi  eso  me  attāti  .  no  hetaṃ
bhante   .   tasmātiha   bhikkhave   yaṅkiñci   rūpaṃ  atītānāgatapaccuppannaṃ
ajjhattaṃ  vā  bahiddhā  vā  oḷārikaṃ  vā  sukhumaṃ  vā  hīnaṃ vā paṇītaṃ vā
yaṃ  dūre  santike  vā  sabbaṃ  rūpaṃ netaṃ mama nesohamasmi na meso attāti
evametaṃ   yathābhūtaṃ   sammappaññāya  daṭṭhabbaṃ  .  yākāci  vedanā  ...
Yākāci   saññā   ...   yekeci   saṅkhārā   ...  yaṅkiñci  viññāṇaṃ
atītānāgatapaccuppannaṃ   ajjhattaṃ   vā   bahiddhā   vā   oḷārikaṃ   vā
sukhumaṃ  vā  hīnaṃ  vā  paṇītaṃ  vā  yaṃ  dūre  santike  vā  sabbaṃ  viññāṇaṃ
netaṃ   mama   nesohamasmi   na   meso   attāti   evametaṃ   yathābhūtaṃ
sammappaññāya   daṭṭhabbaṃ   .   evaṃ  passaṃ  bhikkhave  sutavā  ariyasāvako
rūpasmiṃpi    nibbindati    vedanāyapi    nibbindati    saññāyapi   nibbindati
saṅkhāresupi      nibbindati      viññāṇasmiṃpi     nibbindati     nibbindaṃ
Virajjati    virāgā    vimuccati    vimuttasmiṃ    vimuttamiti   ñāṇaṃ   hoti
khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ  itthattāyāti
pajānātīti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti   1-   .   imasmiñca   2-  pana  veyyākaraṇasmiṃ  bhaññamāne
saṭṭhimattānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsūti.
                 Mahāpuṇṇamasuttaṃ niṭṭhitaṃ navamaṃ.
                       ---------
@Footnote: 1 Sī. abhinanduṃ iti dissati .  2 Po. Yu. imasmiṃ kho pana.



             The Pali Tipitaka in Roman Character Volume 14 page 101-108. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=120&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=120&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=120&items=10              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=120&items=10              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=120              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=1278              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=1278              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :