![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
![]() |
![]() |
Dasamaṃ bandhanasuttaṃ [352] Tena kho pana samayena raññā pasenadikosalena mahājanakāyo bandhāpito hoti . appekacce rajjūhi appekacce addūhi 1- appekacce saṅkhalikāhi . atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pavisiṃsu sāvatthiyaṃ piṇḍāya caritvā 2- pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ idha bhante raññā pasenadikosalena mahājanakāyo bandhāpito hoti 3- appekacce rajjūhi appekacce addūhi appekacce saṅkhalikāhīti. [353] Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imā gāthāyo abhāsi @Footnote: 1 Sī. Yu. andūhi . 2 Sī. pavisitvā . 3 Sī. Ma. Yu. ayaṃ pāṭho na dissati. Na taṃ daḷhaṃ bandhanamāhu dhīrā yadāyasaṃ dārujaṃ pabbajañca 1- sārattarattā maṇikuṇḍalesu puttesu dāresu ca yā apekkhā etaṃ daḷhaṃ bandhanamāhu dhīrā ohārinaṃ sithilaṃ duppamuñcaṃ etampi chetvāna paribbajanti anapekkhino kāmasukhaṃ pahāyāti. Paṭhamo vaggo. Tassuddānaṃ rahado 2- puriso rājā piyaṃ attānarakkhitā 3- appakā atthakaraṇā 4- mallikā yaññabandhananti. --------------- @Footnote: 1 babbajañcāti vā pāṭho . 2 Ma. Yu. daharo . 3 Sī. attena. Ma. Yu. @piyaattānarakkhito . 4 Ma. aṭṭakaraṇaṃ.The Pali Tipitaka in Roman Character Volume 15 page 111-112. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=352&items=2 Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=352&items=2&mode=bracket Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=352&items=2 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=352&items=2 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=352 The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=3638 The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=3638 Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]