![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
![]() |
![]() |
Aṭṭhamaṃ mallikāsuttaṃ [346] Sāvatthiyaṃ ... Tena kho pana samayena rājā pasenadikosalo mallikāya deviyā saddhiṃ uparipāsādavaragato hoti . atha kho rājā pasenadikosalo mallikaṃ deviṃ etadavoca atthi nu kho te mallike ko cañño attanā piyataroti . natthi kho me mahārāja ko cañño attanā piyataro tuyhaṃ pana mahārāja atthañño koci attanā piyataroti . mayhampi kho mallike natthañño koci attanā piyataroti. [347] Atha kho rājā pasenadikosalo pāsādā orohitvā 1- yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho rājā pasenadikosalo bhagavantaṃ etadavoca idhāhaṃ bhante mallikāya deviyā saddhiṃ uparipāsādavaragato mallikaṃ deviṃ etadavocaṃ atthi nu kho mallike @Footnote: 1 Sī. otaritvā. Ko cañño attanā piyataroti evaṃ vutte bhante mallikā devī maṃ etadavoca natthi kho me mahārāja ko cañño attanā piyataroti 1- tuyhaṃ pana mahārāja atthañño koci attanā piyataroti evaṃ vuttāhaṃ bhante mallikaṃ deviṃ etadavocaṃ mayhampi kho mallike natthañño koci attanā piyataroti. [348] Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi sabbā disā anuparigamma cetasā nevajjhagā piyataramattanā kvaci evaṃ piyo puthu attā paresaṃ tasmā na hiṃse paraṃ attakāmoti.The Pali Tipitaka in Roman Character Volume 15 page 108-109. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=346&items=3 Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=346&items=3&mode=bracket Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=346&items=3 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=346&items=3 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=346 The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=3478 The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=3478 Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]